Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Vaitānasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa

Aitareya-Āraṇyaka
AĀ, 5, 2, 1, 11.1 sa sāhatur vṛtrahatyeṣu śatrūn ṛbhur vigāha eṣaḥ /
Aitareyabrāhmaṇa
AB, 5, 8, 9.0 ṛbhur vibhvā vāja indro no acchety ārbhavaṃ vājo vai paśavaḥ paśurūpam pañcame 'hani pañcamasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 4, 15, 6.2 vṛkṣād vā yad avasad daśaśīrṣa ṛbhū rathasyeva saṃ dadhāmi te paruḥ //
Atharvaveda (Śaunaka)
AVŚ, 4, 12, 7.2 ṛbhū rathasyevāṅgāni saṃ dadhat paruṣā paruḥ //
AVŚ, 6, 48, 2.1 ṛbhur asi jagacchandā anu tvā rabhe /
AVŚ, 10, 1, 8.1 yas te parūṃṣi saṃdadhau rathasyevarbhur dhiyā /
Jaiminīyabrāhmaṇa
JB, 1, 127, 5.0 tau hāgatau mahayāṃcakrur ṛṣir vipraḥ puraetā janānām ṛbhur dhīra uśanā kāvyena sa cid viveda nihitaṃ yad āsām apīcyaṃ guhyaṃ nāma gonām iti //
Vaitānasūtra
VaitS, 3, 7, 10.3 ṛbhur asīty ārbhave //
Śatapathabrāhmaṇa
ŚBM, 13, 5, 1, 11.0 athātas tṛtīyasavanam atichandā eva pratipad vaiśvadevasyābhi tyaṃ devaṃ savitāram oṇyoriti tasyā etadeva brāhmaṇaṃ yat pūrvasyā abhi tvā deva savitar ity anucaro 'bhivān abhibhūtyai rūpam ud u ṣya devaḥ savitā damūnā iti sāvitraṃ śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivī iha jyeṣṭhe iti caturṛcaṃ dyāvāpṛthivīyaṃ śastvaikāhike nividaṃ dadhāty ṛbhur vibhvā vāja indro no acchety ārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām mitrāvaruṇāvṛtāyann iti vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam //
Ṛgveda
ṚV, 1, 110, 7.1 ṛbhur na indraḥ śavasā navīyān ṛbhur vājebhir vasubhir vasur dadiḥ /
ṚV, 1, 110, 7.1 ṛbhur na indraḥ śavasā navīyān ṛbhur vājebhir vasubhir vasur dadiḥ /
ṚV, 1, 111, 5.1 ṛbhur bharāya saṃ śiśātu sātiṃ samaryajid vājo asmāṁ aviṣṭu /
ṚV, 1, 121, 2.1 stambhīddha dyāṃ sa dharuṇam pruṣāyad ṛbhur vājāya draviṇaṃ naro goḥ /
ṚV, 1, 161, 6.2 ṛbhur vibhvā vājo devāṁ agacchata svapaso yajñiyam bhāgam aitana //
ṚV, 2, 1, 10.1 tvam agna ṛbhur āke namasyas tvaṃ vājasya kṣumato rāya īśiṣe /
ṚV, 3, 5, 6.1 ṛbhuś cakra īḍyaṃ cāru nāma viśvāni devo vayunāni vidvān /
ṚV, 3, 36, 2.1 indrāya somāḥ pradivo vidānā ṛbhur yebhir vṛṣaparvā vihāyāḥ /
ṚV, 4, 33, 3.2 te vājo vibhvāṁ ṛbhur indravanto madhupsaraso no 'vantu yajñam //
ṚV, 4, 34, 1.1 ṛbhur vibhvā vāja indro no acchemaṃ yajñaṃ ratnadheyopa yāta /
ṚV, 5, 7, 7.2 hiriśmaśruḥ śucidann ṛbhur anibhṛṣṭataviṣiḥ //
ṚV, 6, 3, 8.2 śardho vā yo marutāṃ tatakṣa ṛbhur na tveṣo rabhasāno adyaut //
ṚV, 7, 48, 2.1 ṛbhur ṛbhubhir abhi vaḥ syāma vibhvo vibhubhiḥ śavasā śavāṃsi /
ṚV, 9, 21, 6.1 ṛbhur na rathyaṃ navaṃ dadhātā ketam ādiśe /
ṚV, 9, 87, 3.1 ṛṣir vipraḥ puraetā janānām ṛbhur dhīra uśanā kāvyena /
ṚV, 10, 23, 2.2 ṛbhur vāja ṛbhukṣāḥ patyate śavo 'va kṣṇaumi dāsasya nāma cit //
ṚV, 10, 93, 7.2 ṛbhur vāja ṛbhukṣaṇaḥ parijmā viśvavedasaḥ //
ṚV, 10, 105, 6.2 ṛbhur na kratubhir mātariśvā //
ṚV, 10, 144, 2.1 ayam asmāsu kāvya ṛbhur vajro dāsvate /
ṚV, 10, 144, 2.2 ayam bibharty ūrdhvakṛśanam madam ṛbhur na kṛtvyam madam //
Ṛgvedakhilāni
ṚVKh, 4, 5, 10.1 yas te parūṃṣi saṃdadhau rathasyeva ṛbhur dhiyā /
Mahābhārata
MBh, 12, 43, 14.2 ṛbhur vibhuḥ sarvasūkṣmas tvaṃ sāvitraṃ ca paṭhyase //
Liṅgapurāṇa
LiPur, 1, 7, 40.2 ṛbhuḥ sanatkumāraś ca sudhāmā virajās tathā //
LiPur, 1, 20, 85.2 śrīmānsanatkumāraś ca ṛbhuścaivordhvaretasau //
LiPur, 1, 70, 171.2 ṛbhuḥ sanatkumāraś ca dvāvetāvūrdhvaretasau //
LiPur, 1, 70, 192.2 ṛbhuḥ sanatkumāraś ca dvāvetāvūrdhvaretasau //
Viṣṇupurāṇa
ViPur, 2, 15, 3.1 ṛbhur nāmābhavatputro brahmaṇaḥ parameṣṭhinaḥ /
ViPur, 2, 15, 5.2 sa ṛbhustarkayāmāsa nidāghasya nareśvara //
ViPur, 2, 15, 8.2 jagāma sa ṛbhuḥ śiṣyaṃ nidāghamavalokitum //
ViPur, 2, 15, 11.1 ṛbhuruvāca /
ViPur, 2, 15, 13.1 ṛbhuruvāca /
ViPur, 2, 15, 19.1 ṛbhuruvāca /
ViPur, 2, 15, 34.1 ṛbhuruvāca /
ViPur, 2, 15, 34.2 ṛbhurasmi tavācāryaḥ prajñādānāya te dvija /
ViPur, 2, 15, 36.3 pūjitaḥ parayā bhaktyā icchātaḥ prayayāvṛbhuḥ //
ViPur, 2, 16, 1.2 ṛbhurvarṣasahasre tu samatīte nareśvara /
ViPur, 2, 16, 4.1 dṛṣṭvā nidāghaṃ sa ṛbhurupagamyābhivādya ca /
ViPur, 2, 16, 6.1 ṛbhuruvāca /
ViPur, 2, 16, 8.1 ṛbhuruvāca /
ViPur, 2, 16, 11.1 ṛbhuruvāca /
ViPur, 2, 16, 14.1 ṛbhuruvāca /
ViPur, 2, 16, 15.3 nidāghaḥ prāha bhagavān ācāryastvamṛbhurdhruvam //
ViPur, 2, 16, 17.1 ṛbhuruvāca /
ViPur, 2, 16, 17.3 guruste 'hamṛbhurnāmnā nidāgha samupāgataḥ //
ViPur, 2, 16, 19.2 evamuktvā yayau vidvānnidāghaṃ sa ṛbhurguruḥ /
ViPur, 6, 8, 42.2 ṛbhuḥ priyavratāyāha sa ca bhāguraye 'bravīt //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 43.2 patnī manoḥ sa ca manuśca tadātmajāśca prācīnabarhirṛbhuraṅga uta dhruvaśca //
BhāgPur, 4, 8, 1.2 sanakādyā nāradaś ca ṛbhur haṃso 'ruṇir yatiḥ /