Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 1, 2.1 agniḥ pūrvebhir ṛṣibhir īḍyo nūtanair uta /
ṚV, 1, 10, 11.2 navyam āyuḥ pra sū tira kṛdhī sahasrasām ṛṣim //
ṚV, 1, 23, 24.2 vidyur me asya devā indro vidyāt saha ṛṣibhiḥ //
ṚV, 1, 31, 1.1 tvam agne prathamo aṅgirā ṛṣir devo devānām abhavaḥ śivaḥ sakhā /
ṚV, 1, 31, 16.2 āpiḥ pitā pramatiḥ somyānām bhṛmir asy ṛṣikṛn martyānām //
ṚV, 1, 39, 10.2 ṛṣidviṣe marutaḥ parimanyava iṣuṃ na sṛjata dviṣam //
ṚV, 1, 48, 14.1 ye ciddhi tvām ṛṣayaḥ pūrva ūtaye juhūre 'vase mahi /
ṚV, 1, 66, 4.1 ṛṣir na stubhvā vikṣu praśasto vājī na prīto vayo dadhāti //
ṚV, 1, 84, 2.2 ṛṣīṇāṃ ca stutīr upa yajñaṃ ca mānuṣāṇām //
ṚV, 1, 106, 6.1 indraṃ kutso vṛtrahaṇaṃ śacīpatiṃ kāṭe nibāᄆha ṛṣir ahvad ūtaye /
ṚV, 1, 117, 3.1 ṛṣiṃ narāv aṃhasaḥ pāñcajanyam ṛbīsād atrim muñcatho gaṇena /
ṚV, 1, 117, 4.1 aśvaṃ na gūᄆham aśvinā durevair ṛṣiṃ narā vṛṣaṇā rebham apsu /
ṚV, 1, 162, 7.2 anv enaṃ viprā ṛṣayo madanti devānām puṣṭe cakṛmā subandhum //
ṚV, 1, 164, 15.1 sākañjānāṃ saptatham āhur ekajaṃ ṣaᄆ id yamā ṛṣayo devajā iti /
ṚV, 1, 179, 6.2 ubhau varṇāv ṛṣir ugraḥ pupoṣa satyā deveṣv āśiṣo jagāma //
ṚV, 1, 189, 8.2 vayaṃ sahasram ṛṣibhiḥ sanema vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 3, 21, 3.2 ṛṣiḥ śreṣṭhaḥ sam idhyase yajñasya prāvitā bhava //
ṚV, 3, 43, 5.2 kuvin ma ṛṣim papivāṃsaṃ sutasya kuvin me vasvo amṛtasya śikṣāḥ //
ṚV, 3, 53, 9.1 mahāṁ ṛṣir devajā devajūto 'stabhnāt sindhum arṇavaṃ nṛcakṣāḥ /
ṚV, 3, 53, 10.2 devebhir viprā ṛṣayo nṛcakṣaso vi pibadhvaṃ kuśikāḥ somyam madhu //
ṚV, 4, 20, 5.1 vi yo rarapśa ṛṣibhir navebhir vṛkṣo na pakvaḥ sṛṇyo na jetā /
ṚV, 4, 26, 1.1 aham manur abhavaṃ sūryaś cāhaṃ kakṣīvāṁ ṛṣir asmi vipraḥ /
ṚV, 4, 36, 6.1 sa vājy arvā sa ṛṣir vacasyayā sa śūro astā pṛtanāsu duṣṭaraḥ /
ṚV, 4, 42, 8.1 asmākam atra pitaras ta āsan sapta ṛṣayo daurgahe badhyamāne /
ṚV, 4, 50, 1.2 tam pratnāsa ṛṣayo dīdhyānāḥ puro viprā dadhire mandrajihvam //
ṚV, 5, 29, 1.2 arcanti tvā marutaḥ pūtadakṣās tvam eṣām ṛṣir indrāsi dhīraḥ //
ṚV, 5, 33, 10.2 mahnā rāyaḥ saṃvaraṇasya ṛṣer vrajaṃ na gāvaḥ prayatā api gman //
ṚV, 5, 44, 8.1 jyāyāṃsam asya yatunasya ketuna ṛṣisvaraṃ carati yāsu nāma te /
ṚV, 5, 52, 13.2 tam ṛṣe mārutaṃ gaṇaṃ namasyā ramayā girā //
ṚV, 5, 52, 14.1 accha ṛṣe mārutaṃ gaṇaṃ dānā mitraṃ na yoṣaṇā /
ṚV, 5, 54, 7.2 nāsya rāya upa dasyanti notaya ṛṣiṃ vā yaṃ rājānaṃ vā suṣūdatha //
ṚV, 5, 54, 14.1 yūyaṃ rayim maruta spārhavīraṃ yūyam ṛṣim avatha sāmavipram /
ṚV, 5, 59, 8.2 ācucyavur divyaṃ kośam eta ṛṣe rudrasya maruto gṛṇānāḥ //
ṚV, 5, 65, 6.2 mā maghonaḥ pari khyatam mo asmākam ṛṣīṇāṃ gopīthe na uruṣyatam //
ṚV, 5, 66, 5.1 tad ṛtam pṛthivi bṛhac chravaeṣa ṛṣīṇām /
ṚV, 5, 75, 1.2 stotā vām aśvināv ṛṣi stomena prati bhūṣati mādhvī mama śrutaṃ havam //
ṚV, 5, 78, 6.1 bhītāya nādhamānāya ṛṣaye saptavadhraye /
ṚV, 6, 14, 2.1 agnir iddhi pracetā agnir vedhastama ṛṣiḥ /
ṚV, 6, 16, 14.1 tam u tvā dadhyaṅṅ ṛṣiḥ putra īdhe atharvaṇaḥ /
ṚV, 6, 34, 1.2 purā nūnaṃ ca stutaya ṛṣīṇām paspṛdhra indre adhy ukthārkā //
ṚV, 6, 44, 13.2 yaḥ pūrvyābhir uta nūtanābhir gīrbhir vāvṛdhe gṛṇatām ṛṣīṇām //
ṚV, 7, 22, 9.1 ye ca pūrva ṛṣayo ye ca nūtnā indra brahmāṇi janayanta viprāḥ /
ṚV, 7, 28, 2.1 havaṃ ta indra mahimā vy ānaḍ brahma yat pāsi śavasinn ṛṣīṇām /
ṚV, 7, 29, 4.1 uto ghā te puruṣyā id āsan yeṣām pūrveṣām aśṛṇor ṛṣīṇām /
ṚV, 7, 33, 13.2 tato ha māna ud iyāya madhyāt tato jātam ṛṣim āhur vasiṣṭham //
ṚV, 7, 70, 4.1 caniṣṭaṃ devā oṣadhīṣv apsu yad yogyā aśnavaithe ṛṣīṇām /
ṚV, 7, 70, 5.1 śuśruvāṃsā cid aśvinā purūṇy abhi brahmāṇi cakṣāthe ṛṣīṇām /
ṚV, 7, 88, 4.1 vasiṣṭhaṃ ha varuṇo nāvy ādhād ṛṣiṃ cakāra svapā mahobhiḥ /
ṚV, 8, 3, 4.1 ayaṃ sahasram ṛṣibhiḥ sahaskṛtaḥ samudra iva paprathe /
ṚV, 8, 3, 14.1 kad u stuvanta ṛtayanta devata ṛṣiḥ ko vipra ohate /
ṚV, 8, 4, 20.2 ṣaṣṭiṃ sahasrānu nirmajām aje nir yūthāni gavām ṛṣiḥ //
ṚV, 8, 6, 12.1 ye tvām indra na tuṣṭuvur ṛṣayo ye ca tuṣṭuvuḥ /
ṚV, 8, 6, 41.1 ṛṣir hi pūrvajā asy eka īśāna ojasā /
ṚV, 8, 8, 6.1 yacciddhi vām pura ṛṣayo juhūre 'vase narā /
ṚV, 8, 8, 8.2 putraḥ kaṇvasya vām ṛṣir gīrbhir vatso avīvṛdhat //
ṚV, 8, 8, 15.1 yo vāṃ nāsatyāv ṛṣir gīrbhir vatso avīvṛdhat /
ṚV, 8, 9, 7.1 ā nūnam aśvinor ṛṣi stomaṃ ciketa vāmayā /
ṚV, 8, 9, 10.1 yad vāṃ kakṣīvāṁ uta yad vyaśva ṛṣir yad vāṃ dīrghatamā juhāva /
ṚV, 8, 16, 7.1 indro brahmendra ṛṣir indraḥ purū puruhūtaḥ /
ṚV, 8, 23, 16.1 vyaśvas tvā vasuvidam ukṣaṇyur aprīṇād ṛṣiḥ /
ṚV, 8, 23, 24.2 ṛṣe vaiyaśva damyāyāgnaye //
ṚV, 8, 26, 10.1 aśvinā sv ṛṣe stuhi kuvit te śravato havam /
ṚV, 8, 51, 2.2 sahasrāṇy asiṣāsad gavām ṛṣis tvoto dasyave vṛkaḥ //
ṚV, 8, 51, 3.1 ya ukthebhir na vindhate cikid ya ṛṣicodanaḥ /
ṚV, 8, 59, 6.1 indrāvaruṇā yad ṛṣibhyo manīṣāṃ vāco matiṃ śrutam adattam agre /
ṚV, 8, 70, 14.1 bhūribhiḥ samaha ṛṣibhir barhiṣmadbhi staviṣyase /
ṚV, 8, 79, 1.2 ṛṣir vipraḥ kāvyena //
ṚV, 8, 100, 6.2 pārāvataṃ yat purusaṃbhṛtaṃ vasv apāvṛṇoḥ śarabhāya ṛṣibandhave //
ṚV, 9, 35, 4.1 pra vājam indur iṣyati siṣāsan vājasā ṛṣiḥ /
ṚV, 9, 54, 1.2 payaḥ sahasrasām ṛṣim //
ṚV, 9, 62, 17.2 ṛṣīṇāṃ sapta dhītibhiḥ //
ṚV, 9, 66, 20.1 agnir ṛṣiḥ pavamānaḥ pāñcajanyaḥ purohitaḥ /
ṚV, 9, 67, 31.1 yaḥ pāvamānīr adhyety ṛṣibhiḥ saṃbhṛtaṃ rasam /
ṚV, 9, 67, 32.1 pāvamānīr yo adhyety ṛṣibhiḥ saṃbhṛtaṃ rasam /
ṚV, 9, 68, 7.1 tvām mṛjanti daśa yoṣaṇaḥ sutaṃ soma ṛṣibhir matibhir dhītibhir hitam /
ṚV, 9, 86, 4.2 prāntar ṛṣaya sthāvirīr asṛkṣata ye tvā mṛjanty ṛṣiṣāṇa vedhasaḥ //
ṚV, 9, 87, 3.1 ṛṣir vipraḥ puraetā janānām ṛbhur dhīra uśanā kāvyena /
ṚV, 9, 92, 2.2 sīdan hoteva sadane camūṣūpem agmann ṛṣayaḥ sapta viprāḥ //
ṚV, 9, 96, 6.1 brahmā devānām padavīḥ kavīnām ṛṣir viprāṇām mahiṣo mṛgāṇām /
ṚV, 9, 96, 18.1 ṛṣimanā ya ṛṣikṛt svarṣāḥ sahasraṇīthaḥ padavīḥ kavīnām /
ṚV, 9, 96, 18.1 ṛṣimanā ya ṛṣikṛt svarṣāḥ sahasraṇīthaḥ padavīḥ kavīnām /
ṚV, 9, 103, 3.2 abhi vāṇīr ṛṣīṇāṃ sapta nūṣata //
ṚV, 9, 107, 7.1 somo mīḍhvān pavate gātuvittama ṛṣir vipro vicakṣaṇaḥ /
ṚV, 9, 114, 2.1 ṛṣe mantrakṛtāṃ stomaiḥ kaśyapodvardhayan giraḥ /
ṚV, 10, 13, 4.2 bṛhaspatiṃ yajñam akṛṇvata ṛṣim priyāṃ yamas tanvam prārirecīt //
ṚV, 10, 14, 15.2 idaṃ nama ṛṣibhyaḥ pūrvajebhyaḥ pūrvebhyaḥ pathikṛdbhyaḥ //
ṚV, 10, 22, 1.2 ṛṣīṇāṃ vā yaḥ kṣaye guhā vā carkṛṣe girā //
ṚV, 10, 23, 7.1 mākir na enā sakhyā vi yauṣus tava cendra vimadasya ca ṛṣeḥ /
ṚV, 10, 26, 5.2 ṛṣiḥ sa yo manurhito viprasya yāvayatsakhaḥ //
ṚV, 10, 27, 22.2 athedaṃ viśvam bhuvanam bhayāta indrāya sunvad ṛṣaye ca śikṣat //
ṚV, 10, 30, 10.2 ṛṣe janitrīr bhuvanasya patnīr apo vandasva savṛdhaḥ sayonīḥ //
ṚV, 10, 33, 4.2 maṃhiṣṭhaṃ vāghatām ṛṣiḥ //
ṚV, 10, 45, 12.1 astāvy agnir narāṃ suśevo vaiśvānara ṛṣibhiḥ somagopāḥ /
ṚV, 10, 47, 3.2 śrutaṛṣim ugram abhimātiṣāham asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 54, 3.1 ka u nu te mahimanaḥ samasyāsmat pūrva ṛṣayo 'ntam āpuḥ /
ṚV, 10, 62, 4.1 ayaṃ nābhā vadati valgu vo gṛhe devaputrā ṛṣayas tacchṛṇotana /
ṚV, 10, 62, 5.1 virūpāsa id ṛṣayas ta id gambhīravepasaḥ /
ṚV, 10, 66, 14.1 vasiṣṭhāsaḥ pitṛvad vācam akrata devāṁ īḍānā ṛṣivat svastaye /
ṚV, 10, 71, 3.1 yajñena vācaḥ padavīyam āyan tām anv avindann ṛṣiṣu praviṣṭām /
ṚV, 10, 73, 7.1 tvaṃ jaghantha namucim makhasyuṃ dāsaṃ kṛṇvāna ṛṣaye vimāyam /
ṚV, 10, 73, 11.1 vayaḥ suparṇā upa sedur indram priyamedhā ṛṣayo nādhamānāḥ /
ṚV, 10, 80, 4.1 agnir dād draviṇaṃ vīrapeśā agnir ṛṣiṃ yaḥ sahasrā sanoti /
ṚV, 10, 80, 5.1 agnim ukthair ṛṣayo vi hvayante 'gniṃ naro yāmani bādhitāsaḥ /
ṚV, 10, 81, 1.1 ya imā viśvā bhuvanāni juhvad ṛṣir hotā ny asīdat pitā naḥ /
ṚV, 10, 82, 2.2 teṣām iṣṭāni sam iṣā madanti yatrā saptaṛṣīn para ekam āhuḥ //
ṚV, 10, 82, 4.1 ta āyajanta draviṇaṃ sam asmā ṛṣayaḥ pūrve jaritāro na bhūnā /
ṚV, 10, 89, 16.1 purūṇi hi tvā savanā janānām brahmāṇi mandan gṛṇatām ṛṣīṇām /
ṚV, 10, 90, 7.2 tena devā ayajanta sādhyā ṛṣayaś ca ye //
ṚV, 10, 98, 5.1 ārṣṭiṣeṇo hotram ṛṣir niṣīdan devāpir devasumatiṃ cikitvān /
ṚV, 10, 98, 9.1 tvām pūrva ṛṣayo gīrbhir āyan tvām adhvareṣu puruhūta viśve /
ṚV, 10, 107, 6.1 tam eva ṛṣiṃ tam u brahmāṇam āhur yajñanyaṃ sāmagām ukthaśāsam /
ṚV, 10, 108, 8.1 eha gamann ṛṣayaḥ somaśitā ayāsyo aṅgiraso navagvāḥ /
ṚV, 10, 108, 11.2 bṛhaspatir yā avindan nigūḍhāḥ somo grāvāṇa ṛṣayaś ca viprāḥ //
ṚV, 10, 109, 4.1 devā etasyām avadanta pūrve saptaṛṣayas tapase ye niṣeduḥ /
ṚV, 10, 115, 9.1 iti tvāgne vṛṣṭihavyasya putrā upastutāsa ṛṣayo 'vocan /
ṚV, 10, 125, 5.2 yaṃ kāmaye taṃ tam ugraṃ kṛṇomi tam brahmāṇaṃ tam ṛṣiṃ taṃ sumedhām //
ṚV, 10, 130, 5.2 viśvān devāñ jagaty ā viveśa tena cākᄆpra ṛṣayo manuṣyāḥ //
ṚV, 10, 130, 6.1 cākᄆpre tena ṛṣayo manuṣyā yajñe jāte pitaro naḥ purāṇe /
ṚV, 10, 130, 7.1 sahastomāḥ sahachandasa āvṛtaḥ sahapramā ṛṣayaḥ sapta daivyāḥ /
ṚV, 10, 148, 3.1 aryo vā giro abhy arca vidvān ṛṣīṇāṃ vipraḥ sumatiṃ cakānaḥ /
ṚV, 10, 150, 4.1 agnir devo devānām abhavat purohito 'gnim manuṣyā ṛṣayaḥ sam īdhire /
ṚV, 10, 154, 5.2 ṛṣīn tapasvato yama tapojāṁ api gacchatāt //