Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11040
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra devam acchā madhumanta indavo 'siṣyadanta gāva ā na dhenavaḥ / (1.1) Par.?
pra
indecl.
deva
ac.s.m.
acchā
indecl.
madhumat
n.p.m.
indu
n.p.m.
syand
3. pl., red. aor.
root
go
n.p.m.
ā
indecl.
na
indecl.
dhenu.
n.p.f.
barhiṣado vacanāvanta ūdhabhiḥ parisrutam usriyā nirṇijaṃ dhire // (1.2) Par.?
barhiṣad
n.p.m.
ūdhas
i.p.n.
parisrut
ac.s.f.
usriyā
n.p.f.
nirṇij
ac.s.f.
dhā.
3. pl., Perf.
root
sa roruvad abhi pūrvā acikradad upāruhaḥ śrathayan svādate hariḥ / (2.1) Par.?
tiraḥ pavitram pariyann uru jrayo ni śaryāṇi dadhate deva ā varam // (2.2) Par.?
vi yo mame yamyā saṃyatī madaḥ sākaṃvṛdhā payasā pinvad akṣitā / (3.1) Par.?
mahī apāre rajasī vivevidad abhivrajann akṣitam pāja ā dade // (3.2) Par.?
sa mātarā vicaran vājayann apaḥ pra medhiraḥ svadhayā pinvate padam / (4.1) Par.?
aṃśur yavena pipiśe yato nṛbhiḥ saṃ jāmibhir nasate rakṣate śiraḥ // (4.2) Par.?
saṃ dakṣeṇa manasā jāyate kavir ṛtasya garbho nihito yamā paraḥ / (5.1) Par.?
yūnā ha santā prathamaṃ vi jajñatur guhā hitaṃ janima nemam udyatam // (5.2) Par.?
mandrasya rūpaṃ vividur manīṣiṇaḥ śyeno yad andho abharat parāvataḥ / (6.1) Par.?
tam marjayanta suvṛdhaṃ nadīṣv āṃ uśantam aṃśum pariyantam ṛgmiyam // (6.2) Par.?
tvām mṛjanti daśa yoṣaṇaḥ sutaṃ soma ṛṣibhir matibhir dhītibhir hitam / (7.1) Par.?
avyo vārebhir uta devahūtibhir nṛbhir yato vājam ā darṣi sātaye // (7.2) Par.?
pariprayantaṃ vayyaṃ suṣaṃsadaṃ somam manīṣā abhy anūṣata stubhaḥ / (8.1) Par.?
yo dhārayā madhumāṁ ūrmiṇā diva iyarti vācaṃ rayiṣāᄆ amartyaḥ // (8.2) Par.?
ayaṃ diva iyarti viśvam ā rajaḥ somaḥ punānaḥ kalaśeṣu sīdati / (9.1) Par.?
adbhir gobhir mṛjyate adribhiḥ sutaḥ punāna indur varivo vidat priyam // (9.2) Par.?
evā naḥ soma pariṣicyamāno vayo dadhac citratamam pavasva / (10.1) Par.?
adveṣe dyāvāpṛthivī huvema devā dhatta rayim asme suvīram // (10.2) Par.?
Duration=0.051279067993164 secs.