Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 37, 7.0 tad vai tad agnihotraṃ dvādaśāhaṃ prajāpatir hutvā devebhyaś carṣibhyaś ca pratyūhya svargam eva lokam abhyuccakrāma //
JB, 1, 37, 8.0 tad vai tad agnihotraṃ dvādaśāhaṃ devāś carṣayaś ca juhavāṃcakruḥ //
JB, 1, 37, 10.0 tad vai tad agnihotraṃ dvādaśāhaṃ brahma juhavāṃcakāra dvādaśāhaṃ prajāpatir dvādaśāhaṃ devāścarṣayaśca //
JB, 1, 40, 10.0 puruṣa it samit tam annam inddhe 'nnasya mā tejasā svargaṃ lokaṃ gamaya yatra devānām ṛṣīṇāṃ priyaṃ dhāma tatra ma idam agnihotraṃ gamayeti tūṣṇīm upasādayati //
JB, 1, 40, 14.0 atha yāṃ dvitīyāṃ juhoty ṛṣīṃs tayāpnoti //
JB, 1, 41, 16.0 atha yā etāḥ sruco nirṇijyodīcīr apa utsiñcati tenarṣīn prīṇāti //
JB, 1, 41, 17.0 tam ṛṣaya āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 73, 4.0 taṃ devāś carṣayaś copasametyābruvan vitunno 'yaṃ mastiṣko māmuyā bhūt karavāmemaṃ kasyāṃ citācitīti //
JB, 1, 80, 15.0 taṃ devāś carṣayaś cābhiṣajyan //
JB, 1, 80, 16.0 te 'trim abruvann ṛṣe tvam idam apajahīti //
JB, 1, 93, 28.0 payaḥ sahasrasām ṛṣim iti //
JB, 1, 126, 12.0 taṃ hovācarṣe kam imaṃ janaṃ vardhayasy asmākaṃ vai tvam asi vayaṃ vā tava asmān abhyupāvartasveti //
JB, 1, 126, 18.0 sa hovācarṣe 'nu vai nāv ime 'surā āgmann iti //
JB, 1, 127, 5.0 tau hāgatau mahayāṃcakrur ṛṣir vipraḥ puraetā janānām ṛbhur dhīra uśanā kāvyena sa cid viveda nihitaṃ yad āsām apīcyaṃ guhyaṃ nāma gonām iti //
JB, 1, 147, 4.0 sa hovācarṣir asmi mantrakṛt sa jyog apratiṣṭhito 'cārṣaṃ tasmai ma enad datta yena pratitiṣṭheyam iti //
JB, 1, 151, 6.0 sā heyaṃ strī śraddhāya devarṣī mā mantrakṛtāv avocatām ity arvīṣa upovāpa //
JB, 1, 191, 7.0 aṣṭādaṃṣṭro vai vairūpaḥ paścevānyebhya ṛṣibhya ete sāmanī apaśyat //
JB, 1, 222, 9.0 divodāso vai vādhryaśvir akāmayatobhayaṃ brahma ca kṣatraṃ cāvarundhīya rājā sann ṛṣiḥ syām iti //
JB, 1, 222, 12.0 tato vai sa ubhayaṃ brahma ca kṣatraṃ cāvārunddha rājā sann ṛṣir abhavat //
JB, 1, 222, 13.0 ubhayam eva brahma ca kṣatraṃ cāvarunddhe rājā sann ṛṣir bhavati ya evaṃ veda //
JB, 1, 236, 4.0 tām ṛṣaya upāsata //
JB, 2, 41, 8.0 atha ha vai trayaḥ pūrva ṛṣaya āsuḥ śūrpaṃyavam adhvānā antarvān kṛṣiḥ solvālāḥ //
JB, 3, 122, 4.0 tam ādrutyābravīd ṛṣe namas te 'stu //
JB, 3, 203, 1.0 ṛṣayo vai satrād utthāyāyanta āyuñjānāḥ //
JB, 3, 203, 9.0 te 'trim abruvann ṛṣe tvaṃ stutād iti //
JB, 3, 203, 13.0 sa hekṣāṃcakre mahad bata ma ṛṣayo yācanti //
JB, 3, 203, 16.0 sa hekṣāṃcakre dṛḍhaṃ bata ma ṛṣayo yācanti //
JB, 3, 203, 20.0 taṃ ha padodasyann uvācedam eva medam ṛṣayo mahad ivobhayāhasty ā bharety avocann iti //