Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni

Atharvaveda (Śaunaka)
AVŚ, 7, 11, 1.1 yas te pṛthu stanayitnur ya ṛṣvo daivaḥ ketur viśvam ābhūṣatīdam /
AVŚ, 18, 1, 34.2 yamasya yo manavate sumantv agne tam ṛṣva pāhy aprayucchan //
Maitrāyaṇīsaṃhitā
MS, 3, 16, 2, 5.2 ṛṣvāḥ satīḥ kavaṣaḥ śumbhamānā dvāro devīḥ suprāyaṇā bhavantu //
Taittirīyasaṃhitā
TS, 5, 1, 11, 5.2 ṛṣvāḥ satīḥ kavaṣaḥ śumbhamānā dvāro devīḥ suprāyaṇā bhavantu //
Vārāhaśrautasūtra
VārŚS, 1, 1, 6, 6.3 ṛṣvā ta indra sthavirasya bāhū upastheyāma śaraṇā bṛhantā /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 4, 4.0 ṛṣvā ta indra sthavirasya bāhū iti bāhvor abhirūpā //
Ṛgveda
ṚV, 1, 25, 9.1 veda vātasya vartanim uror ṛṣvasya bṛhataḥ /
ṚV, 1, 28, 8.1 tā no adya vanaspatī ṛṣvāv ṛṣvebhiḥ sotṛbhiḥ /
ṚV, 1, 28, 8.1 tā no adya vanaspatī ṛṣvāv ṛṣvebhiḥ sotṛbhiḥ /
ṚV, 1, 52, 13.1 tvam bhuvaḥ pratimānam pṛthivyā ṛṣvavīrasya bṛhataḥ patir bhūḥ /
ṚV, 1, 64, 2.1 te jajñire diva ṛṣvāsa ukṣaṇo rudrasya maryā asurā arepasaḥ /
ṚV, 1, 81, 4.2 śriya ṛṣva upākayor ni śiprī harivān dadhe hastayor vajram āyasam //
ṚV, 1, 146, 2.1 ukṣā mahāṁ abhi vavakṣa ene ajaras tasthāv itaūtir ṛṣvaḥ /
ṚV, 2, 21, 4.1 anānudo vṛṣabho dodhato vadho gambhīra ṛṣvo asamaṣṭakāvyaḥ /
ṚV, 3, 5, 5.2 pāti nābhā saptaśīrṣāṇam agniḥ pāti devānām upamādam ṛṣvaḥ //
ṚV, 3, 5, 7.2 dīdyānaḥ śucir ṛṣvaḥ pāvakaḥ punaḥ punar mātarā navyasī kaḥ //
ṚV, 3, 5, 10.1 ud astambhīt samidhā nākam ṛṣvo 'gnir bhavann uttamo rocanānām /
ṚV, 3, 32, 7.1 yajāma in namasā vṛddham indram bṛhantam ṛṣvam ajaraṃ yuvānam /
ṚV, 3, 35, 8.2 tasyāgatyā sumanā ṛṣva pāhi prajānan vidvāṁ pathyā anu svāḥ //
ṚV, 4, 2, 2.2 dūta īyase yuyujāna ṛṣva ṛjumuṣkān vṛṣaṇaḥ śukrāṃś ca //
ṚV, 4, 19, 1.2 mahām ubhe rodasī vṛddham ṛṣvaṃ nir ekam id vṛṇate vṛtrahatye //
ṚV, 4, 20, 6.1 girir na yaḥ svatavāṁ ṛṣva indraḥ sanād eva sahase jāta ugraḥ /
ṚV, 4, 20, 9.1 kayā tacchṛṇve śacyā śaciṣṭho yayā kṛṇoti muhu kā cid ṛṣvaḥ /
ṚV, 4, 22, 4.1 viśvā rodhāṃsi pravataś ca pūrvīr dyaur ṛṣvāj janiman rejata kṣāḥ /
ṚV, 4, 23, 1.2 pibann uśāno juṣamāṇo andho vavakṣa ṛṣvaḥ śucate dhanāya //
ṚV, 5, 33, 3.1 na te ta indrābhy asmad ṛṣvāyuktāso abrahmatā yad asan /
ṚV, 5, 52, 6.1 ā rukmair ā yudhā nara ṛṣvā ṛṣṭīr asṛkṣata /
ṚV, 5, 52, 13.1 ya ṛṣvā ṛṣṭividyutaḥ kavayaḥ santi vedhasaḥ /
ṚV, 6, 17, 7.1 paprātha kṣām mahi daṃso vy urvīm upa dyām ṛṣvo bṛhad indra stabhāyaḥ /
ṚV, 6, 18, 10.2 gambhīraya ṛṣvayā yo rurojādhvānayad duritā dambhayacca //
ṚV, 6, 19, 2.1 indram eva dhiṣaṇā sātaye dhād bṛhantam ṛṣvam ajaraṃ yuvānam /
ṚV, 6, 20, 9.2 tiṣṭhaddharī adhy asteva garte vacoyujā vahata indram ṛṣvam //
ṚV, 6, 24, 8.2 ajrā indrasya girayaś cid ṛṣvā gambhīre cid bhavati gādham asmai //
ṚV, 6, 26, 4.1 tvaṃ ratham pra bharo yodham ṛṣvam āvo yudhyantaṃ vṛṣabhaṃ daśadyum /
ṚV, 6, 29, 6.1 eved indraḥ suhava ṛṣvo astūtī anūtī hiriśipraḥ satvā /
ṚV, 6, 47, 8.2 ṛṣvā ta indra sthavirasya bāhū upa stheyāma śaraṇā bṛhantā //
ṚV, 6, 49, 10.2 bṛhantam ṛṣvam ajaraṃ suṣumnam ṛdhagghuvema kavineṣitāsaḥ //
ṚV, 6, 63, 9.2 śāṇḍo dāddhiraṇinaḥ smaddiṣṭīn daśa vaśāso abhiṣāca ṛṣvān //
ṚV, 6, 64, 4.2 sā na ā vaha pṛthuyāmann ṛṣve rayiṃ divo duhitar iṣayadhyai //
ṚV, 7, 61, 3.1 proror mitrāvaruṇā pṛthivyāḥ pra diva ṛṣvād bṛhataḥ sudānū /
ṚV, 7, 62, 4.1 dyāvābhūmī adite trāsīthāṃ no ye vāṃ jajñuḥ sujanimāna ṛṣve /
ṚV, 7, 77, 6.2 sāsmāsu dhā rayim ṛṣvam bṛhantaṃ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 86, 1.2 pra nākam ṛṣvaṃ nunude bṛhantaṃ dvitā nakṣatram paprathac ca bhūma //
ṚV, 7, 97, 7.2 bṛhaspatiḥ sa svāveśa ṛṣvaḥ purū sakhibhya āsutiṃ kariṣṭhaḥ //
ṚV, 7, 99, 2.2 ud astabhnā nākam ṛṣvam bṛhantaṃ dādhartha prācīṃ kakubham pṛthivyāḥ //
ṚV, 8, 3, 17.2 arvācīno maghavan somapītaya ugra ṛṣvebhir ā gahi //
ṚV, 8, 46, 12.1 ya ṛṣvaḥ śrāvayatsakhā viśvet sa veda janimā puruṣṭutaḥ /
ṚV, 8, 50, 7.2 yujāna indra haribhir mahemata ṛṣva ṛṣvebhir ā gahi //
ṚV, 8, 50, 7.2 yujāna indra haribhir mahemata ṛṣva ṛṣvebhir ā gahi //
ṚV, 8, 93, 9.2 vavakṣa ṛṣvo astṛtaḥ //
ṚV, 9, 89, 4.1 madhupṛṣṭhaṃ ghoram ayāsam aśvaṃ rathe yuñjanty urucakra ṛṣvam /
ṚV, 10, 12, 6.2 yamasya yo manavate sumantv agne tam ṛṣva pāhy aprayucchan //
ṚV, 10, 36, 7.1 upa hvaye suhavam mārutaṃ gaṇam pāvakam ṛṣvaṃ sakhyāya śambhuvam /
ṚV, 10, 73, 3.1 ṛṣvā te pādā pra yaj jigāsy avardhan vājā uta ye cid atra /
ṚV, 10, 73, 6.2 ṛṣvair agacchaḥ sakhibhir nikāmaiḥ sākam pratiṣṭhā hṛdyā jaghantha //
ṚV, 10, 105, 6.1 prāstaud ṛṣvaujā ṛṣvebhis tatakṣa śūraḥ śavasā /
ṚV, 10, 105, 6.1 prāstaud ṛṣvaujā ṛṣvebhis tatakṣa śūraḥ śavasā /
ṚV, 10, 148, 2.1 ṛṣvas tvam indra śūra jāto dāsīr viśaḥ sūryeṇa sahyāḥ /
Ṛgvedakhilāni
ṚVKh, 3, 1, 7.2 ato no yajñam āśubhir mahemata ugra ṛṣvebhir āgahi //
ṚVKh, 3, 2, 7.2 yujāna indra haribhir mahemata ugra ṛṣvebhir āgahi //