Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 16.2 kāṇastatraikayā hīno dvābhyāmandhaḥ prakīrtitaḥ //
SkPur (Rkh), Revākhaṇḍa, 1, 25.2 purāṇamekamevāsīd asmin kalpāntare mune //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 34.2 sāyaṃprātarbhujaścānye ekāhārāstathā pare //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 57.2 narmadaikaiva rājendra paraṃ tiṣṭhet saridvarā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 32.2 tvamekā tu kathaṃ sādhvi tiṣṭhase kāraṇaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 10.1 ekārṇave bhramatyekā rudrajāsmīti vādinī /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 24.1 tvayā saha bhaviṣyāmi ekenāṃśena suvrate /
SkPur (Rkh), Revākhaṇḍa, 7, 2.1 brahmaiko vicaraṃstatra tamībhūte mahārṇave /
SkPur (Rkh), Revākhaṇḍa, 8, 32.2 tadevaikaṃ sthitaṃ liṅgamarcayanvismayānvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 16.2 tairvinā cāhamekastu mūko 'dho jaḍavatsadā //
SkPur (Rkh), Revākhaṇḍa, 9, 42.1 ekā mūrtirmaheśasya kāraṇāntaragatā /
SkPur (Rkh), Revākhaṇḍa, 9, 44.2 ekā eva tridhā bhūtā gaṅgā revā sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 10, 38.1 iyamekā saricchreṣṭhā ṛṣikoṭiniṣevitā /
SkPur (Rkh), Revākhaṇḍa, 10, 42.2 devatāyatanairnaikaiḥ pūjāsaṃskāraśobhitā //
SkPur (Rkh), Revākhaṇḍa, 10, 45.2 ekarātraṃ dvirātraṃ ca kecitṣaṣṭhāhabhojanāḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 60.2 idamekaṃ suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā //
SkPur (Rkh), Revākhaṇḍa, 11, 47.2 nānāvidhairnijakṛtairbahukarmapāśairbaddhāḥ sukhāya śṛṇutaikahitaṃ mayoktam //
SkPur (Rkh), Revākhaṇḍa, 11, 78.2 śeṣaṃ mānuṣyamekaṃ tu kāle varṣaśataṃ sthitam //
SkPur (Rkh), Revākhaṇḍa, 13, 28.2 ekāham abhavaṃ pūrvaṃ mahāghore janakṣaye //
SkPur (Rkh), Revākhaṇḍa, 13, 36.1 gateṣu teṣu rājendra ahamekaḥ sthitastadā /
SkPur (Rkh), Revākhaṇḍa, 14, 6.1 ekā mūrtistridhā jātā brāhmī śaivī ca vaiṣṇavī /
SkPur (Rkh), Revākhaṇḍa, 14, 13.2 tam ekarūpaṃ tam anekarūpam arūpam ādyaṃ param avyayākhyam //
SkPur (Rkh), Revākhaṇḍa, 14, 23.2 ekabhāvaṃ samāpannaṃ liṅgaṃ tasmād vidurbudhāḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 37.1 bhāsurāṅgā tu saṃvṛttā kṛṣṇasarpaikakuṇḍalā /
SkPur (Rkh), Revākhaṇḍa, 14, 50.1 ekāpi navadhā jātā daśadhā daśadhā tathā /
SkPur (Rkh), Revākhaṇḍa, 15, 39.2 jahāra sarvaṃ tridivaṃ mahātmā saṃkṣobhayanvai jagadīśa ekaḥ //
SkPur (Rkh), Revākhaṇḍa, 17, 12.2 maheśvarasyādbhutarūpiṇas tadā sa dvādaśātmā prababhūva ekaḥ //
SkPur (Rkh), Revākhaṇḍa, 18, 10.2 praṇaṣṭanakṣatratamo'ndhakāre praśāntavātāstamitaikanīḍeḥ //
SkPur (Rkh), Revākhaṇḍa, 18, 11.2 tato'hamityeva vicintayānaḥ śaraṇyam ekaṃ kva nu yāmi śāntam //
SkPur (Rkh), Revākhaṇḍa, 19, 26.1 anekabāhūrudharaṃ naikavaktraṃ manoramam /
SkPur (Rkh), Revākhaṇḍa, 19, 38.1 teṣāṃ vibhāgo na hi kartumarho mahātmanām ekaśarīrabhājām /
SkPur (Rkh), Revākhaṇḍa, 19, 43.2 daṃṣṭraikayā viṣṇuratulyasāhasaḥ samuddadhāra svayameva devaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 9.2 upoṣya rajanīmekāṃ kulānāṃ tārayecchatam //
SkPur (Rkh), Revākhaṇḍa, 26, 41.2 tamekaṃ nāradaṃ muktvā nānyopāyo vidhīyate //
SkPur (Rkh), Revākhaṇḍa, 26, 160.1 dāmpatyamekaṃ vidhivatpratipūjya śubhavrataiḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 85.2 jaya nirmalabhasmaviliptagātra jaya mantramūla jagadekapātra //
SkPur (Rkh), Revākhaṇḍa, 28, 94.2 saṅkaṭe 'bhyupagacchanti vrajantamekagāminam //
SkPur (Rkh), Revākhaṇḍa, 28, 108.2 ekaṃ tu patitaṃ tatra śrīśaile khaṇḍamuttaram //
SkPur (Rkh), Revākhaṇḍa, 28, 128.1 pṛthivīmekacchatreṇa bhunakti lokapūjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 11.1 ekāhāro vasanmāsaṃ tathā ṣaṣṭhāhnakālikaḥ /
SkPur (Rkh), Revākhaṇḍa, 32, 22.2 tatra snānena caikena sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 33, 2.3 kathaṃ ca nityadā vāsa ekasthāneṣu jāyate //
SkPur (Rkh), Revākhaṇḍa, 35, 22.2 ekamuddharato liṅgaṃ praṇataḥ savyapāṇinā //
SkPur (Rkh), Revākhaṇḍa, 38, 24.2 kriyatāṃ mama caivaikam etat kāryaṃ surottama //
SkPur (Rkh), Revākhaṇḍa, 38, 64.2 ekasya vipravākyasya kalāṃ nārhanti ṣoḍaśīm //
SkPur (Rkh), Revākhaṇḍa, 41, 13.1 evaṃ varṣaśate pūrṇe ekāṅguṣṭhe 'bhavan nṛpa /
SkPur (Rkh), Revākhaṇḍa, 41, 24.2 ṛcamekāṃ japitvā tu sakalaṃ phalamaśnute //
SkPur (Rkh), Revākhaṇḍa, 42, 63.1 ekāṅguṣṭho nirāhāro varṣād ā ṣoḍaśān nṛpa /
SkPur (Rkh), Revākhaṇḍa, 43, 7.1 ṛcamekāṃ japet sāmnaḥ sāmavedaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 46, 36.2 tadvad ekena te devā jitāḥ sarve parāṅmukhāḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 49.2 ekasmin bhojite vipre koṭir bhavati bhojitā //
SkPur (Rkh), Revākhaṇḍa, 53, 14.1 ekamārgagato rājā citraseno mahīpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 29.2 brahmahatyā na śakyetāpyekā nistarituṃ prabho /
SkPur (Rkh), Revākhaṇḍa, 54, 29.3 daśaikā ca kathaṃ śakyāstāḥ śṛṇuṣva nareśvara //
SkPur (Rkh), Revākhaṇḍa, 54, 50.1 ekapādāsthitāḥ kecidapare sūryadṛṣṭayaḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 50.2 ekāṅguṣṭha sthitāḥ kecid ūrdhvabāhusthitāḥ pare //
SkPur (Rkh), Revākhaṇḍa, 54, 51.1 dinaikabhojanāḥ kecit kecit kandaphalāśanāḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 67.1 kṣaṇamekaṃ tato vīkṣya rājorddhvavadanaḥ sthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 55, 19.1 ekaṃ gayāśiro muktvā sarvatīrthāni bhūpate /
SkPur (Rkh), Revākhaṇḍa, 55, 26.1 ekasminbhojite vipre koṭīr bhavati bhojitā /
SkPur (Rkh), Revākhaṇḍa, 55, 30.2 mokṣāvāptir bhavet teṣāṃ yugamekaṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 17.2 ekāsīd duhitā tasya surūpā girijā yathā //
SkPur (Rkh), Revākhaṇḍa, 56, 49.2 pakṣaṃ māsaṃ ca ṣaṇmāsamabdamekaṃ kadācana //
SkPur (Rkh), Revākhaṇḍa, 56, 92.3 dhānyasya khārikāmekāṃ dadāmi pratigṛhyatām //
SkPur (Rkh), Revākhaṇḍa, 58, 5.1 kṣapayitvā pakṣamekaṃ madhumāsasya sā sthitā /
SkPur (Rkh), Revākhaṇḍa, 59, 5.1 yavamekaṃ tu yo dadyāt sauvarṇaṃ mastake nṛpa /
SkPur (Rkh), Revākhaṇḍa, 59, 12.1 ṛcamekāṃ japedyastu yajurvā sāma eva ca /
SkPur (Rkh), Revākhaṇḍa, 60, 55.2 pāpiṣṭhena tu caikena gurudārā niṣevitā //
SkPur (Rkh), Revākhaṇḍa, 60, 57.2 govadhyā cāpyakāmena kṛtā caikena pāpinā //
SkPur (Rkh), Revākhaṇḍa, 60, 75.2 ṛcamekāṃ japedyastu sa vedaphalamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 67, 77.1 pumāṃsamabhikāṅkṣantyo yadyekaḥ kāmayet striyaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 83.2 patitena tu dṛṣṭaikā kanyā vaṭatale sthitā //
SkPur (Rkh), Revākhaṇḍa, 69, 14.1 pretā bhavanti suprītā yugamekaṃ mahīpate /
SkPur (Rkh), Revākhaṇḍa, 72, 12.2 tatastvekadine prāpte āśramasthā śubhānanā //
SkPur (Rkh), Revākhaṇḍa, 72, 24.1 ekaṃ muhūrtamātraṃ tu yāvat kṛṣṇaḥ sa dṛśyate /
SkPur (Rkh), Revākhaṇḍa, 72, 24.2 kṣaṇamātreṇa caikena dāsī sā bhavate mama //
SkPur (Rkh), Revākhaṇḍa, 73, 8.3 snānenaikena rājendra pāpasaṅghaṃ vyapohati //
SkPur (Rkh), Revākhaṇḍa, 73, 13.2 piṇḍenaikena rājendra pretā yānti parāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 74, 4.2 piṇḍadānena caikena kulānām uddharet trayam //
SkPur (Rkh), Revākhaṇḍa, 77, 2.2 japed ekākṣaraṃ mantramūrdhvabāhurdivākare //
SkPur (Rkh), Revākhaṇḍa, 78, 14.3 ekastvamasi niḥsaṅgo matprasādena nārada //
SkPur (Rkh), Revākhaṇḍa, 78, 23.2 vidyādānena caikena akṣayāṃ gatim āpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 83, 61.1 gṛhītaṃ ghātinaikena cākāśātpatitaṃ tadā /
SkPur (Rkh), Revākhaṇḍa, 84, 41.2 ekottaraṃ kulaśatam uddharecchivaśāsanāt //
SkPur (Rkh), Revākhaṇḍa, 85, 92.2 naikāpi nṛpa loke 'smin bhrūṇahatyā sudustyajā //
SkPur (Rkh), Revākhaṇḍa, 85, 95.1 liṅgaṃ pratiṣṭhitaṃ hyekaṃ daśabhrūṇahanaṃ bhavet /
SkPur (Rkh), Revākhaṇḍa, 90, 94.1 ekametatpradātavyaṃ na bahūnāṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 92, 6.3 snānenaikena revāyāḥ prāpyate vaiṣṇavaṃ padam //
SkPur (Rkh), Revākhaṇḍa, 95, 7.1 tatra gatvā śucirbhūtvā hyekarātropavāsakṛt /
SkPur (Rkh), Revākhaṇḍa, 95, 14.1 yaḥ punaḥ snāpayed bhaktyā ekabhakto jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 180.1 samāḥ sahasrāṇi ca sapta vai jale daśaikamagnau patane ca ṣoḍaśa /
SkPur (Rkh), Revākhaṇḍa, 98, 5.3 ahaṃ hi bhāskaro 'pyeko nānātvaṃ naiva vidyate //
SkPur (Rkh), Revākhaṇḍa, 98, 15.3 ekāṃśaḥ sthāpyatāmatra tīrthasyonmīlanāya ca //
SkPur (Rkh), Revākhaṇḍa, 101, 7.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe saṃkarṣaṇatīrthamāhātmyavarṇanaṃ nāmaikādhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 102, 3.2 upoṣya rajanīmekāṃ gosahasraphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 103, 74.2 ekādaśaikasaṃjñāṃśca sa yāti paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 103, 101.2 abdamekaṃ viśālākṣi tṛptāstatpitaro dhruvam //
SkPur (Rkh), Revākhaṇḍa, 103, 190.2 ekena sārdrakumbhena dāmpatyamabhiṣecayet //
SkPur (Rkh), Revākhaṇḍa, 103, 191.1 daivajñenaiva caikena athavā sāmagena vā /
SkPur (Rkh), Revākhaṇḍa, 111, 39.1 piṇḍadānena caikena vidhiyuktena bhārata /
SkPur (Rkh), Revākhaṇḍa, 111, 42.1 kalpamekaṃ vasitvā tu devagandharvapūjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 113, 2.2 ekasminbhojite vipre koṭirbhavati bhojitā //
SkPur (Rkh), Revākhaṇḍa, 118, 12.1 paśyatāṃ sarvam eteṣāṃ pāpamekena bhujyate /
SkPur (Rkh), Revākhaṇḍa, 119, 8.2 kapilādānasyaikasya kalāṃ nārhanti ṣoḍaśīm //
SkPur (Rkh), Revākhaṇḍa, 125, 16.2 hetureko jagannātho nānyo vidyeta bhāskarāt //
SkPur (Rkh), Revākhaṇḍa, 131, 30.2 ekaścāyaṃ mahābāhurvāsukirbhujagottamaḥ /
SkPur (Rkh), Revākhaṇḍa, 132, 11.1 eko 'pi kṛṣṇasya kṛtaḥ praṇāmo daśāśvamedhāvabhṛthena tulyaḥ /
SkPur (Rkh), Revākhaṇḍa, 139, 6.2 ekasya mantrayuktasya kalāṃ nārhati ṣoḍaśīm //
SkPur (Rkh), Revākhaṇḍa, 139, 9.2 ekasya yogayuktasya tatphalaṃ kavayo viduḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 8.2 tasyāmutpādayāmāsa putramekaṃ ca rukmakam //
SkPur (Rkh), Revākhaṇḍa, 142, 98.2 brāhmaṇaṃ bhojayed ekaṃ koṭirbhavati bhojitā //
SkPur (Rkh), Revākhaṇḍa, 146, 1.3 pretatvādyatra mucyante piṇḍenaikena pūrvajāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 33.3 ekaḥ prasūyate jantureka eva pralīyate //
SkPur (Rkh), Revākhaṇḍa, 146, 33.3 ekaḥ prasūyate jantureka eva pralīyate //
SkPur (Rkh), Revākhaṇḍa, 146, 34.1 eko hi bhuṅkte sukṛtameka eva hi duṣkṛtam //
SkPur (Rkh), Revākhaṇḍa, 146, 34.1 eko hi bhuṅkte sukṛtameka eva hi duṣkṛtam //
SkPur (Rkh), Revākhaṇḍa, 146, 61.2 piṇḍodakena caikena tarpaṇena viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 63.1 piṇḍenaikena mucyante te 'pi tatra na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 73.2 akṣayāllabhate lokānpiṇḍenaikena mānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 81.2 sarvāṅgeṣv ekavarṇo yaḥ piṅgaḥ pucchakhureṣu ca //
SkPur (Rkh), Revākhaṇḍa, 146, 116.1 ekamūrtistrayo devā brahmaviṣṇumaheśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 18.1 ekaṃ yogasamādhinā mukulitaṃ cakṣurdvitīyaṃ punaḥ pārvatyā jaghanasthalastanataṭe śṛṅgārabhārālasam /
SkPur (Rkh), Revākhaṇḍa, 155, 20.2 yo 'tra datte śucirbhūtvā ekaṃ revājalāñjalim //
SkPur (Rkh), Revākhaṇḍa, 155, 22.1 ekaḥ putro dharāpṛṣṭhe pitṝṇāmārtināśanaḥ /
SkPur (Rkh), Revākhaṇḍa, 157, 14.2 viṣamaviṣayatoye majjatāmaplavānāṃ bhavati śaraṇameko viṣṇupoto narāṇām //
SkPur (Rkh), Revākhaṇḍa, 158, 18.2 tatphalaṃ jāyate pārtha hyekena śivayoginā //
SkPur (Rkh), Revākhaṇḍa, 162, 1.3 yatra snānena caikena mucyante pātakairnarāḥ //
SkPur (Rkh), Revākhaṇḍa, 164, 5.1 tatra tīrthe tu yaḥ snātvā māsamekaṃ nirantaram /
SkPur (Rkh), Revākhaṇḍa, 167, 25.1 ṛcamekāṃ japedyastu ṛgvedasya phalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 167, 26.1 ekasminbhojite vipre koṭirbhavati bhojitā /
SkPur (Rkh), Revākhaṇḍa, 169, 30.2 ekasmindivase bālā sakhīvṛndasamanvitā //
SkPur (Rkh), Revākhaṇḍa, 172, 47.1 ekasmin bhojite vipre koṭir bhavati bhojitā /
SkPur (Rkh), Revākhaṇḍa, 172, 77.2 ṛcamekāṃ tu ṛgvede yajurvede yajustathā //
SkPur (Rkh), Revākhaṇḍa, 172, 78.1 sāmaikaṃ sāmavede tu japed devāgrasaṃsthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 174, 1.3 yatra snānena caikena mucyante pātakair narāḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 26.1 ekadvitricaturthāhā ye jvarā bhūtasambhavāḥ /
SkPur (Rkh), Revākhaṇḍa, 177, 7.1 ekakālaṃ dvikālaṃ vā trikālaṃ cāpi yaḥ sadā /
SkPur (Rkh), Revākhaṇḍa, 180, 47.2 tasmānna siddhir eteṣāṃ bhavatyeko na vismayaḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 21.3 yena me śraddadhatyeṣā gaurī lokaikasundarī //
SkPur (Rkh), Revākhaṇḍa, 182, 26.2 na ca dvaidhaṃ parityajya hyekaṃ satyaṃ bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 184, 19.2 ahorātreṇa caikena ṛgyajuḥsāmasaṃjñakam //
SkPur (Rkh), Revākhaṇḍa, 184, 23.1 ṛcamekāṃ japanviprastathā parvaṇi yo nṛpa /
SkPur (Rkh), Revākhaṇḍa, 184, 30.2 phalamūlādikaṃ caiva jalamekaṃ na saṃtyajet //
SkPur (Rkh), Revākhaṇḍa, 192, 74.2 manyadhvaṃ jātamekasya tatsarvaṃ paramātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 18.1 draṣṭāsi rūpasya parasya vettā śrotā ca śabdasya hare tvamekaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 24.1 bodhasvarūpaśca matau tvamekaḥ sarvatra sarveśvara sarvabhūta /
SkPur (Rkh), Revākhaṇḍa, 193, 71.2 viṣamaviṣayatoye majjatāmaplavānāṃ bhavati śaraṇameko viṣṇupoto narāṇām //
SkPur (Rkh), Revākhaṇḍa, 195, 3.1 samāgatānyekatāṃ vai tatra tīrthe yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 198, 50.2 trailokyaṃ dahatas tubhyaṃ saubhāgyamekatāṃ gatam //
SkPur (Rkh), Revākhaṇḍa, 201, 5.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe devatīrthamāhātmyavarṇanaṃ nāmaikottaradviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 204, 12.1 piṇḍadānena caikena tilatoyena vā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 210, 7.2 ekasmin bhojite vipre koṭirbhavati bhojitā //
SkPur (Rkh), Revākhaṇḍa, 220, 5.1 yadekaṃ paramaṃ tīrthaṃ sarvatīrthaphalapradam /
SkPur (Rkh), Revākhaṇḍa, 220, 7.1 etamekaṃ paraṃ praśnaṃ sarvapraśnavidāṃ vara /
SkPur (Rkh), Revākhaṇḍa, 221, 11.1 eko devastvaṃ hi sargasya kartā nānāvidhaṃ sṛṣṭametattvayaiva /
SkPur (Rkh), Revākhaṇḍa, 221, 13.2 nānābhāvāñjagatastvaṃ vidhatses taṃ tvāmekaṃ śaraṇaṃ vai prapadye //
SkPur (Rkh), Revākhaṇḍa, 221, 14.1 eko 'si bahurūpo 'si nānācitraikakarmataḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 14.1 eko 'si bahurūpo 'si nānācitraikakarmataḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 27.1 trikālam ekakālaṃ vā yo bhaktyā pūjayecchivam /
SkPur (Rkh), Revākhaṇḍa, 222, 7.1 tilairekāśanaṃ kurvaṃs tathaivaikāntarāśanam /
SkPur (Rkh), Revākhaṇḍa, 223, 10.1 ekāhamapi kaunteya yo vasedvāsaveśvare /
SkPur (Rkh), Revākhaṇḍa, 227, 27.1 ekāśanaṃ brahmacaryaṃ bhūśayyāṃ satyavāditām /
SkPur (Rkh), Revākhaṇḍa, 227, 34.2 ekāśanaṃ brahmacaryamakṣāralavaṇāśanam //
SkPur (Rkh), Revākhaṇḍa, 227, 35.1 snātvā tīrthābhigamanaṃ haviṣyaikānnabhojanam /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 3.1 iyaṃ puṇyā saricchreṣṭhā revā viśvaikapāvanī /
SkPur (Rkh), Revākhaṇḍa, 231, 8.1 daśaikamuttare tīre satriviṃśati dakṣiṇe /
SkPur (Rkh), Revākhaṇḍa, 231, 35.2 koṭirekā tu tīrthānāṃ kapilāsaṅgame pṛthak //
SkPur (Rkh), Revākhaṇḍa, 231, 51.2 bhṛgoḥ kṣetre ca tīrthānāṃ koṭirekā samāśritā //