Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa
Mahābhārata
Liṅgapurāṇa
Matsyapurāṇa
Rasaratnākara

Aitareya-Āraṇyaka
AĀ, 1, 1, 4, 17.0 tāḥ parāgvacanenaikaviṃśatir bhavanty ekaviṃśo 'yaṃ puruṣo daśa hastyā aṅgulayo daśa pādyā ātmaikaviṃśas tam imam ātmānam ekaviṃśaṃ saṃskurute //
Aitareyabrāhmaṇa
AB, 1, 19, 11.0 ekaviṃśo 'yam puruṣo daśa hastyā aṅgulayo daśa pādyā ātmaikaviṃśas tam imam ātmānam ekaviṃśaṃ saṃskurute //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 14, 21.0 athaitaṃ vaiṣuvate 'hany ekaviṃśam agniṣṭomam upayanti bṛhatsāmānam //
BaudhŚS, 16, 34, 14.0 saptadaśasyāyatana ekaviṃśam ukthyam upayanti vairūpasāmānam //
BaudhŚS, 16, 34, 16.0 sva evāyatana ekaviṃśam ukthyam upayanti vairājasāmānam //
BaudhŚS, 16, 35, 10.0 ekaviṃśam upayanti //
BaudhŚS, 16, 35, 14.0 ekaviṃśam upayanti //
BaudhŚS, 18, 12, 26.0 yadi padbhyām ekaviṃśaṃ kurvīta //
Gautamadharmasūtra
GautDhS, 3, 9, 17.1 dvitīyam āptvā daśa pūrvān daśa parān ātmānaṃ caikaviṃśaṃ paṅktiṃ ca punāti //
Gopathabrāhmaṇa
GB, 1, 1, 20, 1.0 tasya vakāramātrayāpaś candramasam atharvavedaṃ nakṣatrāṇy om iti svam ātmānaṃ janad ity aṅgirasām ānuṣṭubhaṃ chanda ekaviṃśaṃ stomaṃ dakṣiṇāṃ diśaṃ śaradam ṛtuṃ mano 'dhyātmaṃ jñānaṃ jñeyam itīndriyāṇy anvabhavat //
GB, 1, 5, 19, 1.0 sa yad āha mayi sarvam ity apa evaitallokānām āha candramasaṃ devānāṃ viśvān devān devagaṇānām ānuṣṭubhaṃ chandasāṃ dakṣiṇāṃ diśāṃ śaradam ṛtūnām ekaviṃśaṃ stomānāṃ brahmavedaṃ vedānāṃ brahmatvaṃ hotrakāṇāṃ mana indriyāṇām //
Jaiminīyabrāhmaṇa
JB, 1, 69, 5.0 sa padbhyām eva pratiṣṭhāyā ekaviṃśaṃ stomam asṛjatānuṣṭubhaṃ chando yajñāyajñīyaṃ sāma na kāṃcana devatāṃ śūdraṃ manuṣyam aviṃ paśum //
Kāṭhakagṛhyasūtra
KāṭhGS, 4, 23.0 sa tu khalu caritabrahmacaryo daśa daśa puruṣān punāti pūrvāparān ātmānaṃ caikaviṃśaṃ paṅktiṃ ca yāvad anupaśyati yasyām upaviśati //
Kāṭhakasaṃhitā
KS, 6, 7, 14.0 divaṃ sūryaṃ bṛhad ekaviṃśaṃ jagatīm //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 4, 6.0 ta ekaviṃśam āyatanam acāyan //
Pañcaviṃśabrāhmaṇa
PB, 6, 1, 11.0 sa patta eva pratiṣṭhāyā ekaviṃśam asṛjata tam anuṣṭupchando 'nvasṛjyata na kācana devatā śūdro manuṣyas tasmācchūdra uta bahupaśur ayajñiyo videvo hi na hi taṃ kācana devatā 'nvasṛjyata tasmāt pādāvanejyaṃ nātivardhate patto hi sṛṣṭas tasmād ekaviṃśa stomānāṃ pratiṣṭhā pratiṣṭhāyā hi sṛṣṭas tasmād anuṣṭubhaṃ chandāṃsi nānuvyūhanti //
PB, 12, 7, 6.0 janadvad vā etad ahar yac caturtham annādyaṃ janayati virājaṃ janayaty ekaviṃśaṃ stomaṃ janayati //
PB, 12, 8, 2.0 janadvad vā etad ahar yac caturtham annādyaṃ janayati virājaṃ janayaty ekaviṃśaṃ stomaṃ janayati //
Śatapathabrāhmaṇa
ŚBM, 10, 5, 4, 6.4 tad eṣa svargaṃ lokam abhisaṃpadyata ekaviṃśaṃ ca stomam bṛhatīṃ ca chandaḥ //
ŚBM, 10, 5, 4, 9.4 tad eṣa svargaṃ lokam abhisaṃpadyata ekaviṃśaṃ ca stomam bṛhatīṃ ca chandaḥ //
ŚBM, 10, 5, 4, 11.4 tad eṣa svargaṃ lokam abhisaṃpadyate ekaviṃśaṃ ca stomam bṛhatīṃ ca chandaḥ //
ŚBM, 10, 5, 4, 13.4 tad eṣa svargaṃ lokam abhisaṃpadyate ekaviṃśaṃ ca stomam bṛhatīṃ ca chandaḥ //
ŚBM, 10, 5, 4, 19.4 tad eṣa svargaṃ lokam abhisaṃpadyata ekaviṃśaṃ ca stomam bṛhatīṃ ca chandaḥ //
Mahābhārata
MBh, 1, 86, 7.1 daśaiva pūrvān daśa cāparāṃstu jñātīn sahātmānam athaikaviṃśam /
Liṅgapurāṇa
LiPur, 1, 24, 84.2 ātmānamekaviṃśaṃ tu tārayitvā mahālaye //
LiPur, 1, 70, 247.1 ekaviṃśamatharvāṇam āptoryāmāṇam eva ca /
Matsyapurāṇa
MPur, 40, 7.1 daśaiva pūrvāndaśa cāparāṃstu jñātīṃstathātmānamathaikaviṃśam /
Rasaratnākara
RRĀ, R.kh., 8, 43.1 kṣiptvā dinaikaviṃśaṃ taṃ tadgolamuddharet punaḥ /