UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 14484
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha ceddhutāhutau somau pītāpītau vā saṃsṛjyeyātāṃ yajñasya hi stha ṛtvijā gavīndrāgnī kalpatā yuvaṃ hutāhutasya cāsyā yasyendrāgnī vītaṃ pibata ghṛtam imāṃ ghṛtam iti dvābhyāṃ juhuyāt // (1)
Par.?
prātaḥsavanāc cet kalaśo vidīryeta vaiṣṇavatīṣu śipiviṣṭavatīṣu gaurīvitena stūyuḥ // (2)
Par.?
samānajanapadau cet somau saṃsavau syātāṃ pūrvo 'gniṃ parigṛhṇīyāt pūrvo devatāḥ parigṛhṇīyāt // (3)
Par.?
nātirātryā prātaranuvākam upākuryāt // (4)
Par.?
abhiṣṭāvyātha saṃveśāyopaveśāya gāyatryai chandase 'bhibhūtyai svāheti purastāt prātaranuvākasya juhuyāt // (5)
Par.?
triṣṭubha iti mādhyaṃdine vidviṣāṇayoḥ saṃsavāv iti vijñāyate // (6)
Par.?
savanīyānantaram agnaye yaviṣṭhāyāṣṭākapālam ity āhavanīye mahad abhyādadhyāt // (7) Par.?
saṃbhārāṇāṃ caturbhiś caturbhiḥ pratidiśaṃ juhuyāt // (8)
Par.?
uttamam āgnīdhrīye somabhāgaṃ brāhmaṇeṣu śaṃset // (9)
Par.?
vajrāṇāṃ śyenaviṣamasya ca phaṭkāraprabhṛty anujānīyāt // (10)
Par.?
sarveṣu cābhicārikeṣu saṃdīkṣitānāṃ ca vyāvartetāgneran brāhmaṇaḥ procya jīvā nāma sthā tā imaṃ jīveta / (11.1)
Par.?
upajīvā nāma sthā tā imaṃ jīveta / (11.2)
Par.?
jīvikā nāma sthā tā imaṃ jīveta saṃjīveta / (11.3)
Par.?
jīvalā nāma sthā tā imaṃ jīveta saṃjīveta / (11.4)
Par.?
saṃjīvikā nāma sthā tā imaṃ jīveta / (11.5)
Par.?
ity apaḥ paribrūyāt // (11.6)
Par.?
tāsām udagarvāk kuryāt // (12)
Par.?
upāṃśvantaryāmau ca cet te prāṇāpānau pātām / (13.1)
Par.?
upāṃśusavanas te vyānaṃ pātu / (13.2)
Par.?
śrotraṃ cāśvinau pātāṃ / (13.3)
Par.?
dakṣakratū te mitrāvaruṇau pātāṃ / (13.4)
Par.?
stana ity ṛtupātre / (13.5)
Par.?
ātmānaṃ ta āgrayaṇaḥ pātu / (13.6)
Par.?
aṅgāni ca ta ukthyaḥ pātu / (13.7)
Par.?
āyuṣ ṭe dhruvaḥ pātu / (13.8)
Par.?
vīryaṃ te lakṣmīḥ pātv iti juhuyāt // (13.9)
Par.?
puṣṭinā puṣṭiṃ prāṇena prāṇaṃ tejasā tejaś cakṣuṣā cakṣuḥ śrotreṇa śrotram āyuṣāyuḥ punar dehīti sakṛd etāni juhuyād brahmāṇi sūktāni // (14)
Par.?
Duration=0.08370304107666 secs.