Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14484
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha ceddhutāhutau somau pītāpītau vā saṃsṛjyeyātāṃ yajñasya hi stha ṛtvijā gavīndrāgnī kalpatā yuvaṃ hutāhutasya cāsyā yasyendrāgnī vītaṃ pibata ghṛtam imāṃ ghṛtam iti dvābhyāṃ juhuyāt // (1) Par.?
prātaḥsavanāc cet kalaśo vidīryeta vaiṣṇavatīṣu śipiviṣṭavatīṣu gaurīvitena stūyuḥ // (2) Par.?
samānajanapadau cet somau saṃsavau syātāṃ pūrvo 'gniṃ parigṛhṇīyāt pūrvo devatāḥ parigṛhṇīyāt // (3) Par.?
nātirātryā prātaranuvākam upākuryāt // (4) Par.?
abhiṣṭāvyātha saṃveśāyopaveśāya gāyatryai chandase 'bhibhūtyai svāheti purastāt prātaranuvākasya juhuyāt // (5) Par.?
triṣṭubha iti mādhyaṃdine vidviṣāṇayoḥ saṃsavāv iti vijñāyate // (6) Par.?
savanīyānantaram agnaye yaviṣṭhāyāṣṭākapālam ity āhavanīye mahad abhyādadhyāt // (7) Par.?
saṃbhārāṇāṃ caturbhiś caturbhiḥ pratidiśaṃ juhuyāt // (8) Par.?
uttamam āgnīdhrīye somabhāgaṃ brāhmaṇeṣu śaṃset // (9) Par.?
vajrāṇāṃ śyenaviṣamasya ca phaṭkāraprabhṛty anujānīyāt // (10) Par.?
sarveṣu cābhicārikeṣu saṃdīkṣitānāṃ ca vyāvartetāgneran brāhmaṇaḥ procya jīvā nāma sthā tā imaṃ jīveta / (11.1) Par.?
upajīvā nāma sthā tā imaṃ jīveta / (11.2) Par.?
jīvikā nāma sthā tā imaṃ jīveta saṃjīveta / (11.3) Par.?
jīvalā nāma sthā tā imaṃ jīveta saṃjīveta / (11.4) Par.?
saṃjīvikā nāma sthā tā imaṃ jīveta / (11.5) Par.?
ity apaḥ paribrūyāt // (11.6) Par.?
tāsām udagarvāk kuryāt // (12) Par.?
upāṃśvantaryāmau ca cet te prāṇāpānau pātām / (13.1) Par.?
upāṃśusavanas te vyānaṃ pātu / (13.2) Par.?
śrotraṃ cāśvinau pātāṃ / (13.3) Par.?
dakṣakratū te mitrāvaruṇau pātāṃ / (13.4) Par.?
stana ity ṛtupātre / (13.5) Par.?
ātmānaṃ ta āgrayaṇaḥ pātu / (13.6) Par.?
aṅgāni ca ta ukthyaḥ pātu / (13.7) Par.?
āyuṣ ṭe dhruvaḥ pātu / (13.8) Par.?
vīryaṃ te lakṣmīḥ pātv iti juhuyāt // (13.9) Par.?
puṣṭinā puṣṭiṃ prāṇena prāṇaṃ tejasā tejaś cakṣuṣā cakṣuḥ śrotreṇa śrotram āyuṣāyuḥ punar dehīti sakṛd etāni juhuyād brahmāṇi sūktāni // (14) Par.?
Duration=0.08370304107666 secs.