Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 57, 69.51 etāvan mātrayā prītā bhaviṣyethā nṛpātmaje //
MBh, 1, 69, 28.2 etāvad uktvā vacanaṃ prātiṣṭhata śakuntalā /
MBh, 1, 71, 57.5 etāvad uktvā vacanaṃ virarāma sa bhārgavaḥ /
MBh, 1, 84, 19.1 etāvan me viditaṃ rājasiṃha tato bhraṣṭo 'haṃ nandanāt kṣīṇapuṇyaḥ /
MBh, 1, 94, 76.1 etāvān atra doṣo hi nānyaḥ kaścana pārthiva /
MBh, 1, 107, 22.1 śaśāsa caiva bhagavān kālenaitāvatā punaḥ /
MBh, 1, 134, 19.3 iti kiṃ tvayam etāvān kim ataḥ param āpatat /
MBh, 1, 145, 14.1 etāvān puruṣastāta kṛtaṃ yasmin na naśyati /
MBh, 1, 146, 24.5 kṣamā śaucam anāhāram etāvad viditaṃ striyāḥ //
MBh, 1, 150, 13.4 etāvān eva puruṣaḥ kṛtaṃ yasmin na naśyati /
MBh, 1, 151, 25.49 etāvad uktvā karuṇo dhṛtarāṣṭrastu māriṣaḥ /
MBh, 1, 151, 25.109 etāvad uktvā vacanaṃ brāhmaṇo virarāma ha //
MBh, 1, 215, 11.39 etāvad uktvā vacanaṃ virarāma sa pārthivaḥ /
MBh, 2, 16, 3.1 etāvad eva puruṣaiḥ kāryaṃ hṛdayatoṣaṇam /
MBh, 2, 54, 16.2 etāvantyeva dāsānāṃ sahasrāṇyuta santi me /
MBh, 2, 57, 13.2 etāvatā ye puruṣaṃ tyajanti teṣāṃ sakhyam antavad brūhi rājan /
MBh, 2, 68, 24.1 naitāvatā kṛtam ityabravīt taṃ vṛkodaraḥ saṃnivṛttārdhakāyaḥ /
MBh, 2, 71, 43.1 tvaritāḥ kuruta śreyo naitad etāvatā kṛtam /
MBh, 2, 72, 11.2 kālasya balam etāvad viparītārthadarśanam //
MBh, 3, 5, 20.2 etāvad uktvā dhṛtarāṣṭro 'nvapadyad antarveśma sahasotthāya rājan /
MBh, 3, 32, 16.2 etāvān manyate bālo moham anyatra gacchati //
MBh, 3, 32, 31.1 etāvad eva paryāptam upamānaṃ śucismite /
MBh, 3, 33, 31.1 na caivaitāvatā kāryaṃ manyanta iti cāpare /
MBh, 3, 46, 32.3 paryāptaṃ vairam etāvad yat kṛṣṇā sā sabhāṃ gatā //
MBh, 3, 53, 21.1 etāvad eva vibudhā yathāvṛttam udāhṛtam /
MBh, 3, 60, 7.1 paryāptaḥ parihāso 'yam etāvān puruṣarṣabha /
MBh, 3, 80, 115.2 etāvad devikām āhuḥ puṇyāṃ devarṣisevitām //
MBh, 3, 103, 3.1 etāvad uktvā vacanaṃ maitrāvaruṇir acyutaḥ /
MBh, 3, 134, 19.4 etāvad uktvā virarāma bandī ślokasyārdhaṃ vyājahārāṣṭavakraḥ /
MBh, 3, 149, 8.2 etāvad iha śaktas tvaṃ rūpaṃ draṣṭuṃ mamānagha //
MBh, 3, 178, 17.2 etāvad ucyatāṃ coktaṃ sarvaṃ pannagasattama //
MBh, 3, 232, 18.1 etāvaddhi mayā śakyaṃ saṃdeṣṭuṃ vai vṛkodara /
MBh, 3, 250, 9.1 etāvad uktvā drupadātmajā sā śaibyātmajaṃ candramukhī pratītā /
MBh, 3, 253, 22.2 etāvad uktvā prayayur hi śīghraṃ tānyeva vartmānyanuvartamānāḥ /
MBh, 3, 263, 42.1 etāvacchakyam asmābhir vaktuṃ draṣṭāsi jānakīm /
MBh, 3, 265, 8.1 sīte paryāptam etāvat kṛto bhartur anugrahaḥ /
MBh, 4, 64, 4.2 mayāyaṃ tāḍito jihmo na cāpyetāvad arhati /
MBh, 5, 56, 10.1 etān etāvatastatra yān apaśyaṃ samāgatān /
MBh, 5, 57, 29.2 etāvad uktvā rājā tu sa sarvān pṛthivīpatīn /
MBh, 5, 71, 15.1 etāvat pāṇḍavānāṃ hi nāsti kiṃcid iha svakam /
MBh, 5, 111, 21.1 pratīkṣiṣyāmyahaṃ kālam etāvantaṃ tathā param /
MBh, 5, 131, 30.1 etāvān eva puruṣo yad amarṣī yad akṣamī /
MBh, 5, 186, 13.1 vatsa paryāptam etāvad bhīṣmeṇa saha saṃyuge /
MBh, 6, 12, 37.1 etāvad eva śakyaṃ tu tasmin dvīpe prabhāṣitum /
MBh, 6, 12, 37.2 etāvad eva śrotavyaṃ śākadvīpe mahaujasi //
MBh, 6, BhaGī 16, 11.2 kāmopabhogaparamā etāvaditi niścitāḥ //
MBh, 6, 91, 16.1 etāvad uktvā rājānaṃ bhagadattam athābravīt /
MBh, 6, 93, 41.1 etāvad uktvā nṛpatiḥ putro duryodhanastava /
MBh, 7, 47, 12.1 etāvad uktvā vacanaṃ karmāraparimārjitam /
MBh, 7, 51, 15.1 etāvad eva nirvṛttam asmākaṃ śokavardhanam /
MBh, 7, 66, 8.1 etāvad uktvā taṃ droṇaḥ śaravrātair avākirat /
MBh, 7, 87, 73.1 etāvad uktvā bhīmaṃ tu visṛjya ca mahāmanāḥ /
MBh, 7, 88, 28.2 etāvad uktvā śaineya ācāryaṃ parivarjayan /
MBh, 7, 88, 36.1 etāvad uktvā yantāraṃ brahmāṇaṃ parivarjayan /
MBh, 7, 91, 35.1 etāvad uktvā śaineyo jalasaṃdhaṃ mahorasi /
MBh, 7, 102, 45.2 etāvad uktvā prayayau paridāya yudhiṣṭhiram /
MBh, 7, 165, 65.1 etāvad uktvā bhīmastu harṣeṇa mahatā yutaḥ /
MBh, 8, 30, 5.1 nīcasya balam etāvat pāruṣyaṃ yat tvam āttha mām /
MBh, 8, 61, 17.1 etāvad uktvā vacanaṃ prahṛṣṭo nanāda coccai rudhirārdragātraḥ /
MBh, 9, 6, 38.1 etāvad uktvā vacanaṃ keśavaḥ paravīrahā /
MBh, 9, 28, 92.1 etāvad uktvā vacanaṃ viduraḥ sarvadharmavit /
MBh, 9, 31, 21.2 etāvad uktvā vacanaṃ virarāma janādhipaḥ //
MBh, 9, 62, 64.1 etāvad uktvā vacanaṃ mukhaṃ pracchādya vāsasā /
MBh, 9, 64, 33.1 etāvad uktvā vacanaṃ bāṣpavyākulalocanaḥ /
MBh, 10, 12, 39.1 etāvad uktvā drauṇir māṃ yugyam aśvān dhanāni ca /
MBh, 11, 20, 26.1 etāvān iha saṃvāso vihitaste mayā saha /
MBh, 12, 6, 1.2 etāvad uktvā devarṣir virarāma sa nāradaḥ /
MBh, 12, 7, 41.1 etāvad uktvā vacanaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 12, 8, 26.2 etāvān eva vedeṣu niścayaḥ kavibhiḥ kṛtaḥ //
MBh, 12, 31, 13.2 prītau bhavantau yadi me kṛtam etāvatā mama /
MBh, 12, 47, 64.1 etāvad uktvā vacanaṃ bhīṣmastadgatamānasaḥ /
MBh, 12, 69, 5.1 etāvān ātmavijayaḥ pañcavargavinigrahaḥ /
MBh, 12, 80, 20.2 etāvāñ jñānaviṣayaḥ kiṃ pralāpaḥ kariṣyati //
MBh, 12, 104, 49.1 ārtir ārte priye prītir etāvanmitralakṣaṇam /
MBh, 12, 124, 22.1 etāvacchreya ityeva bṛhaspatir abhāṣata /
MBh, 12, 124, 38.2 etāvacchreya ityāha prahrādo brahmavādinam /
MBh, 12, 129, 10.3 padāpanayanaṃ kṣipram etāvat sāṃparāyikam //
MBh, 12, 173, 18.1 etāvatāpi lābhena toṣṭum arhasi kāśyapa /
MBh, 12, 209, 20.1 hetumacchakyam ākhyātum etāvajjñānacakṣuṣā /
MBh, 12, 210, 32.1 etāvad etad vijñānam etad asti ca nāsti ca /
MBh, 12, 217, 50.2 na hyetāvad bhaved gamyaṃ na yasmāt prakṛteḥ paraḥ //
MBh, 12, 237, 7.2 upekṣā sarvabhūtānām etāvad bhikṣulakṣaṇam //
MBh, 12, 239, 11.2 etāvān indriyagrāmo vyākhyātaḥ pāñcabhautikaḥ //
MBh, 12, 261, 1.2 etāvad anupaśyanto yatayo yānti mārgagāḥ /
MBh, 12, 291, 14.3 rātriścaitāvatī rājan yasyānte pratibudhyate //
MBh, 12, 291, 34.1 kṛtsnam etāvatastāta kṣarate vyaktasaṃjñakam /
MBh, 12, 294, 26.1 yogadarśanam etāvad uktaṃ te tattvato mayā /
MBh, 12, 294, 30.1 etāvad eva tattvānāṃ sāṃkhyam āhur manīṣiṇaḥ /
MBh, 12, 294, 33.1 sargapralaya etāvān prakṛter nṛpasattama /
MBh, 12, 294, 41.1 sāṃkhyadarśanam etāvat parisaṃkhyānadarśanam /
MBh, 12, 294, 44.1 samyag darśanam etāvad bhāṣitaṃ tava tattvataḥ /
MBh, 12, 295, 1.2 sāṃkhyadarśanam etāvad uktaṃ te nṛpasattama /
MBh, 12, 295, 23.1 kiṃ mayā kṛtam etāvad yo 'haṃ kālam imaṃ janam /
MBh, 12, 296, 21.3 nānātvaikatvam etāvad draṣṭavyaṃ śāstradṛṣṭibhiḥ //
MBh, 12, 296, 30.1 etāvad etat kathitaṃ mayā te tathyaṃ mahārāja yathārthatattvam /
MBh, 12, 299, 2.1 rātrir etāvatī cāsya pratibuddho narādhipa /
MBh, 12, 299, 6.3 rātrim etāvatīṃ cāsya prāhur adhyātmacintakāḥ //
MBh, 12, 299, 14.2 rātrir etāvatī caiva manasaśca narādhipa //
MBh, 12, 305, 17.1 etāvanti tvariṣṭāni viditvā mānavo 'tmavān /
MBh, 12, 306, 12.2 etāvad uktvā bhagavān astam evābhyavartata //
MBh, 12, 315, 57.1 etāvad uktvā vacanaṃ parāśarasutaḥ prabhuḥ /
MBh, 12, 322, 49.1 etāvad uktvā vacanam adṛśyaḥ puruṣottamaḥ /
MBh, 12, 326, 98.2 etāvad uktvā vacanaṃ tatraivāntaradhīyata //
MBh, 13, 1, 51.3 tvayāhaṃ codita iti bravīmyetāvad eva tu //
MBh, 13, 84, 26.2 etāvad uktvā maṇḍūkastvarito jalam āviśat //
MBh, 13, 98, 13.2 etāvad uktvā sa tadā tūṣṇīm āsīd bhṛgūdvahaḥ /
MBh, 13, 150, 4.1 etāvanmātram etaddhi bhūtānāṃ prājñalakṣaṇam /
MBh, 13, 153, 36.2 etāvad uktvā vacanaṃ dhṛtarāṣṭraṃ manīṣiṇam /
MBh, 14, 2, 9.1 etāvad uktvā govindo dharmarājaṃ yudhiṣṭhiram /
MBh, 14, 7, 6.3 etāvad aham apyenaṃ kuryām iti tadābravīt //
MBh, 14, 10, 4.3 vacaśced etanna kariṣyase me prāhaitad etāvad acintyakarmā //
MBh, 14, 11, 4.3 etāvāñ jñānaviṣayaḥ kiṃ pralāpaḥ kariṣyati //
MBh, 14, 19, 60.1 etāvad eva vaktavyaṃ nāto bhūyo 'sti kiṃcana /
MBh, 14, 75, 22.1 sarvam etannaravyāghra bhavatvetāvatā kṛtam /
MBh, 14, 77, 6.1 etāvad uktvā kauravyo ruṣā gāṇḍīvabhṛt tadā /
MBh, 15, 8, 18.1 etāvad uktvā vacanam anujñāpya ca pārthivam /
MBh, 15, 44, 22.2 saṃdeṣṭavyaṃ na paśyāmi kṛtam etāvatā vibho //
MBh, 15, 44, 26.1 gamyatāṃ putra paryāptam etāvat pūjitā vayam /
MBh, 18, 2, 28.2 devadūto 'bravīccainam etāvad gamanaṃ tava //
MBh, 18, 3, 10.2 ehyehi puruṣavyāghra kṛtam etāvatā vibho /