Occurrences

Nāradasmṛti

Nāradasmṛti
NāSmṛ, 1, 1, 4.1 sottaro 'nuttaraś caiva sa vijñeyo dvilakṣaṇaḥ /
NāSmṛ, 1, 1, 7.1 kulāni śreṇayaś caiva gaṇāś cādhikṛto nṛpaḥ /
NāSmṛ, 1, 1, 8.1 sa catuṣpāc catuḥsthānaś catuḥsādhana eva ca /
NāSmṛ, 1, 1, 9.1 aṣṭāṅgo 'ṣṭādaśapadaḥ śataśākhas tathaiva ca /
NāSmṛ, 1, 1, 13.1 kartṝn atho sākṣiṇaś ca sabhyān rājānam eva ca /
NāSmṛ, 1, 1, 14.1 dharmasyārthasya yaśaso lokapaktes tathaiva ca /
NāSmṛ, 1, 1, 16.1 ṛṇādānaṃ hy upanidhiḥ sambhūyotthānam eva ca /
NāSmṛ, 1, 1, 17.1 vetanasyānapākarma tathaivāsvāmivikrayaḥ /
NāSmṛ, 1, 1, 17.2 vikrīyāsaṃpradānaṃ ca krītvānuśaya eva ca //
NāSmṛ, 1, 1, 19.1 vākpāruṣyaṃ tathaivoktaṃ daṇḍapāruṣyam eva ca /
NāSmṛ, 1, 1, 19.1 vākpāruṣyaṃ tathaivoktaṃ daṇḍapāruṣyam eva ca /
NāSmṛ, 1, 1, 19.2 dyūtaṃ prakīrṇakaṃ caivety aṣṭādaśapadaḥ smṛtaḥ //
NāSmṛ, 1, 1, 20.1 eṣām eva prabhedo 'nyaḥ śatam aṣṭottaraṃ smṛtam /
NāSmṛ, 1, 1, 25.2 bhūtam eva prapadyeta dharmamūlā yataḥ śriyaḥ //
NāSmṛ, 1, 1, 30.2 vivitsā nirṇayaś caiva darśanaṃ syāc caturvidham //
NāSmṛ, 1, 1, 39.2 sāhaseṣv abhiśāpe ca sadya eva vivādayet //
NāSmṛ, 1, 1, 52.2 vineyaḥ sa bhaved rājñā hīna eva sa vādataḥ //
NāSmṛ, 1, 2, 3.1 śvo lekhanaṃ vā sa labhet tryahaṃ saptāham eva vā /
NāSmṛ, 1, 2, 4.1 mithyā saṃpratipattir vā pratyavaskandam eva vā /
NāSmṛ, 1, 2, 17.2 ākulaṃ ca kriyādānaṃ kriyā caivākulā bhavet //
NāSmṛ, 1, 2, 29.2 saṃbhave sākṣiṇāṃ caiva divyā na bhavati kriyā //
NāSmṛ, 1, 2, 30.2 nyāsasyāpahnave caiva divyā sambhavati kriyā //
NāSmṛ, 1, 2, 35.1 gandhamālyam adattaṃ tu bhūṣaṇaṃ vāsa eva vā /
NāSmṛ, 1, 2, 43.1 sabhair eva jitaḥ paścād rājñā śāsyaḥ svaśāstrataḥ /
NāSmṛ, 1, 3, 2.2 bruvāṇas tv anyathā sabhyas tad evobhayam āpnuyāt //
NāSmṛ, 1, 3, 6.2 śuddhiś ca teṣāṃ dharmāddhi dharmam eva vadet tataḥ //
NāSmṛ, 2, 1, 7.2 tapaś caivāgnihotraṃ ca sarvaṃ tad dhanināṃ dhanam //
NāSmṛ, 2, 1, 9.1 pitur eva niyogād yat kuṭumbabharaṇāya ca /
NāSmṛ, 2, 1, 17.2 ṛkthaṃ tasyā haret sarvaṃ niḥsvāyāḥ putra eva tu //
NāSmṛ, 2, 1, 18.1 yā tu sapradhanaiva strī sāpatyā cānyam āśrayet /
NāSmṛ, 2, 1, 18.2 so 'syā dadyād ṛṇaṃ bhartur utsṛjed vā tathaiva tām //
NāSmṛ, 2, 1, 19.2 ṛṇaṃ voḍhuḥ sa bhajate tad evāsya dhanaṃ smṛtam //
NāSmṛ, 2, 1, 26.2 tad apy akṛtam evāhur dāsaḥ putraś ca tau samau //
NāSmṛ, 2, 1, 28.1 trayaḥ svatantrā loke 'smin rājācāryas tathaiva ca /
NāSmṛ, 2, 1, 34.1 svatantrāḥ sarva evaite paratantreṣu sarvadā /
NāSmṛ, 2, 1, 35.1 yad bālaḥ kurute kāryam asvatantras tathaiva ca /
NāSmṛ, 2, 1, 36.2 tad apy akṛtam evāhur asvatantraḥ sa hetutaḥ //
NāSmṛ, 2, 1, 40.1 tat punas trividhaṃ jñeyaṃ śuklaṃ śabalam eva ca /
NāSmṛ, 2, 1, 44.1 tena krayo vikrayaś ca dānaṃ grahaṇam eva ca /
NāSmṛ, 2, 1, 44.2 vividhāś ca pravartante kriyāḥ saṃbhoga eva ca //
NāSmṛ, 2, 1, 51.1 sarveṣām eva varṇānām eṣa dharmyo dhanāgamaḥ /
NāSmṛ, 2, 1, 56.1 tasyām eva tu yo vṛttau brāhmaṇo ramate rasāt /
NāSmṛ, 2, 1, 62.1 aśaktau bheṣajasyārthe yajñahetos tathaiva ca /
NāSmṛ, 2, 1, 66.1 likhitaṃ balavan nityaṃ jīvantas tv eva sākṣiṇaḥ /
NāSmṛ, 2, 1, 78.1 āhartaivābhiyuktaḥ sann arthānām uddharet padam /
NāSmṛ, 2, 1, 78.2 bhuktir eva viśuddhiḥ syāt prāptānāṃ pitṛtaḥ kramāt //
NāSmṛ, 2, 1, 87.1 kāyikā kālikā caiva kāritā ca tathā smṛtā /
NāSmṛ, 2, 1, 91.1 dviguṇaṃ triguṇaṃ caiva tathānyasmiṃś caturguṇam /
NāSmṛ, 2, 1, 94.1 anyeṣāṃ caiva sarveṣām iṣṭakānāṃ tathaiva ca /
NāSmṛ, 2, 1, 94.1 anyeṣāṃ caiva sarveṣām iṣṭakānāṃ tathaiva ca /
NāSmṛ, 2, 1, 95.1 tailānāṃ caiva sarveṣāṃ madyānāṃ madhusarpiṣām /
NāSmṛ, 2, 1, 103.1 viśrambhahetū dvāv atra pratibhūr ādhir eva ca /
NāSmṛ, 2, 1, 104.1 upasthānāya dānāya pratyayāya tathaiva ca /
NāSmṛ, 2, 1, 104.2 trividhaḥ pratibhūr dṛṣṭas triṣv evārtheṣu sūribhiḥ //
NāSmṛ, 2, 1, 109.1 sa punar dvividhaḥ prokto gopyo bhogyas tathaiva ca /
NāSmṛ, 2, 1, 109.2 pratidānaṃ tathaivāsya lābhahānir viparyaye //
NāSmṛ, 2, 1, 121.1 aśrutārtham adṛṣṭārthaṃ vyavahārārtham eva ca /
NāSmṛ, 2, 1, 125.1 likhitaṃ likhitenaiva sākṣimat sākṣibhir haret /
NāSmṛ, 2, 1, 130.1 likhitaḥ smāritaś caiva yadṛcchābhijña eva ca /
NāSmṛ, 2, 1, 130.1 likhitaḥ smāritaś caiva yadṛcchābhijña eva ca /
NāSmṛ, 2, 1, 136.2 tebhya eva na sākṣī syād dveṣṭāraḥ sarva eva te //
NāSmṛ, 2, 1, 136.2 tebhya eva na sākṣī syād dveṣṭāraḥ sarva eva te //
NāSmṛ, 2, 1, 139.1 svayamukter anirdiṣṭaḥ svayam evaitya yo vadet /
NāSmṛ, 2, 1, 143.1 anirdiṣṭas tu sākṣitve svayam evaitya yo vadet /
NāSmṛ, 2, 1, 154.2 lakṣaṇāny eva sākṣitvaṃ eṣām āhur manīṣiṇaḥ //
NāSmṛ, 2, 1, 168.2 vikretā brāhmaṇaś caiva dvijo vārdhuṣikaś ca yaḥ //
NāSmṛ, 2, 1, 185.1 yāṃ rātrim adhivinnā strī yāṃ caivākṣaparājitaḥ /
NāSmṛ, 2, 1, 191.1 ekam evādvitīyaṃ tat prāhuḥ pāvanam ātmanaḥ /
NāSmṛ, 2, 1, 192.2 aśvamedhasahasrāddhi satyam eva viśiṣyate //
NāSmṛ, 2, 1, 195.1 satyam eva paraṃ dānaṃ satyam eva paraṃ tapaḥ /
NāSmṛ, 2, 1, 195.1 satyam eva paraṃ dānaṃ satyam eva paraṃ tapaḥ /
NāSmṛ, 2, 1, 195.2 satyam eva paro dharmo lokānām iti naḥ śrutam //
NāSmṛ, 2, 1, 196.2 ihaiva tasya devatvaṃ yasya satye sthitā matiḥ //
NāSmṛ, 2, 1, 204.2 sarvathaivātmanātmānaṃ śreyasā yojayiṣyasi //
NāSmṛ, 2, 1, 206.2 sākṣidharme viśeṣeṇa satyam eva vadet tataḥ //
NāSmṛ, 2, 1, 215.1 codanā pratikālaṃ ca yuktileśas tathaiva ca /
NāSmṛ, 2, 1, 220.2 eṣa eva vidhir dṛṣṭaḥ sarvārthāpahnaveṣu ca //
NāSmṛ, 2, 2, 3.2 pratidānaṃ tathaivāsya pratyayaḥ syād viparyaye //
NāSmṛ, 2, 2, 7.1 eṣa eva vidhir dṛṣṭo yācitānvāhitādiṣu /
NāSmṛ, 2, 2, 7.2 śilpiṣūpanidhau nyāse pratinyāse tathaiva ca //
NāSmṛ, 2, 3, 7.2 anyo vāsati dāyāde śaktāś cet sarva eva vā //
NāSmṛ, 2, 4, 2.1 adeyam atha deyaṃ ca dattaṃ cādattam eva ca /
NāSmṛ, 2, 5, 4.2 jātikarmakṛtas tūkto viśeṣo vṛttir eva ca //
NāSmṛ, 2, 5, 5.1 karmāpi dvividhaṃ jñeyam aśubhaṃ śubham eva ca /
NāSmṛ, 2, 5, 8.2 tadvṛttir gurudāreṣu guruputre tathaiva ca //
NāSmṛ, 2, 5, 18.2 tatra karma ca yat kuryād ācāryasyaiva tatphalam //
NāSmṛ, 2, 5, 26.1 bhaktadāsaś ca vijñeyas tathaiva vaḍavābhṛtaḥ /
NāSmṛ, 2, 5, 33.1 rājña eva tu dāsaḥ syāt pravrajyāvasito naraḥ /
NāSmṛ, 2, 5, 35.2 sa jaghanyataras teṣāṃ naiva dāsyāt pramucyate //
NāSmṛ, 2, 5, 39.1 adhanās traya evoktā bhāryā dāsas tathā sutaḥ /
NāSmṛ, 2, 6, 15.2 hīnaṃ puruṣakāreṇa gopāyaiva nipātayet //
NāSmṛ, 2, 6, 17.1 tāsāṃ caivāniruddhānāṃ carantīnāṃ mitho vane /
NāSmṛ, 2, 6, 21.2 śulkam aṣṭaguṇaṃ dāpyo vinayas tāvad eva ca //
NāSmṛ, 2, 8, 6.2 vikretur eva so 'nartho vikrīyāsamprayacchataḥ //
NāSmṛ, 2, 8, 7.2 mūlyaṃ taddviguṇaṃ dāpyo vinayaṃ tāvad eva ca //
NāSmṛ, 2, 8, 8.2 so 'pi taddviguṇaṃ dāpyo vineyas tāvad eva ca //
NāSmṛ, 2, 9, 2.2 vikretuḥ pratideyaṃ tat tasmin evāhny avikṣatam //
NāSmṛ, 2, 9, 3.2 dviguṇaṃ tat tṛtīye 'hni parataḥ kretur eva tat //
NāSmṛ, 2, 9, 5.1 tryahād dohyaṃ parīkṣeta pañcāhād vāhyam eva tu /
NāSmṛ, 2, 9, 8.2 dviḥ pādas tris tribhāgas tu catuḥkṛtvo 'rdham eva ca //
NāSmṛ, 2, 9, 15.2 kauśeyavalkalānāṃ tu naiva vṛddhir na ca kṣayaḥ //
NāSmṛ, 2, 11, 12.1 etenaiva gṛhodyānanipānāyatanādiṣu /
NāSmṛ, 2, 11, 15.1 setus tu dvividho jñeyaḥ kheyo bandhyas tathaiva ca /
NāSmṛ, 2, 11, 16.2 ya evānudake doṣaḥ sa evābhyudake smṛtaḥ //
NāSmṛ, 2, 11, 16.2 ya evānudake doṣaḥ sa evābhyudake smṛtaḥ //
NāSmṛ, 2, 11, 33.1 siṃhavyāghrahato vāpi vyādhibhiḥ caiva pātitaḥ /
NāSmṛ, 2, 12, 5.1 brāhmaṇasyānulomyena striyo 'nyās tisra eva tu /
NāSmṛ, 2, 12, 8.1 parīkṣyaḥ puruṣaḥ puṃstve nijair evāṅgalakṣaṇaiḥ /
NāSmṛ, 2, 12, 12.1 nisargapaṇḍo vadhriś ca pakṣapaṇḍas tathaiva ca /
NāSmṛ, 2, 12, 12.2 abhiśāpād guro rogād devakrodhāt tathaiva ca //
NāSmṛ, 2, 12, 22.1 yadā tu naiva kaścit syāt kanyā rājānam āvrajet /
NāSmṛ, 2, 12, 35.2 vineyaḥ so 'py akāmo 'pi kanyāṃ tām eva codvahet //
NāSmṛ, 2, 12, 38.2 brāhmas tu prathamas teṣāṃ prājāpatyas tathaiva ca //
NāSmṛ, 2, 12, 39.1 ārṣaś caivātha daivaś ca gāndharvaś cāsuras tathā /
NāSmṛ, 2, 12, 46.1 kanyaivākṣatayonir yā pāṇigrahaṇadūṣitā /
NāSmṛ, 2, 12, 49.1 strī prasūtāprasūtā vā patyāv eva tu jīvati /
NāSmṛ, 2, 12, 54.2 aśulkopanatāyāṃ tu kṣetrikasyaiva tat phalam //
NāSmṛ, 2, 12, 55.2 na tatra bījino bhāgaḥ kṣetrikasyaiva tad bhavet //
NāSmṛ, 2, 12, 58.2 tadapatyaṃ dvayor eva bījikṣetrikayor matam //
NāSmṛ, 2, 12, 64.1 dūtīprasthāpanaiś caiva lekhāsaṃpreṣaṇair api /
NāSmṛ, 2, 12, 66.1 bhakṣair vā yadi vā bhojyair vastrair mālyais tathaiva ca /
NāSmṛ, 2, 12, 70.2 uttamāyāṃ vadhas tv eva sarvasvaharaṇaṃ tathā //
NāSmṛ, 2, 12, 71.2 kiṃtv alaṃkṛtya satkṛtya sa evaināṃ samudvahet //
NāSmṛ, 2, 12, 75.2 madhyamaṃ sāhasaṃ goṣu tad evāntyāvasāyiṣu //
NāSmṛ, 2, 12, 78.1 āsv eva tu bhujiṣyāsu doṣaḥ syāt paradāravat /
NāSmṛ, 2, 12, 80.1 sa ca tāṃ pratipadyeta tathaiva putrajanmataḥ /
NāSmṛ, 2, 12, 87.1 pūrvoktenaiva vidhinā snātāṃ puṃsavane śuciḥ /
NāSmṛ, 2, 12, 87.2 sakṛd ā garbhādhānād vā kṛte garbhe snuṣaiva sā //
NāSmṛ, 2, 12, 91.1 vyabhicāre striyā mauṇḍyam adhaḥśayanam eva ca /
NāSmṛ, 2, 12, 93.1 anarthaśīlāṃ satataṃ tathaivāpriyavādinīm /
NāSmṛ, 2, 12, 104.2 dvyantaraś cānulomyena tathaiva pratilomataḥ //
NāSmṛ, 2, 12, 105.1 ugraḥ pāraśavaś caiva niṣādaś cānulomataḥ /
NāSmṛ, 2, 12, 107.1 ambaṣṭho māgadhaś caiva kṣattā ca kṣatriyāsutāḥ /
NāSmṛ, 2, 12, 113.1 sūtaś ca māgadhaś caiva putrāv āyogavas tathā /
NāSmṛ, 2, 13, 4.1 pitaiva vā svayaṃ putrān vibhajed vayasi sthitaḥ /
NāSmṛ, 2, 13, 8.1 adhyagnyadhyāvahanikaṃ bhartṛdāyas tathaiva ca /
NāSmṛ, 2, 13, 15.1 pitraiva tu vibhaktā ye hīnādhikasamair dhanaiḥ /
NāSmṛ, 2, 13, 15.2 teṣāṃ sa eva dharmaḥ syāt sarvasya hi pitā prabhuḥ //
NāSmṛ, 2, 13, 18.2 arikthabhājas te sarve bījinām eva te sutāḥ //
NāSmṛ, 2, 13, 19.2 aśulkopagatāyāṃ tu piṇḍadā voḍhur eva te //
NāSmṛ, 2, 13, 23.1 saṃsṛṣṭināṃ tu yo bhāgas teṣām eva sa iṣyate /
NāSmṛ, 2, 13, 33.2 kartavyā bhrātṛbhis teṣāṃ paitṛkād eva te dhanāt //
NāSmṛ, 2, 13, 39.1 sākṣitvaṃ prātibhāvyaṃ ca dānaṃ grahaṇam eva ca /
NāSmṛ, 2, 13, 43.1 aurasaḥ kṣetrajaś caiva putrikāputra eva ca /
NāSmṛ, 2, 13, 43.1 aurasaḥ kṣetrajaś caiva putrikāputra eva ca /
NāSmṛ, 2, 13, 43.2 kānīnaś ca sahoḍhaś ca gūḍhotpannas tathaiva ca //
NāSmṛ, 2, 14, 4.2 etenaiva prakāreṇa madhyamaṃ sāhasaṃ smṛtam //
NāSmṛ, 2, 14, 11.1 tasyaiva bhedaḥ steyaṃ syād viśeṣas tatra cocyate /
NāSmṛ, 2, 14, 20.1 sāhaseṣu ya evoktas triṣu daṇḍo manīṣibhiḥ /
NāSmṛ, 2, 14, 20.2 sa eva daṇḍaḥ steye 'pi dravyeṣu triṣv anukramāt //
NāSmṛ, 2, 15/16, 6.2 trīṇy eva sāhasāny āhus tatra kaṇṭakaśodhanam //
NāSmṛ, 2, 15/16, 13.1 maryādātikrame sadyo ghāta evānuśāsanam /
NāSmṛ, 2, 15/16, 14.1 yam eva hy ativarterann ete santaṃ janaṃ nṛṣu /
NāSmṛ, 2, 15/16, 14.2 sa eva vinayaṃ kuryān na tadvinayabhāṅ nṛpaḥ //
NāSmṛ, 2, 15/16, 18.1 samavarṇadvijātīnāṃ dvādaśaiva vyatikrame /
NāSmṛ, 2, 15/16, 18.2 vādeṣv avacanīyeṣu tad eva dviguṇaṃ bhavet //
NāSmṛ, 2, 15/16, 21.2 brāhmaṇaś caiva rājā ca tau hīdaṃ bibhṛto jagat //
NāSmṛ, 2, 15/16, 31.2 na markaṭe ca tatsvāmī tair eva prahito na cet //
NāSmṛ, 2, 17, 4.1 kitaveṣv eva tiṣṭheyuḥ kitavāḥ saṃśayaṃ prati /
NāSmṛ, 2, 17, 4.2 ta eva tasya draṣṭāraḥ syus ta eva ca sākṣiṇaḥ //
NāSmṛ, 2, 17, 4.2 ta eva tasya draṣṭāraḥ syus ta eva ca sākṣiṇaḥ //
NāSmṛ, 2, 18, 2.1 purapradānaṃ saṃbhedaḥ prakṛtīnāṃ tathaiva ca /
NāSmṛ, 2, 18, 21.2 yad eva rājā kurute tat pramāṇam iti sthitiḥ //
NāSmṛ, 2, 18, 22.1 nirguṇo 'pi yathā strīṇāṃ pūjya eva patiḥ sadā /
NāSmṛ, 2, 18, 22.2 prajānāṃ viguṇo 'py evaṃ pūjya eva narādhipaḥ //
NāSmṛ, 2, 18, 40.1 brāhmaṇaś caiva rājā ca dvāvapyetau dhṛtavratau /
NāSmṛ, 2, 18, 41.2 medhyam eva dhanaṃ prāhus tīkṣṇasyāpi mahīpateḥ //
NāSmṛ, 2, 18, 44.1 ya eva kaścit svadravyaṃ brāhmaṇebhyaḥ prayacchati /
NāSmṛ, 2, 18, 49.2 śuciś caivāśuciḥ sadyaḥ kathaṃ rājā na daivatam //
NāSmṛ, 2, 18, 50.1 vidur ya eva devatvaṃ rājño hy amitatejasaḥ /
NāSmṛ, 2, 19, 3.1 pratirūpakarāś caiva maṅgaloddeśavṛttayaḥ /
NāSmṛ, 2, 19, 4.2 suptān pramattāṃś ca narā muṣṇanty ākramya caiva te //
NāSmṛ, 2, 19, 9.1 tathaivānye praṇihitāḥ śraddheyāś citravādinaḥ /
NāSmṛ, 2, 19, 18.2 leśair apy avagantavyā na hoḍhenaiva kevalam //
NāSmṛ, 2, 19, 20.2 āvāsadā deśikadās tathaivottaradāyakāḥ //
NāSmṛ, 2, 19, 21.1 kretāraś caiva bhāṇḍānāṃ pratigrāhiṇa eva ca /
NāSmṛ, 2, 19, 21.1 kretāraś caiva bhāṇḍānāṃ pratigrāhiṇa eva ca /
NāSmṛ, 2, 19, 22.1 rāṣṭreṣu rāṣṭrādhikṛtāḥ sāmantāś caiva coditāḥ /
NāSmṛ, 2, 19, 22.2 abhyāghāteṣu madhyasthā yathā caurās tathaiva te //
NāSmṛ, 2, 19, 24.2 sāmantān mārgapālāṃś ca dikpālāṃś caiva dāpayet //
NāSmṛ, 2, 19, 29.1 kāṣṭhakāṇḍatṛṇādīnāṃ mṛnmayānāṃ tathaiva ca /
NāSmṛ, 2, 19, 34.2 ratnānāṃ caiva mukhyānāṃ śatād abhyadhikaṃ vadhaḥ //
NāSmṛ, 2, 19, 38.2 trividhaḥ sāhaseṣv eva daṇḍaḥ proktaḥ svayaṃbhuvā //
NāSmṛ, 2, 19, 39.2 dvitīye caiva taccheṣaṃ daṇḍaḥ pūrvaś ca sāhasaḥ //
NāSmṛ, 2, 19, 41.2 tat tad evāsya chettavyaṃ tan manor anuśāsanam //
NāSmṛ, 2, 19, 44.2 cakṣur nāsā ca karṇau ca dhanaṃ dehas tathaiva ca //
NāSmṛ, 2, 19, 61.1 kākaṇyādis tv arthadaṇḍaḥ sarvasvāntas tathaiva ca /
NāSmṛ, 2, 19, 61.2 śārīras tv avarodhādir jīvitāntas tathaiva ca //
NāSmṛ, 2, 19, 65.2 paṇair nibaddhaḥ pūrvasyāṃ ṣoḍaśaiva paṇāḥ sa tu //
NāSmṛ, 2, 20, 6.1 dhaṭo 'gnir udakaṃ caiva viṣaṃ kośaś ca pañcamaḥ /
NāSmṛ, 2, 20, 9.1 pādayor antaraṃ hastaṃ bhaved adhyardham eva ca /
NāSmṛ, 2, 20, 13.3 tvam eva dhaṭa jānīṣe na vidur yāni mānuṣāḥ //
NāSmṛ, 2, 20, 14.2 tad eva saṃśayāpannaṃ dharmatas trātum arhasi //
NāSmṛ, 2, 20, 23.2 yathāvad eva jānīṣe na vidur yāni mānuṣāḥ //
NāSmṛ, 2, 20, 34.1 bhagnaṃ ca dāritaṃ caiva dhūpitaṃ miśritaṃ tathā /
NāSmṛ, 2, 20, 36.1 na bālāturavṛddheṣu naiva svalpāparādhiṣu /
NāSmṛ, 2, 20, 43.3 pratyātmikaṃ tu yatkiṃcit saiva tasya vibhāvanā //