Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Criminal law

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8235
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
deśajātikulādīnām ākrośanyaṅgasaṃhitam / (1.1) Par.?
yad vacaḥ pratikūlārthaṃ vākpāruṣyaṃ tad ucyate // (1.2) Par.?
niṣṭhurāślīlatīvratvāt tad api trividhaṃ smṛtam / (2.1) Par.?
gauravānukramād asya daṇḍo 'py atra kramād guruḥ // (2.2) Par.?
sākṣepaṃ niṣṭhuraṃ jñeyam aślīlaṃ nyaṅgasaṃyutam / (3.1) Par.?
pātanīyair upakrośais tīvram āhur manīṣiṇaḥ // (3.2) Par.?
paragātreṣv abhidroho hastapādāyudhādibhiḥ / (4.1) Par.?
bhasmādibhiś copaghāto daṇḍapāruṣyam ucyate // (4.2) Par.?
tasyāpi dṛṣṭaṃ traividhyaṃ mṛdumadhyottamaṃ kramāt / (5.1) Par.?
avagūraṇaniḥsaṅgapātanakṣatadarśanaiḥ // (5.2) Par.?
hīnamadhyottamānāṃ tu dravyāṇām samatikramāt / (6.1) Par.?
trīṇy eva sāhasāny āhus tatra kaṇṭakaśodhanam // (6.2) Par.?
vidhiḥ pañcavidhas tūkta etayor ubhayor api / (7.1) Par.?
viśuddhir daṇḍabhāktvaṃ ca tatra sambadhyate yathā // (7.2) Par.?
pāruṣye sati saṃrambhād utpanne kṣubdhayor dvayoḥ / (8.1) Par.?
sa manyate yaḥ kṣamate daṇḍabhāg yo 'tivartate // (8.2) Par.?
pāruṣyadoṣāvṛtayor yugapat sampravṛttayoḥ / (9.1) Par.?
viśeṣaś cen na dṛśyeta vinayaḥ syāt samas tayoḥ // (9.2) Par.?
pūrvam ākṣārayed yas tu niyataṃ syāt sa doṣabhāk / (10.1) Par.?
paścād yaḥ so 'py asatkārī pūrve tu vinayo guruḥ // (10.2) Par.?
dvayor āpannayos tulyam anubadhnāti yaḥ punaḥ / (11.1) Par.?
sa tayor daṇḍam āpnoti pūrvo vā yadi vetaraḥ // (11.2) Par.?
śvapākapaṇḍacaṇḍālavyaṅgeṣu vadhavṛttiṣu / (12.1) Par.?
hastipavrātyadāreṣu gurvācāryāṅganāsu ca // (12.2) Par.?
maryādātikrame sadyo ghāta evānuśāsanam / (13.1) Par.?
na ca taddaṇḍapāruṣye doṣam āhur manīṣiṇaḥ // (13.2) Par.?
yam eva hy ativarterann ete santaṃ janaṃ nṛṣu / (14.1) Par.?
sa eva vinayaṃ kuryān na tadvinayabhāṅ nṛpaḥ // (14.2) Par.?
malā hy ete manuṣyeṣu dhanam eṣāṃ malātmakam / (15.1) Par.?
api tān ghātayed rājā nārthadaṇḍena daṇḍayet // (15.2) Par.?
śataṃ brāhmaṇam ākruśya kṣatriyo daṇḍam arhati / (16.1) Par.?
vaiśyo 'dhyardhaṃ śataṃ dve vā śūdras tu vadham arhati // (16.2) Par.?
vipraḥ pañcāśataṃ daṇḍyaḥ kṣatriyasyābhiśaṃsane / (17.1) Par.?
vaiśye syād ardhapañcāśacchūdre dvādaśako damaḥ // (17.2) Par.?
samavarṇadvijātīnāṃ dvādaśaiva vyatikrame / (18.1) Par.?
vādeṣv avacanīyeṣu tad eva dviguṇaṃ bhavet // (18.2) Par.?
kāṇam apy athavā khañjam anyaṃ vāpi tathāvidham / (19.1) Par.?
tathyenāpi bruvan dāpyo rājñā kārṣāpaṇāvaram // (19.2) Par.?
na kilbiṣeṇāpavadecchāstrataḥ kṛtapāvanam / (20.1) Par.?
na rājñā dhṛtadaṇḍaṃ ca daṇḍabhāk tadvyatikramāt // (20.2) Par.?
loke 'smin dvāv avaktavyāv adaṇḍyau ca prakīrtitau / (21.1) Par.?
brāhmaṇaś caiva rājā ca tau hīdaṃ bibhṛto jagat // (21.2) Par.?
patitaṃ patitety uktvā cauraṃ caureti vā punaḥ / (22.1) Par.?
vacanāt tulyadoṣaḥ syān mithyā dvir doṣatāṃ vrajet // (22.2) Par.?
nāmajātigrahaṃ teṣām abhidroheṇa kurvataḥ / (23.1) Par.?
nikheyo 'yomayaḥ śaṅkuḥ śūdrasyāṣṭādaśāṅgulaḥ // (23.2) Par.?
dharmāpadeśaṃ darpeṇa dvijānām asya kurvataḥ / (24.1) Par.?
taptam āsecayet tailaṃ vaktre śrotre ca pārthivaḥ // (24.2) Par.?
yenāṅgenāvaro varṇo brāhmaṇasyāparādhnuyāt / (25.1) Par.?
tad aṅgaṃ tasya chettavyam evaṃ śuddhim avāpnuyāt // (25.2) Par.?
sahāsanam abhiprepsur utkṛṣṭasyāvakṛṣṭajaḥ / (26.1) Par.?
kaṭyāṃ kṛtāṅko nirvāsyaḥ sphigdeśaṃ vāsya kartayet // (26.2) Par.?
avaniṣṭhīvato darpād dvāv oṣṭhau chedayen nṛpaḥ / (27.1) Par.?
avamūtrayataḥ śiśnam avaśardhayato gudam // (27.2) Par.?
keśeṣu gṛhṇato hastau chedayed avicārayan / (28.1) Par.?
pādayor nāsikāyāṃ ca grīvāyāṃ vṛṣaṇeṣu ca // (28.2) Par.?
upakruśya tu rājānaṃ vartmani sve vyavasthitam / (29.1) Par.?
jihvāchedād bhavecchuddhiḥ sarvasvaharaṇena vā // (29.2) Par.?
rājani prahared yas tu kṛtāgasy api durmatiḥ / (30.1) Par.?
śūle tam agnau vipaced brahmahatyāśatādhikam // (30.2) Par.?
putrāparādhe na pitā na śvavāñ śuni daṇḍabhāk / (31.1) Par.?
na markaṭe ca tatsvāmī tair eva prahito na cet // (31.2) Par.?
Duration=0.18732810020447 secs.