Occurrences

Āpastambaśrautasūtra

Āpastambaśrautasūtra
ĀpŚS, 1, 1, 9.1 yaṃ kāmayetāpaśuḥ syād ity aparṇāṃ tasmai śuṣkāgrām āhared apaśur eva bhavati /
ĀpŚS, 1, 1, 9.2 yaṃ kāmayeta paśumān syād iti bahuparṇāṃ tasmai bahuśākhām āharet paśumantam evainaṃ karotīti vijñāyate //
ĀpŚS, 1, 4, 7.1 prastaram eva mantreṇa dāti tūṣṇīm itarad iti vājasaneyakam //
ĀpŚS, 6, 1, 4.1 uddharety eva sāyam āha yajamānaḥ /
ĀpŚS, 6, 2, 16.1 upavasatha evainam āhareyur navāvasāna evainam āhareyur iti vājasaneyakam //
ĀpŚS, 6, 2, 16.1 upavasatha evainam āhareyur navāvasāna evainam āhareyur iti vājasaneyakam //
ĀpŚS, 6, 3, 14.1 yad eva gārhapatye 'dhiśrayati pavayaty evainat //
ĀpŚS, 6, 3, 14.1 yad eva gārhapatye 'dhiśrayati pavayaty evainat //
ĀpŚS, 6, 4, 11.1 sa na manyeta sarveṣv eteṣu kāleṣu hotavyam āpadi hutam ity eva pratīyād iti vijñāyate //
ĀpŚS, 6, 6, 1.2 na suśṛtaṃ kuryād retaḥ kūlayen no 'śṛtam antarevaiva syāt //
ĀpŚS, 6, 6, 1.2 na suśṛtaṃ kuryād retaḥ kūlayen no 'śṛtam antarevaiva syāt //
ĀpŚS, 6, 6, 8.1 udbhava sthodahaṃ prajayā pra paśubhir bhūyāsaṃ haras te mā vigād udyan suvargo lokas triṣu lokeṣu rocayeti punar evāvekṣyāntaritaṃ rakṣo 'ntaritā arātayo 'pahatā vyṛddhir apahataṃ pāpaṃ karmāpahataṃ pāpasya pāpakṛtaḥ pāpaṃ karma yo naḥ pāpaṃ karma cikīrṣati pratyag enam ṛccheti triḥ paryagnikṛtvā gharmo 'si rāyaspoṣavanir ihorjaṃ dṛṃheti vartma kurvan prāg udvāsayaty udak prāgudag vā //
ĀpŚS, 6, 9, 1.4 sarva eva sarvaśa idhma ādīpto bhavati viśveṣu deveṣu /
ĀpŚS, 6, 9, 1.6 aṅgārā bhavanti tebhyo 'ṅgārebhyo 'rcir udeti prajāpatāv eva /
ĀpŚS, 6, 14, 11.1 yasya rudraḥ paśūñchamāyetaitayaivāvṛtā dvayoḥ payasā sāyaṃ prātar juhuyāt //
ĀpŚS, 6, 15, 11.1 homakāle gṛhebhyo brāhmaṇāyānnaṃ prahiṇuyāt teno haivāsya hutaṃ bhavati //
ĀpŚS, 6, 16, 2.1 upatiṣṭhata iti codyamāna āhavanīyam evopatiṣṭheta /
ĀpŚS, 6, 17, 11.2 svasty eva punar āgacchatīty ayajñasaṃyuktaḥ kalpaḥ //
ĀpŚS, 6, 19, 7.1 bhūr bhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣair ity evopatiṣṭheteti vājasaneyakam /
ĀpŚS, 6, 19, 8.1 vātsapreṇaiva sāyaṃ prātar upatiṣṭhetety eke //
ĀpŚS, 6, 22, 1.6 evo ṣv asman muñcatā vyaṃhaḥ pra tāry agne prataraṃ na āyuḥ /
ĀpŚS, 6, 25, 2.1 ihaiva san tatra sato vo agnayaḥ prāṇena vācā manasā bibharmi /
ĀpŚS, 6, 25, 2.2 tiro mā santam āyur mā prahāsīj jyotiṣā vo vaiśvānareṇopatiṣṭha iti yady anupasthāya pravased etayaivopatiṣṭhate //
ĀpŚS, 6, 25, 4.2 sa śakalān dārūṇi vāharann eti yathaiva tat putrebhya āharann eti /
ĀpŚS, 6, 27, 1.2 abhayaṃkarābhayaṃ me kuru svasti me 'stv abhayaṃ me astv ity eva brūyāt /
ĀpŚS, 6, 28, 10.1 api vā yajamāna evātman samāropayate //
ĀpŚS, 6, 29, 9.0 yena yajñenertset kuryād eva tatrāgneyam aṣṭākapālam iti vijñāyate //
ĀpŚS, 6, 31, 10.1 tasyā etad eva tantram eṣā devatā //
ĀpŚS, 6, 31, 13.1 vrīhibhir iṣṭvā vrīhibhir eva yajetā yavebhyo darśapūrṇamāsāv evaṃ yavair ā vrīhibhyo 'pi vā vrīhibhir evobhayatraite ha vai sūpacaratamā bhavantīti bahvṛcabrāhmaṇam //
ĀpŚS, 6, 31, 13.1 vrīhibhir iṣṭvā vrīhibhir eva yajetā yavebhyo darśapūrṇamāsāv evaṃ yavair ā vrīhibhyo 'pi vā vrīhibhir evobhayatraite ha vai sūpacaratamā bhavantīti bahvṛcabrāhmaṇam //
ĀpŚS, 7, 2, 16.3 varṣīyān eva kārya ity eke //
ĀpŚS, 7, 4, 4.0 etenaiva yo dvitīyasyām iti dvitīyaṃ yas tṛtīyasyām iti tṛtīyam //
ĀpŚS, 7, 7, 4.0 praṇīte ced agnihotrakāla etasminn evāgnihotraṃ juhuyāt //
ĀpŚS, 7, 14, 12.0 na vā svadhitinā svaruṇaiva //
ĀpŚS, 7, 20, 11.0 caturavattino 'pi pañcāvattaiva syāt //
ĀpŚS, 7, 25, 5.1 vātasya tvā dhrajyā iti tenaivāpidadhāti /
ĀpŚS, 7, 28, 8.2 te yajamānam eva dhyāyanti /
ĀpŚS, 13, 23, 2.0 tasyām eva sthālyām aniṣkasitāyāṃ śrapayati tad barhis tan mekṣaṇam //
ĀpŚS, 13, 23, 4.0 teṣv eva deśeṣv agnim ājyabhāgānāṃ prathamaṃ yajati pathyāṃ svastim uttamām //
ĀpŚS, 16, 3, 3.0 apāṃ pṛṣṭham asīti puṣkaraparṇam āhṛtyaitayaiva viveṣṭya śarma ca stho varma ca stha iti dvābhyām uttareṇa mṛtkhanaṃ kṛṣṇājinaṃ prācīnagrīvam uttaralomāstṛṇāti upariṣṭāt puṣkaraparṇam uttānam //
ĀpŚS, 16, 4, 6.0 kriyamāṇām etair eva yajamāno 'numantrayate //
ĀpŚS, 16, 5, 4.0 ya ukhāṃ karoti so 'ṣāḍhām etasyā eva mṛdas tūṣṇīṃ caturaśrāṃ tryālikhitām iṣṭakām //
ĀpŚS, 16, 8, 8.1 yaḥ kaścanāgnau paśur ālabhyate vaiśvānara evāsya dvādaśakapālaḥ paśupuroḍāśo bhavatīty eke //
ĀpŚS, 16, 8, 10.1 api vā māṃsam aśnīyād upari śayīta striyaṃ tv eva nopeyād iti vājasaneyakam //
ĀpŚS, 16, 9, 2.1 yo 'rvāk saṃvatsarād aruścid eva sa ity eke //
ĀpŚS, 16, 11, 5.1 etenaiva traiṣṭubhena chandasāhar iṣṭakām upadadha iti prātaḥ //
ĀpŚS, 16, 12, 3.1 vindaty eveti vijñāyate //
ĀpŚS, 16, 15, 4.1 ekacitīkān evāta ūrdhvaṃ cinvīta //
ĀpŚS, 16, 15, 6.3 yat saṃnyupya viharati brahmaṇaivainau saṃśāstīti //
ĀpŚS, 16, 17, 15.4 ta evam evodyanty aikaśatavidhāt //
ĀpŚS, 16, 17, 16.1 tad u ha vai saptavidham eva cinvīta saptavidho vāva prākṛto 'gnis tata ūrdhvam ekottarān iti vājasaneyakam //
ĀpŚS, 16, 22, 1.1 tat tvā yāmi brahmaṇā vandamāna iti śālāmukhīye hutvā prāñcam aśvam abhy asthād viśvā iti dakṣiṇena padā darbhastambam ākramayya pradakṣiṇam āvartayitvā yad akranda iti punar evākramayati //
ĀpŚS, 16, 27, 23.1 api vā yajur eva vaden nopadadhyāt //
ĀpŚS, 17, 12, 8.0 vikarṣann evānugamayitvā maṇḍūkasya prāṇān sarvān saṃlobhyotkara udasyati //
ĀpŚS, 18, 7, 13.1 tasmād yatraiva pūrveṣāṃ vapābhiś careyus tad itareṣām /
ĀpŚS, 18, 7, 13.2 yatro haiva havirbhis taddhavirbhiḥ //
ĀpŚS, 18, 8, 13.1 ya udañcas tān udaṅ paretya valmīkavapām uddhatyedam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaja iti śuktyā valmīkavapāyāṃ hutvedam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmīti tayaiva śuktyā valmīkavapām apidadhyāt //
ĀpŚS, 18, 9, 10.1 etasyā eva rātrer niśāyāṃ pañcedhmīyena yajate //
ĀpŚS, 18, 11, 23.3 sā caiva śvetā śvetavatsā //
ĀpŚS, 18, 12, 16.1 tāvanta eva grahā gṛhyante //
ĀpŚS, 18, 13, 1.1 artheta stheti sārasvatīṣv apsu hutvaitenaiva mantreṇa gṛhṇāti //
ĀpŚS, 18, 13, 8.1 prahāvarī stheti yā utsyanditvā tatraiva pratyavasicyante //
ĀpŚS, 18, 17, 4.1 pra sasāhiṣe puruhūtety etayaiva dakṣiṇato brahmānveti //
ĀpŚS, 18, 20, 17.1 krayam evāpākaroti //
ĀpŚS, 18, 20, 20.1 tāsāṃ tad eva prastaraparidhi yad upasadām //
ĀpŚS, 19, 2, 9.2 etenaiva sarasvatyā iti sārasvataṃ pratiprasthātāgnīdhro vā /
ĀpŚS, 19, 4, 9.2 etenaiva triṣṭupchandā iti sārasvatasya /
ĀpŚS, 19, 5, 7.1 purastād eva kālāyasena kālānuśātanena kālena tasareṇa pakṣmaṇā vrīhiyavaśyāmākān krītvā kṣaume vāsasy upanaddhān vrīhīṃs tokmāni kurvanti /
ĀpŚS, 19, 5, 10.1 teṣām eva sthūlacūrṇāni saṃsrāveṇābhiṣiktāni sa nagnahuḥ //
ĀpŚS, 19, 5, 11.1 śyāmākān saktūn kṛtvā surāyāḥ saṃdhānakāle tokmair māsareṇa nagnahunā ca surāṃ saṃsṛjya saktūnāṃ tṛtīyena parikīrya parīto ṣiñcatā sutam ity ekasyā gor dugdhena pariṣicyāpareṇa tṛtīyena parikīryaitayaiva dvayor dugdhenāpareṇa tṛtīyena parikīryaitayaiva tisṛṇāṃ dugdhena tisro rātrīḥ saṃsṛṣṭā vasati //
ĀpŚS, 19, 5, 11.1 śyāmākān saktūn kṛtvā surāyāḥ saṃdhānakāle tokmair māsareṇa nagnahunā ca surāṃ saṃsṛjya saktūnāṃ tṛtīyena parikīrya parīto ṣiñcatā sutam ity ekasyā gor dugdhena pariṣicyāpareṇa tṛtīyena parikīryaitayaiva dvayor dugdhenāpareṇa tṛtīyena parikīryaitayaiva tisṛṇāṃ dugdhena tisro rātrīḥ saṃsṛṣṭā vasati //
ĀpŚS, 19, 8, 4.1 śeṣeṇa paryagnikṛtvaitad eva paśuśrapaṇārthaṃ praṇayati //
ĀpŚS, 19, 12, 21.1 upasthānenopatiṣṭhate tvam eva tvāṃ vettha yo 'si so 'sīti //
ĀpŚS, 19, 13, 13.1 teno haivāsya sa kāma upāpto bhavati //
ĀpŚS, 19, 13, 17.1 nāciketa eva mṛtyugrahaḥ syād ity aparam //
ĀpŚS, 19, 14, 3.1 ekaviṃśatir hiraṇyeṣṭakāḥ śarkarā vābhyaktā upadhānakāle nābhyām evopadhīyante caturaśraṃ parimaṇḍalaṃ vā loko 'si svargo 'sīty anuvākena pratimantram //
ĀpŚS, 19, 14, 4.1 taṃ haitam eke paśubandha evottaravedyāṃ cinvata iti brāhmaṇavyākhyātā vikārāḥ //
ĀpŚS, 19, 14, 9.1 paśukāmaḥ pāṅktam eva cinvīta /
ĀpŚS, 19, 14, 10.1 jyaiṣṭhyam īpsan yaśaḥ prajāṃ vā trivṛtam eva /
ĀpŚS, 19, 17, 15.1 sā vā eṣā trayāṇām evāvaruddhety uktam //
ĀpŚS, 19, 17, 16.1 tasyai vā etasyā ekam evādevayajanaṃ yad ālabdhāyām abhro bhavati //
ĀpŚS, 19, 17, 17.1 yad ālabdhāyām abhraḥ syād apsu vā praveśayet sarvāṃ vā yajamāna evānvahaṃ prāśnīyāt //
ĀpŚS, 19, 17, 20.1 yena karmaṇertset tatra hotavyā ṛdhnoty eva tena karmaṇeti vijñāyate //
ĀpŚS, 19, 19, 9.1 etām eva nirvaped āyatanaṃ gatvā //
ĀpŚS, 19, 19, 11.1 tatra dakṣiṇam ardhaṃ vedyā uddhatya tad evārdhena barhiṣaḥ stṛṇīyāt /
ĀpŚS, 19, 20, 16.1 yadi nāvagacched etam evādityaṃ caruṃ nirvapet //
ĀpŚS, 19, 21, 12.1 etāv eva rukmau dakṣiṇā //
ĀpŚS, 19, 22, 1.1 prathamaṃ puroḍāśam adhiśritya paritapanāntaṃ kṛtvā tasminn uttaraṃ jyāyāṃsam adhiśritya tadantam eva kṛtvā tasminn uttaraṃ jyāyāṃsam adhiśrayati //
ĀpŚS, 19, 25, 3.1 etayaiva pracchādyāsādayati //
ĀpŚS, 19, 25, 5.1 yā vām indrāvaruṇā yatavyā tanūr ity etair eva punaḥ samūhati //
ĀpŚS, 19, 25, 7.1 sahaiva payasyāyāḥ puroḍāśasyāvadyati //
ĀpŚS, 19, 25, 19.1 purovātam eva janayaty ehi vāteti //
ĀpŚS, 19, 26, 6.0 yadi varṣet piṇḍīr eva juhuyāt //
ĀpŚS, 19, 26, 9.0 yadi varṣet piṇḍīr eva juhuyāt //
ĀpŚS, 19, 26, 12.0 yadi varṣet piṇḍīr eva juhuyāt //
ĀpŚS, 19, 27, 13.1 atha savakārīry āgneya evāṣṭākapālo 'nupasargaḥ //
ĀpŚS, 20, 21, 10.3 dyaus te pṛṣṭham ity etaṃ saptadaśam ājyenaiva //
ĀpŚS, 20, 23, 1.3 teṣām eva madhyamajam ūrje dakṣiṇe /
ĀpŚS, 20, 23, 9.2 dvādaśaiva brahmaudanān saṃsthite nirvapet /
ĀpŚS, 20, 24, 14.1 etasminn evāhany aśvamedhavadabhiṣekaḥ //