Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): sacrificial post, yūpa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13704
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iṣṭividho vā anyaḥ paśubandhaḥ somavidho 'nyaḥ / (1.1) Par.?
sa yatraitad apaḥ praṇayati pūrṇapātraṃ ninayati viṣṇukramān krāmati sa iṣṭividho 'to 'nyaḥ somavidha iti vājasaneyakam // (1.2) Par.?
yūpaṃ yajamāna upatiṣṭhate namaḥ svarubhyaḥ sannān māvagātāpaścāddaghvānnam bhūyāsam / (2.1) Par.?
śṛṅgāṇīvecchṛṅgiṇāṃ saṃdadṛśrire caṣālavantaḥ svaravaḥ pṛthivyām / (2.2) Par.?
te devāsaḥ svaravas tasthivāṃso namaḥ sakhibhyaḥ sannān māvagāta / (2.3) Par.?
āśāsānaḥ suvīryam iti ca // (2.4) Par.?
upasthāya yajña śaṃ ca ma iti japati // (3) Par.?
āhutyai vā etaṃ vanaspatibhyaḥ pracyāvayanty upayajya manuṣyāḥ prayānti / (4.1) Par.?
yūpo vai yajñasya duriṣṭam āmuñcate / (4.2) Par.?
yad yūpam upaspṛśed duriṣṭaṃ yajñasyāmuñcet tam abhimantrayeta vāyav eṣa te vāyav ity ekam / (4.3) Par.?
vāyav etau te vāyav iti dvau / (4.4) Par.?
vāyav ete te vāyav iti bahūn // (4.5) Par.?
aindrāgno nirūḍhapaśubandhaḥ sauryaḥ prājāpatyo vā // (5) Par.?
tena saṃvatsare saṃvatsare yajeta / (6.1) Par.?
ṣaṭsu ṣaṭsu māseṣv ity eke // (6.2) Par.?
ṛtuvyāvṛttau sūyavasa āvṛttimukha āvṛttimukhe vā // (7) Par.?
māṃsīyanti ha vā agnayo 'juhvato yajamānasya / (8.1) Par.?
te yajamānam eva dhyāyanti / (8.2) Par.?
yajamānaṃ saṃkalpayanti / (8.3) Par.?
pacanti ha vā anyeṣv agniṣu vṛthāmāṃsam / (8.4) Par.?
athaiteṣāṃ nānyā māṃsāśā vidyate / (8.5) Par.?
yasyo caite bhavanti taṃ tato nānījānaṃ paśunā saṃvatsaro 'tīyāt / (8.6) Par.?
āyuṣyo ha vā asyaiṣa ātmaniṣkrayaṇa iti vājasaneyakaṃ bhavati bhavati // (8.7) Par.?
Duration=0.046467065811157 secs.