Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kaṭhopaniṣad
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Taittirīyabrāhmaṇa
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Suśrutasaṃhitā
Sarvāṅgasundarā
Āyurvedadīpikā

Atharvaveda (Paippalāda)
AVP, 5, 13, 4.1 ṛcā kumbhy adhihitā sāmnā pacyata odanaḥ /
AVP, 5, 14, 2.2 ekapātra odano 'gniṣṭomena saṃmitaḥ //
AVP, 5, 14, 8.1 dvayā devā upa no yajñam āgur yān odano juṣate yaiś ca pṛṣṭaḥ /
Atharvaveda (Śaunaka)
AVŚ, 9, 5, 8.1 pañcaudanaḥ pañcadhā vi kramatām ākraṃsyamānas trīṇi jyotīṃṣi /
AVŚ, 9, 5, 9.2 pañcaudano brahmaṇe dīyamānaḥ sa dātāraṃ tṛptyā tarpayāti //
AVŚ, 9, 5, 10.2 pañcaudano brahmaṇe dīyamāno viśvarūpā dhenuḥ kāmadughāsy ekā //
AVŚ, 9, 5, 18.1 ajaḥ pakvaḥ svarge loke dadhāti pañcaudano nirṛtiṃ bādhamānaḥ /
AVŚ, 9, 5, 21.2 eṣa vā aparimito yajño yad ajaḥ pañcaudanaḥ //
AVŚ, 9, 5, 31.2 eṣa vai naidāgho nāmartur yad ajaḥ pañcaudanaḥ /
AVŚ, 9, 5, 32.3 eṣa vai kurvan nāmartur yad ajaḥ pañcaudanaḥ //
AVŚ, 9, 5, 33.3 eṣa vai saṃyan nāmartur yad ajaḥ pañcaudanaḥ //
AVŚ, 9, 5, 34.3 eṣa vai pinvan nāmartur yad ajaḥ pañcaudanaḥ //
AVŚ, 9, 5, 35.3 eṣa vā udyan nāmartur yad ajaḥ pañcaudanaḥ //
AVŚ, 9, 5, 36.3 eṣa vā abhibhūr nāmartur yad ajaḥ pañcaudanaḥ /
AVŚ, 10, 10, 25.2 vaśāyām antar aviśad odano brahmaṇā saha //
AVŚ, 11, 3, 27.1 tvam odanaṃ prāśīs tvām odanā iti //
AVŚ, 11, 3, 30.1 naivāham odanaṃ na mām odanaḥ //
AVŚ, 11, 3, 31.1 odana evaudanaṃ prāśīt //
AVŚ, 11, 3, 32.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 33.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 34.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 35.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 36.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 37.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 38.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 39.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 40.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 41.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 42.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 43.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 44.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 45.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 46.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 47.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 48.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 49.6 eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 50.1 etad vai bradhnasya viṣṭapaṃ yad odanaḥ //
AVŚ, 12, 3, 5.2 sa odanaḥ śatadhāraḥ svarga ubhe vyāpa nabhasī mahitvā //
Gopathabrāhmaṇa
GB, 1, 2, 15, 5.0 ya eṣa odanaḥ pacyata ārambhaṇam evaitat kriyata ākramaṇam eva //
GB, 1, 2, 15, 20.0 ya eṣa odanaḥ pacyate yonir evaiṣā kriyate //
GB, 2, 1, 5, 2.0 ya eṣa odanaḥ pacyate dakṣiṇaiṣā dīyate yajñasyarddhyai //
GB, 2, 1, 5, 3.0 iṣṭī vā etena yad yajate 'tho vā etena pūrtī ya eṣa odanaḥ pacyate //
Jaiminīyabrāhmaṇa
JB, 3, 346, 7.0 tata odano 'jāyata //
JB, 3, 346, 12.0 tam odana iti parokṣam ācakṣate //
Kauśikasūtra
KauśS, 8, 3, 8.1 anuttarādharatāyā odanasya yad uttaraṃ tad uttaram odana evaudanaḥ //
KauśS, 8, 3, 8.1 anuttarādharatāyā odanasya yad uttaraṃ tad uttaram odana evaudanaḥ //
KauśS, 8, 6, 15.2 tasmin ma eṣa suhuto 'stv odanaḥ sa mā mā hiṃsīt parame vyoman /
KauśS, 14, 2, 2.0 tasyā havīṃṣi dhānāḥ karambhaḥ śaṣkulyaḥ puroḍāśa udaudanaḥ kṣīraudanas tilaudano yathopapādipaśuḥ //
Kaṭhopaniṣad
KaṭhUp, 2, 26.1 yasya brahma ca kṣatraṃ ca ubhe bhavata odanaḥ /
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 21.0 api vā ghṛtaudana eva syāt //
Kāṭhakasaṃhitā
KS, 7, 15, 5.0 ya eṣa odanaḥ pacyata ārambhaṇam evaitat kriyate //
KS, 7, 15, 26.0 ya eṣa odanaḥ pacyate //
Taittirīyabrāhmaṇa
TB, 3, 8, 2, 3.3 prajāpatir vā odanaḥ /
TB, 3, 8, 2, 4.14 reto vā odanaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 7, 3, 3.0 agnaye 'nīkavate prātar aṣṭākapālo marudbhyaḥ sāṃtapanebhyo madhyandine carur marudbhyo gṛhamedhebhyaḥ sarvāsāṃ dugdhe sāyam odana indrasya niṣkāṣaḥ //
Śatapathabrāhmaṇa
ŚBM, 13, 1, 1, 4.2 tasya mahimāpākrāmat sa mahartvijaḥ prāviśat taṃ mahartvigbhir anvaicchat tam mahartvigbhir anvavindad yan mahartvijo brahmaudanam prāśnanti mahimānameva tad yajñasya yajamāno 'varunddhe brahmaudane suvarṇaṃ hiraṇyaṃ dadāti reto vā odano reto hiraṇyaṃ retasaivāsmiṃstad reto dadhāti śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte catuṣṭayīr apo vasatīvarīr madhyamāyāhne gṛhṇāti tā digbhyaḥ samāhṛtā bhavanti dikṣu vā annam annam āpo 'nnenaivāsmā annam avarunddhe //
ŚBM, 13, 3, 6, 7.0 dvādaśaiva brahmaudanānutthāya nirvapet prajāpatir vā odanaḥ prajāpatiḥ saṃvatsaraḥ prajāpatiryajñaḥ saṃvatsarameva yajñamāpnoty upanāmuka enaṃ yajño bhavati na pāpīyānbhavati //
Arthaśāstra
ArthaŚ, 2, 15, 57.1 prasthaudanaḥ śunām //
Carakasaṃhitā
Ca, Sū., 13, 23.1 odanaśca vilepī ca raso māṃsaṃ payo dadhi /
Ca, Cik., 5, 160.2 niratyayaḥ kramaścāsyā dravo māṃsarasaudanaḥ //
Amarakośa
AKośa, 2, 635.1 bhissā strī bhaktamandho 'nnamodano 'strī sa dīdiviḥ /
AKośa, 2, 637.1 mrakṣaṇābhyañjane tailaṃ kṛsarastu tilaudanaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 30.2 sudhautaḥ prasrutaḥ svinno 'tyaktoṣmā caudano laghuḥ //
AHS, Sū., 7, 3.1 odano viṣavān sāndro yāty avisrāvyatām iva /
AHS, Śār., 1, 67.1 śastaśca navame māsi snigdho māṃsarasaudanaḥ /
AHS, Cikitsitasthāna, 1, 73.2 odanas taiḥ sruto dvis triḥ prayoktavyo yathāyatham //
AHS, Cikitsitasthāna, 14, 128.2 rasaudanas tathāhāraḥ pānaṃ ca taruṇī surā //
Daśakumāracarita
DKCar, 2, 8, 41.0 ātmakukṣerapi kṛte taṇḍulairiyadbhiriyānodanaḥ sampadyate //
Suśrutasaṃhitā
Su, Sū., 46, 347.2 svinnaḥ suprasrutastūṣṇo viśadastvodano laghuḥ //
Su, Sū., 46, 348.1 adhauto 'prasruto 'svinnaḥ śītaścāpyodano guruḥ /
Su, Cik., 6, 17.1 ata ūrdhvaṃ bhallātakavidhānam upadekṣyāmaḥ bhallātakāni paripakvānyanupahatānyāhṛtya tata ekamādāya dvidhā tridhā caturdhā vā chedayitvā kaṣāyakalpena vipācya tasya kaṣāyasya śuktimanuṣṇāṃ ghṛtābhyaktatālujihvauṣṭhaḥ prātaḥ prātarupaseveta tato 'parāhṇe kṣīraṃ sarpirodana ityāhāra evamekaikaṃ vardhayedyāvat pañcati tataḥ pañca pañcābhivardhayedyāvat saptatiriti prāpya ca saptatimapakarṣayedbhūyaḥ pañca pañca yāvat pañceti pañcabhyastvekaikaṃ yāvadekam iti /
Su, Cik., 6, 18.2 bhallātakamajjabhyo vā snehamādāyāpakṛṣṭadoṣaḥ pratisaṃsṛṣṭabhakto nivātamāgāraṃ praviśya yathābalaṃ prasṛtiṃ prakuñcaṃ vopayuñjīta tasmiñjīrṇe kṣīraṃ sarpirodana ityāhāra evaṃ māsam upayujya māsatrayam ādiṣṭāhāro rakṣedātmānaṃ tataḥ sarvopatāpānapahṛtya varṇavān balavāñ śravaṇagrahaṇadhāraṇaśaktisampanno varṣaśatāyurbhavati māse māse ca prayoge varṣaśataṃ varṣaśatamāyuṣo 'bhivṛddhirbhavati evaṃ daśamāsānupayujya varṣasahasrāyurbhavati //
Su, Cik., 27, 10.1 yathoktamāgāraṃ praviśya balāmūlārdhapalaṃ palaṃ vā payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ /
Su, Cik., 27, 11.0 vārāhīmūlatulācūrṇaṃ kṛtvā tato mātrāṃ madhuyuktāṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ pratiṣedho 'tra pūrvavat prayogamimam upasevamāno varṣaśatamāyuravāpnoti strīṣu cākṣayatām etena iva cūrṇena payo 'vacūrṇya śṛtaśītam abhimathyājyam utpādya madhuyutam upayuñjīta sāyaṃprātarekakālaṃ vā jīrṇe payaḥ sarpirodana ityāhāraḥ evaṃ māsam upayujya varṣaśatāyur bhavati //
Su, Cik., 27, 11.0 vārāhīmūlatulācūrṇaṃ kṛtvā tato mātrāṃ madhuyuktāṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ pratiṣedho 'tra pūrvavat prayogamimam upasevamāno varṣaśatamāyuravāpnoti strīṣu cākṣayatām etena iva cūrṇena payo 'vacūrṇya śṛtaśītam abhimathyājyam utpādya madhuyutam upayuñjīta sāyaṃprātarekakālaṃ vā jīrṇe payaḥ sarpirodana ityāhāraḥ evaṃ māsam upayujya varṣaśatāyur bhavati //
Su, Cik., 28, 4.1 hṛtadoṣa eva pratisaṃsṛṣṭabhakto yathākramamāgāraṃ praviśya maṇḍūkaparṇīsvarasam ādāya sahasrasampātābhihutaṃ kṛtvā yathābalaṃ payasāloḍya pibet payo 'nupānaṃ vā tasyāṃ jīrṇāyāṃ yavānnaṃ payasopayuñjīta tilair vā saha bhakṣayet trīn māsān payo 'nupānaṃ jīrṇe payaḥ sarpirodana ityāhāra evam upayuñjāno brahmavarcasī śrutanigādī bhavati varṣaśatamāyuravāpnoti /
Su, Cik., 28, 6.1 brāhmīsvarasaprasthadvaye ghṛtaprasthaṃ viḍaṅgataṇḍulānāṃ kuḍavaṃ dve dve pale vacāmṛtayor dvādaśa harītakyāmalakavibhītakāni ślakṣṇapiṣṭāny āvāpyaikadhyaṃ sādhayitvā svanuguptaṃ nidadhyāt tataḥ pūrvavidhānena mātrāṃ yathābalam upayuñjīta jīrṇe payaḥ sarpirodana ityāhāraḥ pūrvavaccātra parīhāra etenordhvam adhas tiryak kṛmayo niṣkrāmanti alakṣmīr apakrāmati puṣkaravarṇaḥ sthiravayāḥ śrutanigādī trivarṣaśatāyur bhavati etadeva kuṣṭhaviṣamajvarāpasmāronmādaviṣabhūtagraheṣv anyeṣu ca mahāvyādhiṣu saṃśodhanamādiśanti //
Su, Cik., 28, 7.1 hṛtadoṣa evāgāraṃ praviśya haimavatyā vacāyāḥ piṇḍam āmalakamātram abhihutaṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāra evaṃ dvādaśarātram upayuñjīta tato 'sya śrotraṃ vivriyate dvir abhyāsāt smṛtimān bhavati trir abhyāsācchrutam ādatte caturdvādaśarātram upayujya sarvaṃ tarati kilbiṣaṃ tārkṣyadarśanam utpadyate śatāyuś ca bhavati /
Su, Cik., 38, 16.1 rasaudanastena śastastadahaścānuvāsanam /
Su, Utt., 17, 49.2 prabhūtasarpistriphalodakottaro yavaudano vā timiraṃ vyapohati //
Su, Utt., 39, 137.2 mudgayūṣaudanaścāpi hitaḥ kaphasamutthite //
Su, Utt., 53, 12.2 sukhodakānupāno vā sasarpiṣko guḍaudanaḥ //
Su, Utt., 65, 39.2 yathā rasaudanaḥ saghṛtā yavāgūrvā bhavatviti //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 15.1, 12.2 odanaśca vilepī ca raso māṃsaṃ payo dadhi /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 22.4, 3.0 yaduktaṃ sudhautaḥ prasrutaḥ svinnaḥ saṃtaptaś caudano laghuḥ //