Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): odana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16449
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhūtyā mukham asi satyasya raśmir uccaiḥśloko divaṃ gaccha / (1.1) Par.?
uc chrayethāṃ haviṣkṛtau sādhu devān saparyatam ṛjīṣam apa lumpatam // (1.2) Par.?
āpo devīr yajñakṛtaś citrā devīr haviṣkṛtaḥ / (2.1) Par.?
ekapātra odano 'gniṣṭomena saṃmitaḥ // (2.2) Par.?
gāyatrī havyavāḍ asi devatāgniḥ sam idhyase / (3.1) Par.?
sahasradhāraṃ sukṛtasya loke ghṛtapṛṣṭham amartyau // (3.2) Par.?
tapaś ca satyaṃ caudanaṃ prāśnītāṃ parameṣṭhinau / (4.1) Par.?
tābhyāṃ vai svar ābhṛtaṃ tenādhipatir ucyase // (4.2) Par.?
urugāyo 'si vāyoḥ prāṇena saṃmitaḥ / (5.1) Par.?
apa mṛdhrāṇi maj jahi mukṣīya duritād aham // (5.2) Par.?
apa rakṣāṃsi tejasā devebhyo havyam arca tam / (6.1) Par.?
vyacasvān saprathā asi // (6.2) Par.?
uccaiḥ suparṇo divam ut patāmuṃ priyaṃ devebhyo mā kṛṇv ṛṣibhyaḥ pari dehi mām / (7.1) Par.?
śukraṃ śukreṇa bhakṣayā pibantu sukṛto madhu // (7.2) Par.?
dvayā devā upa no yajñam āgur yān odano juṣate yaiś ca pṛṣṭaḥ / (8.1) Par.?
ādityā aṅgirasaḥ svargam imaṃ prāśnantv ṛtubhir niṣadya // (8.2) Par.?
Duration=0.035047054290771 secs.