Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Āśvālāyanaśrautasūtra
Ṛgveda

Aitareyabrāhmaṇa
AB, 4, 20, 30.0 sadyaś cid yaḥ śavasā pañca kṛṣṭīḥ sūrya iva jyotiṣāpas tatāneti pratyakṣaṃ sūryam abhivadati //
AB, 7, 33, 1.0 tad yatraitāṃś camasān unnayeyus tad etaṃ yajamānacamasam unnayet tasmin dve darbhataruṇake prāste syātāṃ tayor vaṣaṭkṛte 'ntaḥparidhi pūrvam prāsyed dadhikrāvṇo akāriṣaṃ ity etayarcā sasvāhākārayānuvaṣaṭkṛte 'param ā dadhikrāḥ śavasā pañca kṛṣṭīr iti //
Atharvaprāyaścittāni
AVPr, 4, 3, 14.2 mitraḥ kṛṣṭīr animiṣābhicaṣṭe mitrāya havyaṃ ghṛtavaj juhota svāheti mantrasaṃskṛtaṃ //
Atharvaveda (Paippalāda)
AVP, 1, 75, 1.2 sapatnasāha ṛṣabho janāṣāḍ ugraś cettā pañca kṛṣṭīr vi rāja //
AVP, 5, 30, 6.1 imā yāḥ pañca pradiśo mānavīḥ pañca kṛṣṭayaḥ /
Atharvaveda (Śaunaka)
AVŚ, 3, 24, 3.1 imā yāḥ pañca pradiśo mānavīḥ pañca kṛṣṭayaḥ /
AVŚ, 12, 1, 42.1 yasyām annaṃ vrīhiyavau yasyā imāḥ pañca kṛṣṭayaḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 12.3 jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā /
Bhāradvājagṛhyasūtra
BhārGS, 1, 5, 3.4 jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīṇām abhiśastipāvā //
BhārGS, 1, 13, 3.4 jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvatī /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 2.0 athainam ahataṃ vāsaḥ paridhāpayati pūrvaṃ nidhāya yā akṛntann avayan yā atanvata yāśca devīr antān abhito 'dadanta tāstvā devīr jarasā saṃvyayantv āyuṣmān idaṃ paridhatsva vāsaḥ paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuta dīrgham āyur bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridātavā u jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣam upasaṃvyayasveti //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 12.1 athaināṃ vāsaḥ paridhāpayati jarāṃ gaccha paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā /
Taittirīyasaṃhitā
TS, 1, 3, 14, 2.1 ṛtāvā dhartā kṛṣṭīnām uta madhya iddhaḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 11, 21.0 tad vo gāya sute sacā stotram indrāya gāyata tyam u vaḥ satrāsāhaṃ satrā te anu kṛṣṭaya iti vā stotriyānurūpāḥ //
Ṛgveda
ṚV, 1, 4, 6.1 uta naḥ subhagāṁ arir voceyur dasma kṛṣṭayaḥ /
ṚV, 1, 7, 8.1 vṛṣā yūtheva vaṃsagaḥ kṛṣṭīr iyarty ojasā /
ṚV, 1, 36, 19.2 dīdetha kaṇva ṛtajāta ukṣito yaṃ namasyanti kṛṣṭayaḥ //
ṚV, 1, 52, 11.1 yad in nv indra pṛthivī daśabhujir ahāni viśvā tatananta kṛṣṭayaḥ /
ṚV, 1, 59, 5.2 rājā kṛṣṭīnām asi mānuṣīṇāṃ yudhā devebhyo varivaś cakartha //
ṚV, 1, 59, 7.1 vaiśvānaro mahimnā viśvakṛṣṭir bharadvājeṣu yajato vibhāvā /
ṚV, 1, 74, 2.1 yaḥ snīhitīṣu pūrvyaḥ saṃjagmānāsu kṛṣṭiṣu /
ṚV, 1, 100, 10.1 sa grāmebhiḥ sanitā sa rathebhir vide viśvābhiḥ kṛṣṭibhir nv adya /
ṚV, 1, 102, 7.1 ut te śatān maghavann uc ca bhūyasa ut sahasrād ririce kṛṣṭiṣu śravaḥ /
ṚV, 1, 160, 5.2 yenābhi kṛṣṭīs tatanāma viśvahā panāyyam ojo asme sam invatam //
ṚV, 1, 177, 1.1 ā carṣaṇiprā vṛṣabho janānāṃ rājā kṛṣṭīnām puruhūta indraḥ /
ṚV, 1, 189, 3.1 agne tvam asmad yuyodhy amīvā anagnitrā abhy amanta kṛṣṭīḥ /
ṚV, 3, 43, 7.2 yasya made cyāvayasi pra kṛṣṭīr yasya made apa gotrā vavartha //
ṚV, 3, 49, 1.1 śaṃsā mahām indraṃ yasmin viśvā ā kṛṣṭayaḥ somapāḥ kāmam avyan /
ṚV, 3, 53, 16.1 sasarparīr abharat tūyam ebhyo 'dhi śravaḥ pāñcajanyāsu kṛṣṭiṣu /
ṚV, 3, 59, 1.2 mitraḥ kṛṣṭīr animiṣābhi caṣṭe mitrāya havyaṃ ghṛtavaj juhota //
ṚV, 4, 17, 5.1 ya eka ic cyāvayati pra bhūmā rājā kṛṣṭīnām puruhūta indraḥ /
ṚV, 4, 17, 6.2 satrābhavo vasupatir vasūnāṃ datre viśvā adhithā indra kṛṣṭīḥ //
ṚV, 4, 21, 2.2 yasya kratur vidathyo na samrāṭ sāhvān tarutro abhy asti kṛṣṭīḥ //
ṚV, 4, 30, 2.1 satrā te anu kṛṣṭayo viśvā cakreva vāvṛtuḥ /
ṚV, 4, 38, 9.1 uta smāsya panayanti janā jūtiṃ kṛṣṭipro abhibhūtim āśoḥ /
ṚV, 4, 38, 10.1 ā dadhikrāḥ śavasā pañca kṛṣṭīḥ sūrya iva jyotiṣāpas tatāna /
ṚV, 4, 42, 1.2 kratuṃ sacante varuṇasya devā rājāmi kṛṣṭer upamasya vavreḥ //
ṚV, 4, 42, 2.2 kratuṃ sacante varuṇasya devā rājāmi kṛṣṭer upamasya vavreḥ //
ṚV, 5, 1, 6.2 yuvā kaviḥ puruniṣṭha ṛtāvā dhartā kṛṣṭīnām uta madhya iddhaḥ //
ṚV, 5, 19, 3.1 ā śvaitreyasya jantavo dyumad vardhanta kṛṣṭayaḥ /
ṚV, 6, 18, 2.2 bṛhadreṇuś cyavano mānuṣīṇām ekaḥ kṛṣṭīnām abhavat sahāvā //
ṚV, 6, 18, 3.1 tvaṃ ha nu tyad adamāyo dasyūṃr ekaḥ kṛṣṭīr avanor āryāya /
ṚV, 6, 31, 1.1 abhūr eko rayipate rayīṇām ā hastayor adhithā indra kṛṣṭīḥ /
ṚV, 6, 45, 16.1 ya eka it tam u ṣṭuhi kṛṣṭīnāṃ vicarṣaṇiḥ /
ṚV, 6, 46, 7.1 yad indra nāhuṣīṣv āṃ ojo nṛmṇaṃ ca kṛṣṭiṣu /
ṚV, 7, 5, 5.2 patiṃ kṛṣṭīnāṃ rathyaṃ rayīṇāṃ vaiśvānaram uṣasāṃ ketum ahnām //
ṚV, 7, 6, 1.1 pra samrājo asurasya praśastim puṃsaḥ kṛṣṭīnām anumādyasya /
ṚV, 7, 19, 1.1 yas tigmaśṛṅgo vṛṣabho na bhīma ekaḥ kṛṣṭīś cyāvayati pra viśvāḥ /
ṚV, 7, 26, 5.1 evā vasiṣṭha indram ūtaye nṝn kṛṣṭīnāṃ vṛṣabhaṃ sute gṛṇāti /
ṚV, 7, 31, 9.2 saṃ te namanta kṛṣṭayaḥ //
ṚV, 7, 82, 9.1 asmākam indrāvaruṇā bhare bhare puroyodhā bhavataṃ kṛṣṭyojasā /
ṚV, 7, 85, 3.2 kṛṣṭīr anyo dhārayati praviktā vṛtrāṇy anyo apratīni hanti //
ṚV, 8, 5, 38.2 adhaspadā ic caidyasya kṛṣṭayaś carmamnā abhito janāḥ //
ṚV, 8, 6, 4.1 sam asya manyave viśo viśvā namanta kṛṣṭayaḥ /
ṚV, 8, 13, 9.1 uto patir ya ucyate kṛṣṭīnām eka id vaśī /
ṚV, 8, 24, 19.2 kṛṣṭīr yo viśvā abhy asty eka it //
ṚV, 8, 32, 19.1 vi ṣū cara svadhā anu kṛṣṭīnām anv āhuvaḥ /
ṚV, 8, 62, 2.1 ayujo asamo nṛbhir ekaḥ kṛṣṭīr ayāsyaḥ /
ṚV, 8, 68, 7.2 yaḥ pūrvyām anuṣṭutim īśe kṛṣṭīnāṃ nṛtuḥ //
ṚV, 8, 74, 10.2 yasya śravāṃsi tūrvatha panyaṃ panyaṃ ca kṛṣṭayaḥ //
ṚV, 8, 75, 10.1 namas te agna ojase gṛṇanti deva kṛṣṭayaḥ /
ṚV, 8, 92, 18.2 viśvāsu dasma kṛṣṭiṣu //
ṚV, 8, 103, 3.1 yasmād rejanta kṛṣṭayaś carkṛtyāni kṛṇvataḥ /
ṚV, 9, 69, 7.2 śaṃ no niveśe dvipade catuṣpade 'sme vājāḥ soma tiṣṭhantu kṛṣṭayaḥ //
ṚV, 9, 71, 2.1 pra kṛṣṭiheva śūṣa eti roruvad asuryaṃ varṇaṃ ni riṇīte asya tam /
ṚV, 9, 86, 37.2 tās te kṣarantu madhumad ghṛtam payas tava vrate soma tiṣṭhantu kṛṣṭayaḥ //
ṚV, 10, 50, 5.1 avā nu kaṃ jyāyān yajñavanaso mahīṃ ta omātrāṃ kṛṣṭayo viduḥ /
ṚV, 10, 60, 4.2 divīva pañca kṛṣṭayaḥ //
ṚV, 10, 119, 6.1 nahi me akṣipac canācchāntsuḥ pañca kṛṣṭayaḥ /
ṚV, 10, 178, 3.1 sadyaś cid yaḥ śavasā pañca kṛṣṭīḥ sūrya iva jyotiṣāpas tatāna /