Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra, Varuṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10929
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indrāvaruṇā yuvam adhvarāya no viśe janāya mahi śarma yacchatam / (1.1) Par.?
dīrghaprayajyum ati yo vanuṣyati vayaṃ jayema pṛtanāsu dūḍhyaḥ // (1.2) Par.?
samrāᄆ anyaḥ svarāᄆ anya ucyate vām mahāntāv indrāvaruṇā mahāvasū / (2.1) Par.?
viśve devāsaḥ parame vyomani saṃ vām ojo vṛṣaṇā sam balaṃ dadhuḥ // (2.2) Par.?
anv apāṃ khāny atṛntam ojasā sūryam airayataṃ divi prabhum / (3.1) Par.?
indrāvaruṇā made asya māyino 'pinvatam apitaḥ pinvataṃ dhiyaḥ // (3.2) Par.?
yuvām id yutsu pṛtanāsu vahnayo yuvāṃ kṣemasya prasave mitajñavaḥ / (4.1) Par.?
īśānā vasva ubhayasya kārava indrāvaruṇā suhavā havāmahe // (4.2) Par.?
indrāvaruṇā yad imāni cakrathur viśvā jātāni bhuvanasya majmanā / (5.1) Par.?
kṣemeṇa mitro varuṇaṃ duvasyati marudbhir ugraḥ śubham anya īyate // (5.2) Par.?
mahe śulkāya varuṇasya nu tviṣa ojo mimāte dhruvam asya yat svam / (6.1) Par.?
ajāmim anyaḥ śnathayantam ātirad dabhrebhir anyaḥ pra vṛṇoti bhūyasaḥ // (6.2) Par.?
na tam aṃho na duritāni martyam indrāvaruṇā na tapaḥ kutaś cana / (7.1) Par.?
yasya devā gacchatho vītho adhvaraṃ na tam martasya naśate parihvṛtiḥ // (7.2) Par.?
arvāṅ narā daivyenāvasā gataṃ śṛṇutaṃ havaṃ yadi me jujoṣathaḥ / (8.1) Par.?
yuvor hi sakhyam uta vā yad āpyam mārḍīkam indrāvaruṇā ni yacchatam // (8.2) Par.?
asmākam indrāvaruṇā bhare bhare puroyodhā bhavataṃ kṛṣṭyojasā / (9.1) Par.?
yad vāṃ havanta ubhaye adha spṛdhi naras tokasya tanayasya sātiṣu // (9.2) Par.?
asme indro varuṇo mitro aryamā dyumnaṃ yacchantu mahi śarma saprathaḥ / (10.1) Par.?
avadhraṃ jyotir aditer ṛtāvṛdho devasya ślokaṃ savitur manāmahe // (10.2) Par.?
Duration=0.046764850616455 secs.