Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Vaitānasūtra
Śatapathabrāhmaṇa
Ṛgveda
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Ānandakanda
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 17, 2.0 trīṇi ca śatāni ṣaṣṭiś cānūcyāni yajñakāmasya trīṇi ca vai śatāni ṣaṣṭiś ca saṃvatsarasyāhāni tāvān saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatir yajñaḥ //
AB, 2, 17, 2.0 trīṇi ca śatāni ṣaṣṭiś cānūcyāni yajñakāmasya trīṇi ca vai śatāni ṣaṣṭiś ca saṃvatsarasyāhāni tāvān saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatir yajñaḥ //
AB, 4, 12, 7.0 tasya ṣaṣṭiś ca trīṇi ca śatāni stotriyās tāvanti saṃvatsarasyāhāny ahaśśa eva tat saṃvatsaram ārabhante //
AB, 4, 12, 9.0 sa yady agniṣṭomaḥ syād aṣṭācatvāriṃśās trayaḥ pavamānāḥ syuś caturviṃśānītarāṇi stotrāṇi tad u ṣaṣṭiś caiva trīṇi ca śatāni stotriyās tāvanti saṃvatsarasyāhāny ahaśśa eva tat saṃvatsaram ārabhante //
Atharvaveda (Śaunaka)
AVŚ, 5, 15, 6.1 ṣaṭ ca me ṣaṣṭiś ca me 'pavaktāra oṣadhe /
AVŚ, 10, 8, 4.2 tatrāhatās trīṇi śatāni śaṅkavaḥ ṣaṣṭiś ca khīlā avicācalā ye //
Gopathabrāhmaṇa
GB, 1, 5, 5, 31.1 trīṇi ca ha vai śatāni ṣaṣṭiś ca saṃvatsarasyāhorātrāṇīti //
GB, 1, 5, 23, 7.2 dvādaśa ṣoḍaśinaḥ ṣaṣṭiḥ ṣaḍahā vaiṣuvataṃ ca //
Jaiminīyabrāhmaṇa
JB, 1, 243, 5.0 ekānnasaptatiḥ prātassavanasya stotriyāṣ ṣaṣṭis triṣṭubho mādhyaṃdinaṃ savanaṃ caturviṃśatiś ca jagatīs tṛtīyasavanam ekā ca kakup //
Maitrāyaṇīsaṃhitā
MS, 2, 8, 14, 2.20 imā me agnā iṣṭakā dhenavaḥ santu ṣaṣṭiḥ sahasram ayutam akṣīyamāṇāḥ /
Vaitānasūtra
VaitS, 6, 1, 15.3 dvādaśa ṣoḍaśinaḥ ṣaṣṭiḥ ṣaḍahā vaiṣuvataṃ ceti /
Śatapathabrāhmaṇa
ŚBM, 1, 3, 5, 9.2 trīṇi ca śatāni ṣaṣṭiścākṣarāṇi trīṇi ca vai śatāni ṣaṣṭiśca saṃvatsarasyāhāni tadahānyāpnoti tad v eva saṃvatsaramāpnoti //
ŚBM, 1, 3, 5, 9.2 trīṇi ca śatāni ṣaṣṭiścākṣarāṇi trīṇi ca vai śatāni ṣaṣṭiśca saṃvatsarasyāhāni tadahānyāpnoti tad v eva saṃvatsaramāpnoti //
ŚBM, 6, 2, 2, 35.2 tatṣaṣṭiḥ ṣaṣṭirmāsasyāhorātrāṇi tan māsam āpnoti māsa āpta ṛtum āpnoty ṛtuḥ saṃvatsaraṃ tat saṃvatsaram agnim āpnoti ye ca saṃvatsare kāmā atha yadato 'nyadyadeva saṃvatsare 'nnaṃ tattat //
ŚBM, 6, 2, 2, 35.2 tatṣaṣṭiḥ ṣaṣṭirmāsasyāhorātrāṇi tan māsam āpnoti māsa āpta ṛtum āpnoty ṛtuḥ saṃvatsaraṃ tat saṃvatsaram agnim āpnoti ye ca saṃvatsare kāmā atha yadato 'nyadyadeva saṃvatsare 'nnaṃ tattat //
ŚBM, 6, 2, 2, 36.2 ekaviṃśatiḥ sāmidhenyo dvādaśāpriyas tat trayastriṃśad ekādaśānuyājā ekādaśopayajas tat pañcapañcāśad vapā paśupuroḍāśo havis tadaṣṭāpañcāśat sa yo 'ṣṭāpañcāśati kāmo 'traiva tamāpnoti dvāvāghārau tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tam āpnoty atha yadato 'nyad yad evaṃ saṃvatsare 'nnaṃ tat tat //
ŚBM, 6, 2, 2, 37.2 saptadaśa sāmidhenyo dvādaśāpriyas tad ekāṃ na triṃśad ekādaśānuyājā ekādaśopayajas tad ekapañcāśad vapā paśupuroḍāśo havis taccatuṣpañcāśad dvāvāghārau dvau sviṣṭakṛtau tad aṣṭāpañcāśat sa yo 'ṣṭāpañcāśati kāmo 'traiva tam āpnoti vanaspatiśca vasāhomaśca tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tam āpnoty atha yad ato 'nyad yad evaṃ saṃvatsare 'nnaṃ tat tad evam u hāsyaitat karma saṃvatsaram agnim āpnoty evaṃ saṃvatsareṇāgninā sampadyate //
ŚBM, 10, 2, 6, 1.3 ṣaṣṭir māsasyāhorātrāṇi /
ŚBM, 10, 4, 2, 2.1 tasya vā etasya saṃvatsarasya prajāpateḥ sapta ca śatāni viṃśatiś cāhorātrāṇi jyotīṃṣi tā iṣṭakāḥ ṣaṣṭiś ca trīṇi ca śatāṇi pariśritaḥ ṣaṣṭiś ca trīṇi ca śatāni yajuṣmatyaḥ /
ŚBM, 10, 4, 2, 2.1 tasya vā etasya saṃvatsarasya prajāpateḥ sapta ca śatāni viṃśatiś cāhorātrāṇi jyotīṃṣi tā iṣṭakāḥ ṣaṣṭiś ca trīṇi ca śatāṇi pariśritaḥ ṣaṣṭiś ca trīṇi ca śatāni yajuṣmatyaḥ /
ŚBM, 10, 4, 2, 4.2 ṣaṣṭiś ca trīṇi ca śatāny anyatarasyeṣṭakā abhavann evam anyatarasya /
ŚBM, 10, 4, 3, 13.2 tāḥ ṣaṣṭiś ca trīṇi ca śatāni bhavanti /
ŚBM, 10, 4, 3, 13.3 ṣaṣṭiś ca ha vai trīṇi ca śatāni saṃvatsarasya rātrayaḥ /
ŚBM, 10, 4, 3, 19.2 tato yāḥ ṣaṣṭiś ca trīṇi ca śatāny aharlokās tā ahnām eva sāptiḥ kriyate 'hnām pratimā /
ŚBM, 10, 4, 3, 19.3 tāḥ ṣaṣṭiś ca trīṇi ca śatāni bhavanti /
ŚBM, 10, 4, 3, 19.4 ṣaṣṭiś ca ha vai trīṇi ca śatāni saṃvatsarasyāhāni /
ŚBM, 10, 5, 4, 4.3 tāḥ ṣaṣṭiś ca trīṇi ca śatāni bhavanti /
ŚBM, 10, 5, 4, 4.4 ṣaṣṭiś ca ha vai trīṇi ca śatāny ādityaṃ diśaḥ samantam pariyanti /
ŚBM, 10, 5, 4, 4.6 tāḥ ṣaṣṭiś caiva trīṇi ca śatāni bhavanti /
ŚBM, 10, 5, 4, 4.7 ṣaṣṭiś ca ha vai trīṇi ca śatāny ādityasya raśmayaḥ /
ŚBM, 10, 5, 4, 5.5 tato yāni sapta ca śatāni viṃśatiś ceṣṭakā eva tāḥ ṣaṣṭiś ca trīṇi ca śatāni pariśritaḥ ṣaṣṭiś ca trīṇi ca śatāni yajuṣmatyaḥ /
ŚBM, 10, 5, 4, 5.5 tato yāni sapta ca śatāni viṃśatiś ceṣṭakā eva tāḥ ṣaṣṭiś ca trīṇi ca śatāni pariśritaḥ ṣaṣṭiś ca trīṇi ca śatāni yajuṣmatyaḥ /
ŚBM, 10, 5, 4, 7.4 tato yāni sapta ca śatāni viṃśatiś ceṣṭakā eva tāḥ ṣaṣṭiś ca trīṇi ca śatāni pariśritaḥ ṣaṣṭiś ca trīṇi ca śatāni yajuṣmatyaḥ /
ŚBM, 10, 5, 4, 7.4 tato yāni sapta ca śatāni viṃśatiś ceṣṭakā eva tāḥ ṣaṣṭiś ca trīṇi ca śatāni pariśritaḥ ṣaṣṭiś ca trīṇi ca śatāni yajuṣmatyaḥ /
ŚBM, 10, 5, 4, 10.3 tāḥ ṣaṣṭiśca trīṇi ca śatāni bhavanti /
ŚBM, 10, 5, 4, 10.4 ṣaṣṭiś ca ha vai trīṇi ca śatāni saṃvatsarasya rātrayaḥ /
ŚBM, 10, 5, 4, 10.6 tāḥ ṣaṣṭiś caiva trīṇi ca śatāni bhavanti /
ŚBM, 10, 5, 4, 10.7 ṣaṣṭiś ca ha vai trīṇi ca śatāni saṃvatsarasyāhāni /
ŚBM, 10, 5, 4, 12.3 tāḥ ṣaṣṭiś ca trīṇi ca śatāni bhavanti /
ŚBM, 10, 5, 4, 12.4 ṣaṣṭiś ca ha vai trīṇi ca śatāni puruṣasyāsthīni /
ŚBM, 10, 5, 4, 12.6 tāḥ ṣaṣṭiś caiva trīṇi ca śatāni bhavanti /
ŚBM, 10, 5, 4, 12.7 ṣaṣṭiś ca ha vai trīṇi ca śatāni puruṣasya majjānaḥ /
ŚBM, 10, 5, 4, 14.5 tāḥ ṣaṣṭiś ca trīṇi ca śatāni bhavanti /
ŚBM, 10, 5, 4, 14.6 ṣaṣṭiś ca ha vai trīṇi ca śatāny ādityaṃ nāvyāḥ samantam pariyanti /
ŚBM, 10, 5, 4, 14.8 tāḥ ṣaṣṭiś caiva trīṇi ca śatāni bhavanti /
ŚBM, 10, 5, 4, 14.9 ṣaṣṭiś ca ha vai trīṇi ca śatāny ādityaṃ nāvyā abhikṣaranti /
Ṛgveda
ṚV, 1, 126, 3.2 ṣaṣṭiḥ sahasram anu gavyam āgāt sanat kakṣīvāṁ abhipitve ahnām //
ṚV, 1, 164, 48.2 tasmin sākaṃ triśatā na śaṅkavo 'rpitāḥ ṣaṣṭir na calācalāsaḥ //
ṚV, 7, 18, 14.1 ni gavyavo 'navo druhyavaś ca ṣaṣṭiḥ śatā suṣupuḥ ṣaṭ sahasrā /
ṚV, 7, 18, 14.2 ṣaṣṭir vīrāso adhi ṣaḍ duvoyu viśved indrasya vīryā kṛtāni //
ṚV, 8, 96, 8.1 triḥ ṣaṣṭis tvā maruto vāvṛdhānā usrā iva rāśayo yajñiyāsaḥ /
Carakasaṃhitā
Ca, Sū., 17, 6.2 vyādhīnāṃ dvyadhikā ṣaṣṭirdoṣamānavikalpajā //
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Garbhopaniṣat
GarbhOp, 1, 12.4 trīṇi sthānāni bhavanti mukhe āhavanīya udare gārhapatyo hṛdi dakṣiṇāgniḥ ātmā yajamāno mano brahmā lobhādayaḥ paśavo dhṛtir dīkṣā saṃtoṣaś ca buddhīndriyāṇi yajñapātrāṇi karmendriyāṇi havīṃṣi śiraḥ kapālaṃ keśā darbhāḥ mukham antarvediḥ catuṣkapālaṃ śiraḥ ṣoḍaśa pārśvadantapaṭalāni saptottaraṃ marmaśataṃ sāśītikaṃ saṃdhiśataṃ sanavakaṃ snāyuśataṃ sapta sirāśatāni pañca majjāśatāni asthīni ca ha vai trīṇi śatāni ṣaṣṭiḥ sārdhacatasro romāṇi koṭyo hṛdayaṃ palāny aṣṭau dvādaśa palā jihvā pittaprasthaṃ kaphasyāḍhakaṃ śukrakuḍavaṃ medaḥ prasthau dvāv aniyataṃ mūtrapurīṣam āhāraparimāṇāt /
Lalitavistara
LalVis, 12, 60.18 bodhisattvo 'vocat tatra yojanapiṇḍaḥ paramāṇurajasāṃ paripūrṇamakṣobhyanayutamekaṃ triṃśacca koṭīnayutaśatasahasrāṇi ṣaṣṭiśca koṭīśatāni dvātriṃśatiśca koṭyaḥ pañca ca daśaśatasahasrāṇi dvādaśa ca sahasrāṇi etāvān yojanapiṇḍaḥ paramāṇurajonikṣepasya /
Mahābhārata
MBh, 1, 2, 176.2 ekonaṣaṣṭir adhyāyāstatra saṃkhyāviśāradaiḥ //
MBh, 1, 3, 63.1 ṣaṣṭiś ca gāvas triśatāś ca dhenava ekaṃ vatsaṃ suvate taṃ duhanti /
MBh, 1, 16, 36.22 teṣvaṣṭāpsaraso jajñe ṣaṣṭiḥ koṭyo varāṅganāḥ /
MBh, 2, 54, 26.1 ṣaṣṭistāni sahasrāṇi sarve pṛthulavakṣasaḥ /
MBh, 3, 104, 14.1 ṣaṣṭiḥ putrasahasrāṇi śūrāḥ samaradarpitāḥ /
MBh, 3, 105, 2.1 ṣaṣṭiḥ putrasahasrāṇi tasyāpratimatejasaḥ /
MBh, 3, 106, 7.1 ṣaṣṭis tāni sahasrāṇi putrāṇām amitaujasām /
MBh, 3, 107, 17.1 ṣaṣṭis tāni sahasrāṇi sāgarāṇāṃ mahātmanām /
MBh, 3, 170, 30.1 tato rathasahasrāṇi ṣaṣṭis teṣām amarṣiṇām /
MBh, 4, 30, 28.3 ṣaṣṭiścāśvasahasrāṇi matsyānām abhiniryayuḥ //
MBh, 4, 38, 22.1 tapanīyasya śuddhasya ṣaṣṭir yasyendragopakāḥ /
MBh, 6, 8, 30.1 ṣaṣṭistāni sahasrāṇi ṣaṣṭir eva śatāni ca /
MBh, 6, 8, 30.1 ṣaṣṭistāni sahasrāṇi ṣaṣṭir eva śatāni ca /
MBh, 9, 50, 49.1 ṣaṣṭir munisahasrāṇi śiṣyatvaṃ pratipedire /
MBh, 11, 26, 9.3 koṭyaḥ ṣaṣṭiśca ṣaṭ caiva ye 'smin rājamṛdhe hatāḥ //
MBh, 11, 26, 10.2 daśa cānyāni rājendra śataṃ ṣaṣṭiśca pañca ca //
MBh, 12, 29, 123.1 ṣaṣṭiḥ putrasahasrāṇi yaṃ yāntaṃ pṛṣṭhato 'nvayuḥ /
MBh, 12, 329, 45.1 dakṣasya vai duhitaraḥ ṣaṣṭir āsan /
MBh, 14, 64, 15.2 ṣaṣṭir uṣṭrasahasrāṇi śatāni dviguṇā hayāḥ //
MBh, 15, 11, 4.2 mantripradhānāśca guṇāḥ ṣaṣṭir dvādaśa ca prabho //
Rāmāyaṇa
Rām, Bā, 5, 2.2 ṣaṣṭiḥ putrasahasrāṇi yaṃ yāntaṃ paryavārayan //
Rām, Bā, 37, 17.2 ṣaṣṭiḥ putrasahasrāṇi tumbabhedād viniḥsṛtāḥ //
Rām, Bā, 37, 19.2 ṣaṣṭiḥ putrasahasrāṇi sagarasyābhavaṃs tadā //
Rām, Bā, 39, 11.2 ṣaṣṭiḥ putrasahasrāṇi rasātalam abhidravan //
Rām, Bā, 39, 18.2 ṣaṣṭiḥ putrasahasrāṇi paścimāṃ bibhidur diśam //
Rām, Bā, 39, 22.2 ṣaṣṭiḥ putrasahasrāṇi bibhidur vasudhātalam //
Rām, Bā, 43, 3.2 ṣaṣṭiḥ putrasahasrāṇi sagarasya mahātmanaḥ //
Rām, Bā, 44, 19.1 ṣaṣṭiḥ koṭyo 'bhavaṃs tāsām apsarāṇāṃ suvarcasām /
Rām, Ār, 13, 10.2 ṣaṣṭir duhitaro rāma yaśasvinyo mahāyaśaḥ //
Rām, Yu, 18, 35.1 ṣaṣṭir girisahasrāṇāṃ ramyāḥ kāñcanaparvatāḥ /
Rām, Yu, 28, 20.2 ṣaṣṭiḥ śatasahasrāṇi tadā niryānti rākṣasāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 30.2 nāsānetrāśritāḥ ṣaṣṭir lalāṭe sthapanīśritām //
Divyāvadāna
Divyāv, 17, 470.1 tadbhavati mānuṣikayā gaṇanayā tisro varṣalakṣāḥ ṣaṣṭiśca varṣasahasrāṇi //
Divyāv, 20, 22.1 ṣaṣṭiḥ karvaṭasahasrāṇyabhūvann ṛddhāni sphītāni kṣemāṇi subhikṣāṇyākīrṇabahujanamanuṣyāṇi //
Harivaṃśa
HV, 10, 53.3 putrāṇāṃ ca sahasrāṇi ṣaṣṭis tasyeti naḥ śrutam //
HV, 10, 62.1 ṣaṣṭiḥ putrasahasrāṇi tasyaivam abhavan nṛpa /
HV, 27, 14.1 ṣaṣṭiś ca ṣaṭ ca puruṣāḥ sahasrāṇi ca sapta ca /
Kūrmapurāṇa
KūPur, 1, 5, 16.1 trīṇi kalpaśatāni syuḥ tathā ṣaṣṭirdvijottamāḥ /
KūPur, 1, 34, 23.1 ṣaṣṭirdhanuḥ sahasrāṇi yāni rakṣanti jāhnavīm /
KūPur, 1, 36, 1.2 ṣaṣṭistīrthasahasrāṇi ṣaṣṭistīrthaśatāni ca /
KūPur, 1, 36, 1.2 ṣaṣṭistīrthasahasrāṇi ṣaṣṭistīrthaśatāni ca /
Liṅgapurāṇa
LiPur, 1, 4, 23.1 ṣaṣṭiścaiva sahasrāṇi saṃkhyātāni tu saṃkhyayā /
LiPur, 1, 4, 30.1 ṣaṣṭiścaiva sahasrāṇi kālaḥ kaliyugasya tu /
LiPur, 1, 17, 88.1 varṇāḥ ṣaḍadhikāḥ ṣaṣṭirasya mantravarasya tu /
LiPur, 1, 69, 7.2 puruṣāḥ pañca ṣaṣṭistu ṣaṭ sahasrāṇi cāṣṭa ca //
Matsyapurāṇa
MPur, 13, 22.1 madaṃśenāṅganā ṣaṣṭirbhaviṣyantyaṅgajāstava /
MPur, 44, 59.1 ṣaṣṭiśca pūrvapuruṣāḥ sahasrāṇi ca saptatiḥ /
MPur, 104, 8.1 ṣaṣṭirdhanuḥsahasrāṇi yāni rakṣanti jāhnavīm /
MPur, 142, 12.1 trīṇi varṣaśatānyevaṃ ṣaṣṭirvarṣāstathaiva ca /
MPur, 142, 15.2 ṣaṣṭiścaiva sahasrāṇi saṃkhyātāni tu saṃkhyayā /
Suśrutasaṃhitā
Su, Śār., 5, 26.1 saṃkhyātastu daśottare dve śate teṣāṃ śākhāsvaṣṭaṣaṣṭiḥ ekonaṣaṣṭiḥ koṣṭhe grīvāṃ pratyūrdhvaṃ tryaśītiḥ /
Su, Śār., 5, 29.3 ekaikasyāṃ tu pādāṅgulyāṃ ṣaṭ nicitās tāstriṃśat tāvatya eva talakūrcagulpheṣu tāvatya eva jaṅghāyāṃ daśa jānuni catvāriṃśadūrau daśa vaṅkṣaṇe śatamadhyardhamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau ṣaṣṭiḥ kaṭyāṃ pṛṣṭhe 'śītiḥ pārśvayoḥ ṣaṣṭiḥ urasi triṃśat ṣaṭtriṃśadgrīvāyāṃ mūrdhni catustriṃśat evaṃ nava snāyuśatāni vyākhyātāni //
Su, Śār., 5, 29.3 ekaikasyāṃ tu pādāṅgulyāṃ ṣaṭ nicitās tāstriṃśat tāvatya eva talakūrcagulpheṣu tāvatya eva jaṅghāyāṃ daśa jānuni catvāriṃśadūrau daśa vaṅkṣaṇe śatamadhyardhamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau ṣaṣṭiḥ kaṭyāṃ pṛṣṭhe 'śītiḥ pārśvayoḥ ṣaṣṭiḥ urasi triṃśat ṣaṭtriṃśadgrīvāyāṃ mūrdhni catustriṃśat evaṃ nava snāyuśatāni vyākhyātāni //
Su, Śār., 5, 37.2 tāsāṃ catvāri śatāni śākhāsu koṣṭhe ṣaṭṣaṣṭiḥ grīvāṃ pratyūrdhvaṃ catustriṃśat /
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Cik., 1, 8.1 tasya vraṇasya ṣaṣṭir upakramā bhavanti /
Sūryasiddhānta
SūrSiddh, 1, 14.2 tatṣaṣṭiḥ ṣaḍguṇā divyaṃ varṣam āsuram eva ca //
Viṣṇupurāṇa
ViPur, 1, 10, 11.2 ṣaṣṭis tāni sahasrāṇi ṛṣīṇām ūrdhvaretasām /
ViPur, 1, 21, 9.1 tābhyāṃ putrasahasrāṇi ṣaṣṭir dānavasattamāḥ /
ViPur, 4, 4, 11.1 tānyapi ṣaṣṭiḥ putrasahasrāṇyasamañjasacaritam evānucakruḥ //
ViPur, 4, 13, 6.1 puruṣāḥ ṣaṭ ca ṣaṣṭiś ca ṣaṭ sahasrāṇi cāṣṭa ca /
Viṣṇusmṛti
ViSmṛ, 96, 60.1 ṣaṣṭir aṅgulīnāṃ parvāṇi //
Garuḍapurāṇa
GarPur, 1, 5, 16.1 ṣaṣṭiryāni sahasrāṇi ṛṣīṇām ūrdhvaretasām /
GarPur, 1, 6, 52.2 tābhyāṃ putrasahasrāṇi ṣaṣṭirdānavasattamāḥ //
GarPur, 1, 69, 34.1 ṣaṣṭirnikaraśīrṣaṃ syāttasyā mūlyaṃ caturdaśa /
GarPur, 1, 138, 30.2 ṣaṣṭiḥ putrasahasrāṇi sumatyāṃ sagarāddhara //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 86.1 kālajñaiḥ ṣaṣṭirākhyātā vatsarāḥ prabhavādayaḥ /
Tantrasāra
TantraS, 6, 26.0 pratyaṅgulaṃ ṣaṣṭiḥ tithaya iti krameṇa saṃkrāntau varṣam ity anena krameṇa praveśanirgamayoḥ dvādaśābdodayaḥ pratyaṅgulaṃ tithīnāṃ śatatrayaṃ sapañcāṃśe 'ṅgule varṣaṃ yatra prāk caṣakam uktam iti gaṇanayā saṃkrāntau pañca varṣāṇi iti anayā paripāṭyā ekasmin prāṇanirgamapraveśakāle ṣaṣṭyabdodayaḥ atra ekaviṃśatisahasrāṇi ṣaṭ śatāni iti tithīnāṃ saṃkhyā //
Tantrāloka
TĀ, 6, 130.1 ṣaṭ prāṇāścaṣakasteṣāṃ ṣaṣṭirnālī ca tāstathā /
TĀ, 7, 17.2 ardhamardhatribhāgaśca ṣaṭṣaṣṭirdviśatī bhavet //
TĀ, 7, 52.1 udayaḥ saptaśatikā sāṣṭā ṣaṣṭiryato hi saḥ /
TĀ, 17, 120.1 pratikarma bhavetṣaṣṭirāhutīnāṃ tritattvake /
Ānandakanda
ĀK, 1, 15, 276.1 daśāhamathavā triṃśatṣaṣṭirvā navatistathā /
ĀK, 1, 23, 303.1 divyauṣadhyaścatuḥ ṣaṣṭiḥ kulamadhye vyavasthitāḥ /
ĀK, 1, 23, 508.1 paktvā tenāmbhasā pathyāḥ ṣaṣṭistrīṇi śatāni ca /
Rasārṇavakalpa
RAK, 1, 270.2 palāni triṃśatṣaṣṭirvā tvaśītirnavatistathā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 25, 2.2 ṣaṣṭirvarṣasahasrāṇi nīlakaṇṭhapure vaset //
SkPur (Rkh), Revākhaṇḍa, 231, 45.1 dhūtapāpe ca tīrthānāṃ ṣaṣṭiraṣṭādhikā sthitā /
SkPur (Rkh), Revākhaṇḍa, 231, 46.1 kohaneśa ca tīrthānāṃ ṣaṣṭiraṣṭādhikā sthitā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 3.4 ṣaṣṭiśca adhvaryū navatiśca pāśā antarā dyāvāpṛthivī vicṛttāḥ /