Occurrences

Bhāradvājagṛhyasūtra
Kātyāyanaśrautasūtra
Āpastambagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Skandapurāṇa
Śukasaptati
Sātvatatantra

Bhāradvājagṛhyasūtra
BhārGS, 2, 26, 3.1 atha saṃvādajayanaṃ saṃvādam eṣyann āttachatraḥ savyena hastena chatraṃ samāvṛtya dakṣiṇena phalīkaraṇamuṣṭiṃ juhoti /
Kātyāyanaśrautasūtra
KātyŚS, 20, 8, 24.0 udavasānīyānte bhāryā dadāti yathāsaṃvādaṃ sānucarīḥ //
Āpastambagṛhyasūtra
ĀpGS, 22, 19.1 saṃvādam eṣyan savyena pāṇinā chatraṃ daṇḍaṃ cādatte //
Mahābhārata
MBh, 1, 46, 26.3 saṃvādaṃ pannagendrasya kāśyapasya ca yat tadā //
MBh, 1, 133, 27.2 śrotum icchāmi tat sarvaṃ saṃvādaṃ tava tasya ca //
MBh, 2, 61, 58.2 prahlādasya ca saṃvādaṃ muner āṅgirasasya ca //
MBh, 3, 10, 6.2 surabhyāś caiva saṃvādam indrasya ca viśāṃ pate //
MBh, 3, 29, 1.3 prahlādasya ca saṃvādaṃ baler vairocanasya ca //
MBh, 5, 35, 5.2 virocanasya saṃvādaṃ keśinyarthe sudhanvanā //
MBh, 5, 36, 1.3 ātreyasya ca saṃvādaṃ sādhyānāṃ ceti naḥ śrutam //
MBh, 5, 131, 1.3 vidurāyāśca saṃvādaṃ putrasya ca paraṃtapa //
MBh, 6, BhaGī 18, 70.1 adhyeṣyate ca ya imaṃ dharmyaṃ saṃvādamāvayoḥ /
MBh, 6, BhaGī 18, 74.3 saṃvādamimamaśrauṣamadbhutaṃ romaharṣaṇam //
MBh, 6, BhaGī 18, 76.1 rājansaṃsmṛtya saṃsmṛtya saṃvādamimamadbhutam /
MBh, 9, 29, 27.1 teṣāṃ śrutvā ca saṃvādaṃ rājñaśca salile sataḥ /
MBh, 12, 11, 1.3 tāpasaiḥ saha saṃvādaṃ śakrasya bharatarṣabha //
MBh, 12, 18, 2.2 videharājñaḥ saṃvādaṃ bhāryayā saha bhārata //
MBh, 12, 37, 3.3 siddhānāṃ caiva saṃvādaṃ manoścaiva prajāpateḥ //
MBh, 12, 73, 2.2 purūravasa ailasya saṃvādaṃ mātariśvanaḥ //
MBh, 12, 74, 6.2 ailakaśyapasaṃvādaṃ taṃ nibodha yudhiṣṭhira //
MBh, 12, 75, 3.2 mucukundasya saṃvādaṃ rājño vaiśravaṇasya ca //
MBh, 12, 82, 2.3 vāsudevasya saṃvādaṃ surarṣer nāradasya ca //
MBh, 12, 85, 1.3 bṛhaspateśca saṃvādaṃ śakrasya ca yudhiṣṭhira //
MBh, 12, 99, 2.3 ambarīṣasya saṃvādam indrasya ca yudhiṣṭhira //
MBh, 12, 104, 2.3 bṛhaspateśca saṃvādam indrasya ca yudhiṣṭhira //
MBh, 12, 112, 2.3 vyāghragomāyusaṃvādaṃ taṃ nibodha yudhiṣṭhira //
MBh, 12, 114, 2.3 saritāṃ caiva saṃvādaṃ sāgarasya ca bhārata //
MBh, 12, 123, 10.2 kāmandasya ca saṃvādam aṅgāriṣṭhasya cobhayoḥ //
MBh, 12, 127, 2.3 gautamasya ca saṃvādaṃ yamasya ca mahātmanaḥ //
MBh, 12, 136, 18.2 mārjārasya ca saṃvādaṃ nyagrodhe mūṣakasya ca //
MBh, 12, 138, 3.2 bharadvājasya saṃvādaṃ rājñaḥ śatruṃtapasya ca //
MBh, 12, 139, 12.2 viśvāmitrasya saṃvādaṃ caṇḍālasya ca pakkaṇe //
MBh, 12, 149, 1.3 gṛdhrajambukasaṃvādaṃ yo vṛtto vaidiśe purā //
MBh, 12, 150, 1.3 saṃvādaṃ bharataśreṣṭha śalmaleḥ pavanasya ca //
MBh, 12, 169, 2.3 pituḥ putreṇa saṃvādaṃ tannibodha yudhiṣṭhira //
MBh, 12, 172, 2.3 prahrādasya ca saṃvādaṃ muner ājagarasya ca //
MBh, 12, 173, 4.2 indrakāśyapasaṃvādaṃ tannibodha yudhiṣṭhira //
MBh, 12, 203, 2.3 saṃvādaṃ mokṣasaṃyuktaṃ śiṣyasya guruṇā saha //
MBh, 12, 215, 3.3 prahrādasya ca saṃvādam indrasya ca yudhiṣṭhira //
MBh, 12, 216, 2.3 vāsavasya ca saṃvādaṃ baler vairocanasya ca //
MBh, 12, 219, 1.3 śatakratośca saṃvādaṃ namuceśca yudhiṣṭhira //
MBh, 12, 220, 6.2 balivāsavasaṃvādaṃ punar eva yudhiṣṭhira //
MBh, 12, 221, 3.2 śriyā śakrasya saṃvādaṃ tannibodha yudhiṣṭhira //
MBh, 12, 222, 3.2 jaigīṣavyasya saṃvādam asitasya ca bhārata //
MBh, 12, 223, 2.3 ugrasenasya saṃvādaṃ nārade keśavasya ca //
MBh, 12, 259, 2.3 dyumatsenasya saṃvādaṃ rājñā satyavatā saha //
MBh, 12, 260, 5.2 kapilasya gośca saṃvādaṃ tannibodha yudhiṣṭhira //
MBh, 12, 267, 1.3 nāradasya ca saṃvādaṃ devalasyāsitasya ca //
MBh, 12, 275, 2.3 nāradasya ca saṃvādaṃ samaṅgasya ca bhārata //
MBh, 12, 276, 3.2 gālavasya ca saṃvādaṃ devarṣer nāradasya ca //
MBh, 12, 288, 2.3 sādhyānām iha saṃvādaṃ haṃsasya ca yudhiṣṭhira //
MBh, 12, 291, 7.3 vasiṣṭhasya ca saṃvādaṃ karālajanakasya ca //
MBh, 12, 298, 3.3 yājñavalkyasya saṃvādaṃ janakasya ca bhārata //
MBh, 12, 307, 3.3 bhikṣoḥ pañcaśikhasyeha saṃvādaṃ janakasya ca //
MBh, 12, 308, 3.3 janakasya ca saṃvādaṃ sulabhāyāśca bhārata //
MBh, 12, 314, 29.2 śuko janakarājena saṃvādaṃ prītamānasaḥ //
MBh, 12, 321, 7.2 nāradasya ca saṃvādam ṛṣer nārāyaṇasya ca //
MBh, 12, 324, 2.3 ṛṣīṇāṃ caiva saṃvādaṃ tridaśānāṃ ca bhārata //
MBh, 12, 338, 8.2 brahmaṇā saha saṃvādaṃ tryambakasya viśāṃ pate //
MBh, 13, 1, 9.2 saṃvādaṃ mṛtyugautamyoḥ kālalubdhakapannagaiḥ //
MBh, 13, 6, 2.3 vasiṣṭhasya ca saṃvādaṃ brahmaṇaśca yudhiṣṭhira //
MBh, 13, 9, 7.2 sṛgālasya ca saṃvādaṃ vānarasya ca bhārata //
MBh, 13, 19, 10.3 aṣṭāvakrasya saṃvādaṃ diśayā saha bhārata //
MBh, 13, 27, 19.3 śiloñchavṛtteḥ saṃvādaṃ siddhasya ca yudhiṣṭhira //
MBh, 13, 28, 6.2 mataṅgasya ca saṃvādaṃ gardabhyāśca yudhiṣṭhira //
MBh, 13, 32, 2.3 nāradasya ca saṃvādaṃ vāsudevasya cobhayoḥ //
MBh, 13, 34, 19.2 saṃvādaṃ vāsudevasya pṛthvyāśca bharatarṣabha //
MBh, 13, 36, 1.3 śakraśambarasaṃvādaṃ tannibodha yudhiṣṭhira //
MBh, 13, 38, 2.3 nāradasya ca saṃvādaṃ puṃścalyā pañcacūḍayā //
MBh, 13, 44, 22.1 na hyakāmena saṃvādaṃ manur evaṃ praśaṃsati /
MBh, 13, 50, 2.3 nahuṣasya ca saṃvādaṃ maharṣeścyavanasya ca //
MBh, 13, 52, 7.3 cyavanasya ca saṃvādaṃ kuśikasya ca bhārata //
MBh, 13, 61, 48.2 bṛhaspateśca saṃvādam indrasya ca yudhiṣṭhira //
MBh, 13, 63, 2.3 devakyāścaiva saṃvādaṃ devarṣer nāradasya ca //
MBh, 13, 67, 2.3 brāhmaṇasya ca saṃvādaṃ yamasya ca yudhiṣṭhira //
MBh, 13, 81, 2.3 gobhir nṛpeha saṃvādaṃ śriyā bharatasattama //
MBh, 13, 82, 6.2 pitāmahasya saṃvādam indrasya ca yudhiṣṭhira //
MBh, 13, 94, 3.2 vṛṣādarbheśca saṃvādaṃ saptarṣīṇāṃ ca bhārata //
MBh, 13, 97, 5.2 jamadagneśca saṃvādaṃ sūryasya ca mahātmanaḥ //
MBh, 13, 100, 2.3 vāsudevasya saṃvādaṃ pṛthivyāścaiva bhārata //
MBh, 13, 101, 10.3 śukrasya ca baleścaiva saṃvādaṃ vai samāgame //
MBh, 13, 102, 3.3 nahuṣaṃ prati saṃvādam agastyasya bhṛgostathā //
MBh, 13, 104, 2.3 caṇḍālasya ca saṃvādaṃ kṣatrabandhośca bhārata //
MBh, 13, 105, 3.2 gautamasya munestāta saṃvādaṃ vāsavasya ca //
MBh, 13, 106, 4.2 bhagīrathasya saṃvādaṃ brahmaṇaśca mahātmanaḥ //
MBh, 13, 118, 6.2 dvaipāyanasya saṃvādaṃ kīṭasya ca yudhiṣṭhira //
MBh, 13, 121, 2.3 maitreyasya ca saṃvādaṃ kṛṣṇadvaipāyanasya ca //
MBh, 13, 127, 1.3 śaṃkarasyomayā sārdhaṃ saṃvādaṃ pratyabhāṣata //
MBh, 13, 137, 2.3 pavanasya ca saṃvādam arjunasya ca bhārata //
MBh, 14, 6, 1.3 bṛhaspateśca saṃvādaṃ maruttasya ca bhārata //
MBh, 14, 20, 1.3 daṃpatyoḥ pārtha saṃvādam abhayaṃ nāma nāmataḥ //
MBh, 14, 22, 13.2 indriyāṇāṃ ca saṃvādaṃ manasaścaiva bhāmini //
MBh, 14, 24, 1.3 nāradasya ca saṃvādam ṛṣer devamatasya ca //
MBh, 14, 28, 6.2 adhvaryuyatisaṃvādaṃ taṃ nibodha yaśasvini //
MBh, 14, 29, 1.3 kārtavīryasya saṃvādaṃ samudrasya ca bhāmini //
MBh, 14, 32, 1.3 brāhmaṇasya ca saṃvādaṃ janakasya ca bhāmini //
MBh, 14, 35, 2.3 saṃvādaṃ mokṣasaṃyuktaṃ śiṣyasya guruṇā saha //
Rāmāyaṇa
Rām, Bā, 3, 7.2 niṣādādhipasaṃvādaṃ sūtopāvartanaṃ tathā //
Rām, Bā, 3, 11.2 śūrpaṇakhyāś ca saṃvādaṃ virūpakaraṇaṃ tathā //
Rām, Su, 40, 7.2 saṃvādam asitāpāṅge tvayā kiṃ kṛtavān ayam //
Rām, Yu, 113, 8.2 sugrīveṇa ca saṃvādaṃ vālinaśca vadhaṃ raṇe //
Kūrmapurāṇa
KūPur, 2, 11, 143.1 ya imaṃ paṭhate nityaṃ saṃvādaṃ kṛttivāsasaḥ /
KūPur, 2, 33, 150.1 yaḥ paṭhed bhavatāṃ nityaṃ saṃvādaṃ mama caiva hi /
Liṅgapurāṇa
LiPur, 2, 40, 2.1 mātāpitrostu saṃvādaṃ kṛtvā dattvā dhanaṃ mahat /
Matsyapurāṇa
MPur, 72, 6.2 virocanasya saṃvādaṃ bhārgavasya ca dhīmataḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 2, 14.2 ārṣabhāṇāṃ ca saṃvādaṃ videhasya mahātmanaḥ //
BhāgPur, 11, 7, 24.2 avadhūtasya saṃvādaṃ yador amitatejasaḥ //
Garuḍapurāṇa
GarPur, 1, 108, 3.1 varjayetkṣudrasaṃvādamaduṣṭasya tu darśanam /
Skandapurāṇa
SkPur, 5, 21.3 brahmaṇaścaiva saṃvādaṃ purā yajñasya caiva ha //
Śukasaptati
Śusa, 3, 3.10 tato bhāryādvayasya rukmiṇīsundarīnāmadheyasya yaḥ saṃvādaṃ vadati sa satyaḥ /
Sātvatatantra
SātT, 9, 29.1 mama teṣāṃ ca saṃvādaṃ kalā lokamanoharāḥ /