Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9046
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athānyadine prabhāvatī śukaṃ pṛcchati / (1.1) Par.?
śukaḥ / (1.2) Par.?
gaccha deva kimāścaryaṃ yatra te ramate manaḥ / (1.3) Par.?
nṛpavadyadi jānāsi paritrāṇaṃ tvamātmanaḥ // (1.4) Par.?
prabhāvatī pṛcchati kathametat / (2.1) Par.?
śukaḥ kathayatyasti viśālā nagarī / (2.2) Par.?
tatra sudarśano rājā / (2.3) Par.?
tatra ca vimalo nāma vaṇik / (2.4) Par.?
tasya ca patnīdvayaṃ subhagaṃ rūpasampannaṃ dṛṣṭvā kuṭilanāmā dhūrtastadbhāryādvayagrahaṇecchayā ambikāṃ devīmārādhya vimalarūpaṃ yayāce / (2.5) Par.?
labdhvā ca tatprakṛtiṃ vimale bahirgate tadgṛhaṃ gatvā prabhutvaṃ cakāra / (2.6) Par.?
prasādadhanadānairvaśīkṛto 'khilo 'pi parijanavargaḥ / (2.7) Par.?
tadbhāryādvayaṃ bahumānadānādinā saṃtoṣya svecchayā bhuṅkte / (2.8) Par.?
vimalo 'yaṃ dhanādyanityatāṃ śrutvā dātā babhūveti parijano 'navarataṃ cintayati / (2.9) Par.?
atha satyavimalo 'pi dvāramāgataḥ kuṭilājñayā dvārapālena niṣiddhaḥ / (2.10) Par.?
tato bahiḥsthaḥ phutkaroti vañcito 'haṃ dhūrtarājena / (2.11) Par.?
tasya caivaṃ krandato gotrajā janāḥ kautukācca militāḥ / (2.12) Par.?
tatkṣaṇāt haṭṭāni muktvā vaṇiksārtho militvā ārakṣikamantrimukhyānāṃ purataḥ phūccakre / (2.13) Par.?
rājanvañcito 'smi dhūrtarājena / (2.14) Par.?
tato rājñā tadavalokanāya prahitāḥ puruṣāḥ / (2.15) Par.?
tenāpi te dravyādidānena sānukūlāḥ kṛtāḥ / (2.16) Par.?
taṃ dhanadāyakaṃ gṛhe dṛṣṭvā jano vadati svāminvimalo gṛhe vidyate / (2.17) Par.?
ayaṃ ca dhūrtarāṭ dvārasthaḥ / (2.18) Par.?
tato nṛpeṇa dvāvapyekatra kṛtau / (2.19) Par.?
tato dvayormadhyānna ko 'pi dhūrtetarayorvyaktiṃ jānāti / (2.20) Par.?
jātaḥ kolāhalo 'khilalokavyavahāranāśakaro rājñaścāpavādaḥ / (2.21) Par.?
yato rājñāṃ duṣṭanigrahaḥ śiṣṭapālanaṃ ca svargāya / (2.22) Par.?
uktaṃ ca / (2.23) Par.?
prajāpīḍanasantāpāt samudbhūto hutāśanaḥ / (2.24) Par.?
rājñaḥ kulaṃ śriyaṃ prāṇān nādagdhvā vinivartate // (2.25) Par.?
tato rājā ekānte tayornirṇayamacintayat / (3.1) Par.?
tatkathaya kathaṃ niścayaḥ syāditi praśnaḥ / (3.2) Par.?
śukaḥ sa rājā labdhopāyastadvimalabhāryādvayaṃ pṛthakpṛthaksaṃsthāpya pṛṣṭavān kiṃ yuvayoḥ pāṇigrahaṇe bhartrā vibhūṣaṇaṃ pradattaṃ dhanaṃ ca / (3.3) Par.?
paścātkiṃ jalpitaṃ prathamasaṅgena ca kā vārttā bhartrā sahābhūt / (3.4) Par.?
kā mātā kaśca pitā / (3.5) Par.?
kiṃ kulam / (3.6) Par.?
kā jātiḥ / (3.7) Par.?
ityevaṃ pṛṣṭābhyāṃ yathālabdhaṃ yathāvṛttaṃ yathāproktaṃ yathāsuptaṃ sarvaṃ tābhyāṃ kathitam / (3.8) Par.?
paścāttu tau puruṣau pṛṣṭau parasparaṃ visaṃvadantau / (3.9) Par.?
tato bhāryādvayasya rukmiṇīsundarīnāmadheyasya yaḥ saṃvādaṃ vadati sa satyaḥ / (3.10) Par.?
itarastu dhūrto rājñā nirvāsitaḥ / (3.11) Par.?
satyastu rājñā sabhāryaḥ saskṛtaḥ svagṛhaṃ gataḥ / (3.12) Par.?
iti mahārājabuddhiḥ / (3.13) Par.?
iti kathāṃ śrutvā prabhāvatī suptā // (3.14) Par.?
Duration=0.089287996292114 secs.