Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): fable

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6145
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (1.2) Par.?
saṃvādaṃ bharataśreṣṭha śalmaleḥ pavanasya ca // (1.3) Par.?
himavantaṃ samāsādya mahān āsīd vanaspatiḥ / (2.1) Par.?
varṣapūgābhisaṃvṛddhaḥ śākhāskandhapalāśavān // (2.2) Par.?
tatra sma mattā mātaṅgā dharmārtāḥ śramakarśitāḥ / (3.1) Par.?
viśramanti mahābāho tathānyā mṛgajātayaḥ // (3.2) Par.?
nalvamātraparīṇāho ghanacchāyo vanaspatiḥ / (4.1) Par.?
śukaśārikasaṃghuṣṭaḥ phalavān puṣpavān api // (4.2) Par.?
sārthikā vaṇijaścāpi tāpasāśca vanaukasaḥ / (5.1) Par.?
vasanti vāsānmārgasthāḥ suramye tarusattame // (5.2) Par.?
tasyā tā vipulāḥ śākhā dṛṣṭvā skandhāṃśca sarvataḥ / (6.1) Par.?
abhigamyābravīd enaṃ nārado bharatarṣabha // (6.2) Par.?
aho nu ramaṇīyastvam aho cāsi manoramaḥ / (7.1) Par.?
prīyāmahe tvayā nityaṃ tarupravara śalmale // (7.2) Par.?
sadaiva śakunāstāta mṛgāścādhastathā gajāḥ / (8.1) Par.?
vasanti tava saṃhṛṣṭā manoharatarāstathā // (8.2) Par.?
tava śākhā mahāśākha skandhaṃ ca vipulaṃ tathā / (9.1) Par.?
na vai prabhagnān paśyāmi mārutena kathaṃcana // (9.2) Par.?
kiṃ nu te mārutastāta prītimān athavā suhṛt / (10.1) Par.?
tvāṃ rakṣati sadā yena vane 'smin pavano dhruvam // (10.2) Par.?
vivān hi pavanaḥ sthānād vṛkṣān uccāvacān api / (11.1) Par.?
parvatānāṃ ca śikharāṇyācālayati vegavān // (11.2) Par.?
śoṣayatyeva pātālaṃ vivān gandhavahaḥ śuciḥ / (12.1) Par.?
hradāṃśca saritaścaiva sāgarāṃśca tathaiva ha // (12.2) Par.?
tvāṃ saṃrakṣeta pavanaḥ sakhitvena na saṃśayaḥ / (13.1) Par.?
tasmād bahalaśākho 'si parṇavān puṣpavān api // (13.2) Par.?
idaṃ ca ramaṇīyaṃ te pratibhāti vanaspate / (14.1) Par.?
yad ime vihagāstāta ramante muditāstvayi // (14.2) Par.?
eṣāṃ pṛthak samastānāṃ śrūyate madhuraḥ svaraḥ / (15.1) Par.?
puṣpasaṃmodane kāle vāśatāṃ sumanoharam // (15.2) Par.?
tatheme muditā nāgāḥ svayūthakulaśobhinaḥ / (16.1) Par.?
gharmārtāstvāṃ samāsādya sukhaṃ vindanti śalmale // (16.2) Par.?
tathaiva mṛgajātībhir anyābhir upaśobhase / (17.1) Par.?
tathā sārthādhivāsaiśca śobhase meruvad druma // (17.2) Par.?
brāhmaṇaiśca tapaḥsiddhaistāpasaiḥ śramaṇair api / (18.1) Par.?
triviṣṭapasamaṃ manye tavāyatanam eva ha // (18.2) Par.?
bandhutvād athavā sakhyācchalmale nātra saṃśayaḥ / (19.1) Par.?
pālayatyeva satataṃ bhīmaḥ sarvatrago 'nilaḥ // (19.2) Par.?
nyagbhāvaṃ paramaṃ vāyoḥ śalmale tvam upāgataḥ / (20.1) Par.?
tavāham asmīti sadā yena rakṣati mārutaḥ // (20.2) Par.?
na taṃ paśyāmyahaṃ vṛkṣaṃ parvataṃ vāpi taṃ dṛḍham / (21.1) Par.?
yo na vāyubalād bhagnaḥ pṛthivyām iti me matiḥ // (21.2) Par.?
tvaṃ punaḥ kāraṇair nūnaṃ śalmale rakṣyase sadā / (22.1) Par.?
vāyunā saparīvārastena tiṣṭhasyasaṃśayam // (22.2) Par.?
śalmalir uvāca / (23.1) Par.?
na me vāyuḥ sakhā brahmanna bandhur na ca me suhṛt / (23.2) Par.?
parameṣṭhī tathā naiva yena rakṣati mānilaḥ // (23.3) Par.?
mama tejobalaṃ vāyor bhīmam api hi nārada / (24.1) Par.?
kalām aṣṭādaśīṃ prāṇair na me prāpnoti mārutaḥ // (24.2) Par.?
āgacchan paramo vāyur mayā viṣṭambhito balāt / (25.1) Par.?
rujan drumān parvatāṃśca yaccānyad api kiṃcana // (25.2) Par.?
sa mayā bahuśo bhagnaḥ prabhañjan vai prabhañjanaḥ / (26.1) Par.?
tasmānna bibhye devarṣe kruddhād api samīraṇāt // (26.2) Par.?
nārada uvāca / (27.1) Par.?
śalmale viparītaṃ te darśanaṃ nātra saṃśayaḥ / (27.2) Par.?
na hi vāyor balenāsti bhūtaṃ tulyabalaṃ kvacit // (27.3) Par.?
indro yamo vaiśravaṇo varuṇaśca jaleśvaraḥ / (28.1) Par.?
na te 'pi tulyā marutaḥ kiṃ punastvaṃ vanaspate // (28.2) Par.?
yaddhi kiṃcid iha prāṇi śalmale ceṣṭate bhuvi / (29.1) Par.?
sarvatra bhagavān vāyuśceṣṭāprāṇakaraḥ prabhuḥ // (29.2) Par.?
eṣa ceṣṭayate samyak prāṇinaḥ samyag āyataḥ / (30.1) Par.?
asamyag āyato bhūyaśceṣṭate vikṛto nṛṣu // (30.2) Par.?
sa tvam evaṃvidhaṃ vāyuṃ sarvasattvabhṛtāṃ varam / (31.1) Par.?
na pūjayasi pūjyaṃ taṃ kim anyad buddhilāghavāt // (31.2) Par.?
asāraścāsi durbuddhe kevalaṃ bahu bhāṣase / (32.1) Par.?
krodhādibhir avacchanno mithyā vadasi śalmale // (32.2) Par.?
mama roṣaḥ samutpannastvayyevaṃ samprabhāṣati / (33.1) Par.?
bravīmyeṣa svayaṃ vāyostava durbhāṣitaṃ bahu // (33.2) Par.?
candanaiḥ spandanaiḥ śālaiḥ saralair devadārubhiḥ / (34.1) Par.?
vetasair bandhanaiścāpi ye cānye balavattarāḥ // (34.2) Par.?
taiścāpi naivaṃ durbuddhe kṣipto vāyuḥ kṛtātmabhiḥ / (35.1) Par.?
te hi jānanti vāyośca balam ātmana eva ca // (35.2) Par.?
tasmāt te vai namasyanti śvasanaṃ drumasattamāḥ / (36.1) Par.?
tvaṃ tu mohānna jānīṣe vāyor balam anantakam // (36.2) Par.?
Duration=0.14049386978149 secs.