Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Śira'upaniṣad
Kirātārjunīya
Kumārasaṃbhava
Matsyapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Sūryaśatakaṭīkā
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 3, 5, 6.0 dhenūnām iṣudhyasītī3ṁ āpo vāva dhenavas tā hīdaṃ sarvaṃ dhinvantīṣudhyasīti yad āha patīyasīty eva tad āha //
Aitareyabrāhmaṇa
AB, 2, 20, 5.0 ā dhenavaḥ payasā tūrṇyarthā ity upāyatīṣu //
Atharvaveda (Paippalāda)
AVP, 12, 12, 2.2 vāśrā iva dhenavaḥ syandamānā añjaḥ samudram ava jagmur āpaḥ //
Atharvaveda (Śaunaka)
AVŚ, 2, 5, 6.2 vāśrā iva dhenavaḥ syandamānā añjaḥ samudram ava jagmur āpaḥ //
AVŚ, 3, 12, 3.2 ā tvā vatso gamed ā kumāra ā dhenavaḥ sāyam āspandamānāḥ //
AVŚ, 4, 39, 8.1 diśo dhenavas tāsāṃ candro vatsaḥ /
AVŚ, 7, 73, 2.2 duhyante nūnaṃ vṛṣaṇeha dhenavo dasrā madanti vedhasaḥ //
AVŚ, 9, 5, 25.1 pañca rukmā pañca navāni vastrā pañcāsmai dhenavaḥ kāmadughā bhavanti /
AVŚ, 18, 4, 33.1 etās te asau dhenavaḥ kāmadughā bhavantu /
AVŚ, 18, 4, 34.1 enīr dhānā hariṇīḥ śyenīr asya kṛṣṇā dhānā rohiṇīr dhenavas te /
Bhāradvājagṛhyasūtra
BhārGS, 1, 27, 1.7 eha vatsaḥ krandatv ā kumāra ā dhenavo bahulā nityavatsāḥ /
Jaiminīyabrāhmaṇa
JB, 1, 293, 10.0 abhi tvā śūra nonumo 'dugdhā iva dhenava īśānam asya jagataḥ svardṛśam īśānam indra tasthuṣa iti stomyāḥ //
JB, 1, 334, 12.0 yaddha sma sucittaś śailana udgṛhṇāti svāsarāyiṣū dhenovā ity abhi brahmalokam ārohayati priyeṇa dhāmnā samardhayati //
Kauśikasūtra
KauśS, 13, 1, 19.0 yatra dhenavo lohitaṃ duhate //
KauśS, 13, 20, 1.0 atha yatraitad dhenavo lohitaṃ duhate yaḥ pauruṣeyeṇa kraviṣā samaṅkta ity etābhiś catasṛbhir juhuyāt //
KauśS, 13, 28, 1.0 atha yatraitad grāme vāvasāne vāgniśaraṇe samajyāyāṃ vāvadīryeta catasro dhenava upakᄆptā bhavanti śvetā kṛṣṇā rohiṇī surūpā caturthī //
KauśS, 13, 34, 5.0 śvobhūte sapta dhenava upakᄆptā bhavanti śvetā kṛṣṇā rohiṇī nīlā pāṭalā surūpā bahurūpā saptamī //
Kauṣītakibrāhmaṇa
KauṣB, 12, 2, 7.0 ā dhenavaḥ payasā tūrṇyarthā iti //
KauṣB, 12, 2, 8.0 āpo vai dhenavaḥ //
Kāṭhakasaṃhitā
KS, 12, 4, 24.0 tisro dhenavo dakṣiṇā //
KS, 12, 4, 29.0 chandasāṃ dhenavaḥ //
KS, 13, 1, 52.0 dvādaśa dhenavo dakṣiṇā tārpyaṃ hiraṇyam adhīvāsaḥ //
KS, 21, 6, 10.0 imā me agna iṣṭakā dhenavas santv iti dhenūr evaināḥ kurute //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 5, 32.0 tā yathā dhenavo 'dugdhā apakrāmanty evam asmād āśiṣo 'dugdhā apakrāmanti ya evaṃ na veda //
MS, 2, 2, 13, 35.0 yat tisro dhenavo dakṣiṇā //
MS, 2, 4, 5, 30.0 yad dhenavo dīyanta ukthāmadānāṃ tat //
MS, 2, 4, 7, 6.2 na vo dasrā upadasyanti dhenavaḥ śubhe kam anu rathā avṛtsata //
MS, 2, 8, 14, 2.11 imā me agnā iṣṭakā dhenavaḥ santu /
MS, 2, 8, 14, 2.20 imā me agnā iṣṭakā dhenavaḥ santu ṣaṣṭiḥ sahasram ayutam akṣīyamāṇāḥ /
MS, 2, 8, 14, 2.22 tā me agnā iṣṭakā dhenavaḥ santu virājo nāma kāmadughā amutrāmuṣmiṃlloke //
MS, 2, 13, 7, 10.4 agniṃ taṃ manye yo vasur astaṃ yaṃ yanti dhenavaḥ /
MS, 2, 13, 7, 10.7 so agnir yo vasur gṛṇe saṃ yam āyanti dhenavaḥ /
MS, 2, 13, 9, 4.1 abhi tvā śūra nonumo 'dugdhā iva dhenavaḥ /
Pañcaviṃśabrāhmaṇa
PB, 11, 4, 3.0 taṃ vo dasmam ṛtīṣahaṃ vasor mandānam andhaso 'bhivatsaṃ na svasareṣu dhenava ity abhīti rathantarasya rūpaṃ rathantaraṃ hy etad ahaḥ //
PB, 12, 7, 1.0 pra ta āśvinīḥ pavamāna dhenava iti caturthasyāhnaḥ pratipad bhavati //
Pāraskaragṛhyasūtra
PārGS, 3, 4, 4.4 ā tvā śiśur ākrandatv ā gāvo dhenavo vāśyamānāḥ /
Sāmavidhānabrāhmaṇa
SVidhB, 3, 3, 4.1 trirātropoṣitaḥ śuklacaturdaśyāṃ śaunaṃ māṃsaṃ pāyasaṃ vopaharet trir asmai sapta dhenavo duduhira ity etena /
Taittirīyasaṃhitā
TS, 5, 4, 2, 32.0 imā me agna iṣṭakā dhenavaḥ santv ity āha //
Vārāhaśrautasūtra
VārŚS, 2, 1, 8, 5.2 abhi tvā śūra nonumo 'dugdhā iva dhenavaḥ /
VārŚS, 2, 2, 3, 3.1 imā me agnā iṣṭakā dhenavaḥ santv ity abhimantrya śatarudriyaṃ juhoty arkaparṇenājakṣīreṇa gavīdhukāsaktūn kṛtvā ṣaḍḍhā vibhajyottarāparasyām iṣṭakāyām udaṅ tiṣṭhannātyadvohann agniṃ namas te rudra manyava itiprabhṛtinā namaḥ senābhyaḥ senānībhyaś ca vo nama ityantena jānudaghne //
VārŚS, 3, 2, 5, 16.1 vāso 'dhīvāsaś catasro dhenūr dvādaśa vā hiraṇyaṃ caiteṣām ekaṃ dānam //
Āpastambaśrautasūtra
ĀpŚS, 19, 22, 16.1 abhi tvā śūra nonumo 'dugdhā iva dhenavaḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.2 duhyante gāvo vṛṣaṇeha dhenavo dasrā madanti kāravaḥ /
Śatapathabrāhmaṇa
ŚBM, 5, 5, 5, 17.2 bhūmā vai tisro dhenavo bhūmā hotā tasmāttisro dhenūrhotre //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 2, 8.2 emāṃ śiśuḥ krandaty ā kumāra ā syandantāṃ dhenavo nityavatsā iti sthūṇārājam ucchrayati //
Ṛgveda
ṚV, 1, 32, 2.2 vāśrā iva dhenavaḥ syandamānā añjaḥ samudram ava jagmur āpaḥ //
ṚV, 1, 73, 6.1 ṛtasya hi dhenavo vāvaśānāḥ smadūdhnīḥ pīpayanta dyubhaktāḥ /
ṚV, 1, 84, 11.2 priyā indrasya dhenavo vajraṃ hinvanti sāyakaṃ vasvīr anu svarājyam //
ṚV, 1, 120, 8.1 mā kasmai dhātam abhy amitriṇe no mākutrā no gṛhebhyo dhenavo guḥ /
ṚV, 1, 125, 4.1 upa kṣaranti sindhavo mayobhuva ījānaṃ ca yakṣyamāṇaṃ ca dhenavaḥ /
ṚV, 1, 130, 5.3 dhenūr iva manave viśvadohaso janāya viśvadohasaḥ //
ṚV, 1, 134, 6.3 viśvā it te dhenavo duhra āśiraṃ ghṛtaṃ duhrata āśiram //
ṚV, 1, 135, 8.2 sākaṃ gāvaḥ suvate pacyate yavo na te vāya upa dasyanti dhenavo nāpa dasyanti dhenavaḥ //
ṚV, 1, 135, 8.2 sākaṃ gāvaḥ suvate pacyate yavo na te vāya upa dasyanti dhenavo nāpa dasyanti dhenavaḥ //
ṚV, 1, 151, 5.1 mahī atra mahinā vāram ṛṇvatho 'reṇavas tuja ā sadman dhenavaḥ /
ṚV, 1, 152, 6.1 ā dhenavo māmateyam avantīr brahmapriyam pīpayan sasminn ūdhan /
ṚV, 1, 173, 1.2 gāvo dhenavo barhiṣy adabdhā ā yat sadmānaṃ divyaṃ vivāsān //
ṚV, 2, 2, 2.1 abhi tvā naktīr uṣaso vavāśire 'gne vatsaṃ na svasareṣu dhenavaḥ /
ṚV, 2, 5, 5.1 tā asya varṇam āyuvo neṣṭuḥ sacanta dhenavaḥ /
ṚV, 3, 1, 7.2 asthur atra dhenavaḥ pinvamānā mahī dasmasya mātarā samīcī //
ṚV, 3, 7, 2.1 divakṣaso dhenavo vṛṣṇo aśvā devīr ā tasthau madhumad vahantīḥ /
ṚV, 3, 45, 3.2 pra sugopā yavasaṃ dhenavo yathā hradaṃ kulyā ivāśata //
ṚV, 3, 55, 16.1 ā dhenavo dhunayantām aśiśvīḥ sabardughāḥ śaśayā apradugdhāḥ /
ṚV, 3, 57, 3.2 acchā putraṃ dhenavo vāvaśānā mahaś caranti bibhrataṃ vapūṃṣi //
ṚV, 4, 22, 6.1 tā tū te satyā tuvinṛmṇa viśvā pra dhenavaḥ sisrate vṛṣṇa ūdhnaḥ /
ṚV, 5, 6, 1.1 agniṃ tam manye yo vasur astaṃ yaṃ yanti dhenavaḥ /
ṚV, 5, 6, 2.1 so agnir yo vasur gṛṇe saṃ yam āyanti dhenavaḥ /
ṚV, 5, 43, 1.1 ā dhenavaḥ payasā tūrṇyarthā amardhantīr upa no yantu madhvā /
ṚV, 5, 53, 7.1 tatṛdānāḥ sindhavaḥ kṣodasā rajaḥ pra sasrur dhenavo yathā /
ṚV, 5, 55, 5.2 na vo dasrā upa dasyanti dhenavaḥ śubhaṃ yātām anu rathā avṛtsata //
ṚV, 5, 69, 2.1 irāvatīr varuṇa dhenavo vām madhumad vāṃ sindhavo mitra duhre /
ṚV, 6, 45, 28.2 vatsaṃ gāvo na dhenavaḥ //
ṚV, 7, 32, 22.1 abhi tvā śūra nonumo 'dugdhā iva dhenavaḥ /
ṚV, 7, 36, 3.1 ā vātasya dhrajato ranta ityā apīpayanta dhenavo na sūdāḥ /
ṚV, 7, 42, 1.2 pra dhenava udapruto navanta yujyātām adrī adhvarasya peśaḥ //
ṚV, 8, 4, 8.2 madhvā saṃpṛktāḥ sāragheṇa dhenavas tūyam ehi dravā piba //
ṚV, 8, 49, 5.2 yaṃ te svadhāvan svadayanti dhenava indra kaṇveṣu rātayaḥ //
ṚV, 8, 70, 4.2 saṃ dhenavo jāyamāne anonavur dyāvaḥ kṣāmo anonavuḥ //
ṚV, 8, 88, 1.2 abhi vatsaṃ na svasareṣu dhenava indraṃ gīrbhir navāmahe //
ṚV, 9, 1, 9.1 abhīmam aghnyā uta śrīṇanti dhenavaḥ śiśum /
ṚV, 9, 13, 7.1 vāśrā arṣantīndavo 'bhi vatsaṃ na dhenavaḥ /
ṚV, 9, 33, 4.1 tisro vāca ud īrate gāvo mimanti dhenavaḥ /
ṚV, 9, 66, 6.2 tubhyaṃ dhāvanti dhenavaḥ //
ṚV, 9, 66, 12.1 acchā samudram indavo 'staṃ gāvo na dhenavaḥ /
ṚV, 9, 68, 1.1 pra devam acchā madhumanta indavo 'siṣyadanta gāva ā na dhenavaḥ /
ṚV, 9, 69, 4.1 ukṣā mimāti prati yanti dhenavo devasya devīr upa yanti niṣkṛtam /
ṚV, 9, 70, 1.1 trir asmai sapta dhenavo duduhre satyām āśiram pūrvye vyomani /
ṚV, 9, 77, 1.2 abhīm ṛtasya sudughā ghṛtaścuto vāśrā arṣanti payaseva dhenavaḥ //
ṚV, 9, 86, 17.2 somam manīṣā abhy anūṣata stubho 'bhi dhenavaḥ payasem aśiśrayuḥ //
ṚV, 9, 86, 25.1 avye punānam pari vāra ūrmiṇā hariṃ navante abhi sapta dhenavaḥ /
ṚV, 9, 97, 35.1 somaṃ gāvo dhenavo vāvaśānāḥ somaṃ viprā matibhiḥ pṛcchamānāḥ /
ṚV, 9, 100, 7.2 vatsaṃ jātaṃ na dhenavaḥ pavamāna vidharmaṇi //
ṚV, 10, 32, 4.1 tad it sadhastham abhi cāru dīdhaya gāvo yacchāsan vahatuṃ na dhenavaḥ /
ṚV, 10, 75, 4.1 abhi tvā sindho śiśum in na mātaro vāśrā arṣanti payaseva dhenavaḥ /
ṚV, 10, 95, 6.2 tā añjayo 'ruṇayo na sasruḥ śriye gāvo na dhenavo 'navanta //
ṚV, 10, 96, 2.2 ā yam pṛṇanti haribhir na dhenava indrāya śūṣaṃ harivantam arcata //
Ṛgvedakhilāni
ṚVKh, 3, 1, 5.2 yaṃ te svadhāvan svadayanti dhenava indra kaṇveṣu rātayaḥ //
Mahābhārata
MBh, 1, 3, 63.1 ṣaṣṭiś ca gāvas triśatāś ca dhenava ekaṃ vatsaṃ suvate taṃ duhanti /
MBh, 3, 34, 7.1 kuṇīnām iva bilvāni paṅgūnām iva dhenavaḥ /
MBh, 5, 100, 7.1 asyāścatasro dhenvo 'nyā dikṣu sarvāsu mātale /
MBh, 12, 221, 92.2 rasapradāḥ kāmadughāśca dhenavo na dāruṇā vāg vicacāra kasyacit //
MBh, 13, 68, 18.2 aputratāṃ trayaḥ putrā avṛttiṃ daśa dhenavaḥ //
MBh, 13, 76, 18.2 suvarṇavarṇāḥ kapilāḥ prajānāṃ vṛttidhenavaḥ //
MBh, 13, 94, 15.2 pṛthvīvāhān pīvarāṃścaiva tāvad agryā gṛṣṭyo dhenavaḥ suvratāśca //
Rāmāyaṇa
Rām, Ay, 36, 7.1 iti sarvā mahiṣyas tā vivatsā iva dhenavaḥ /
Śira'upaniṣad
ŚiraUpan, 1, 35.14 abhittvā śūraṇo numo dugdhā iva dhenavaḥ /
Kirātārjunīya
Kir, 4, 31.2 asaktam ūdhāṃsi payaḥ kṣaranty amūr upāyanānīva nayanti dhenavaḥ //
Kumārasaṃbhava
KumSaṃ, 8, 38.2 āśramāḥ praviśadagnidhenavo bibhrati śriyam udīritāgnayaḥ //
Matsyapurāṇa
MPur, 82, 17.1 yāstāḥ pāpavināśinyaḥ paṭhyante daśa dhenavaḥ /
Garuḍapurāṇa
GarPur, 1, 105, 34.1 ṣaṇmāsācchūdrahā caitaddadyādvā dhenavo daśa /
Kathāsaritsāgara
KSS, 5, 3, 159.1 vandyāstrijagato 'pyetā yāḥ kṛśodari dhenavaḥ /
Sūryaśatakaṭīkā
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 10, 8.3 duhyante gāvo vṛṣaṇa iha dhenavo dasrā madanti kāravaḥ /