Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10128
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
asāvi soma indra te śaviṣṭha dhṛṣṇav ā gahi / (1.1) Par.?
su
3. sg., Aor. pass.
root
soma
n.s.m.
indra
v.s.m.
tvad
d.s.a.
ā
indecl.
gam.
2. sg., Aor. imp.
root
ā tvā pṛṇaktv indriyaṃ rajaḥ sūryo na raśmibhiḥ // (1.2) Par.?
ā
indecl.
tvad
ac.s.a.
pṛc
3. sg., Pre. imp.
root
indriya
n.s.n.
rajas
ac.s.n.
sūrya
n.s.m.
na
indecl.
raśmi.
i.p.m.
indram iddharī vahato 'pratidhṛṣṭaśavasam / (2.1) Par.?
indra
ac.s.m.
id
indecl.
∞ hari
n.d.m.
vah
3. du., Pre. ind.
root
→ stuti (2.2) [obl:goal]
a
indecl.
∞ pratidhṛṣ
PPP, comp.
∞ śavas
ac.s.m.
ṛṣīṇāṃ ca stutīr upa yajñaṃ ca mānuṣāṇām // (2.2) Par.?
ṛṣi
g.p.m.
ca
indecl.
stuti
ac.p.f.
← vah (2.1) [obl]
upa
indecl.
yajña
ac.s.m.
ca
indecl.
mānuṣa.
g.p.m.
ā tiṣṭha vṛtrahan rathaṃ yuktā te brahmaṇā harī / (3.1) Par.?
ā
indecl.
sthā
2. sg., Pre. imp.
root
ratha.
ac.s.m.
yuj
PPP, n.d.m.
root
tvad
d.s.a.
brahman
i.s.n.
hari.
n.d.m.
arvācīnaṃ su te mano grāvā kṛṇotu vagnunā // (3.2) Par.?
arvācīna
ac.s.n.
su
indecl.
tvad
g.s.a.
manas
ac.s.n.
grāvan
n.s.m.
kṛ
3. sg., Pre. imp.
root
vagnu.
i.s.m.
imam indra sutam piba jyeṣṭham amartyam madam / (4.1) Par.?
śukrasya tvābhy akṣaran dhārā ṛtasya sādane // (4.2) Par.?
indrāya nūnam arcatokthāni ca bravītana / (5.1) Par.?
sutā amatsur indavo jyeṣṭhaṃ namasyatā sahaḥ // (5.2) Par.?
nakiṣ ṭvad rathītaro harī yad indra yacchase / (6.1) Par.?
nakiṣ ṭvānu majmanā nakiḥ svaśva ānaśe // (6.2) Par.?
ya eka id vidayate vasu martāya dāśuṣe / (7.1) Par.?
īśāno apratiṣkuta indro aṅga // (7.2) Par.?
kadā martam arādhasam padā kṣumpam iva sphurat / (8.1) Par.?
kadā naḥ śuśravad gira indro aṅga // (8.2) Par.?
yaś ciddhi tvā bahubhya ā sutāvāṁ āvivāsati / (9.1) Par.?
ugraṃ tat patyate śava indro aṅga // (9.2) Par.?
svādor itthā viṣūvato madhvaḥ pibanti gauryaḥ / (10.1) Par.?
yā indreṇa sayāvarīr vṛṣṇā madanti śobhase vasvīr anu svarājyam // (10.2) Par.?
tā asya pṛśanāyuvaḥ somaṃ śrīṇanti pṛśnayaḥ / (11.1) Par.?
priyā indrasya dhenavo vajraṃ hinvanti sāyakaṃ vasvīr anu svarājyam // (11.2) Par.?
tā asya namasā sahaḥ saparyanti pracetasaḥ / (12.1) Par.?
vratāny asya saścire purūṇi pūrvacittaye vasvīr anu svarājyam // (12.2) Par.?
indro dadhīco asthabhir vṛtrāṇy apratiṣkutaḥ / (13.1) Par.?
jaghāna navatīr nava // (13.2) Par.?
icchann aśvasya yacchiraḥ parvateṣv apaśritam / (14.1) Par.?
tad vidaccharyaṇāvati // (14.2) Par.?
atrāha gor amanvata nāma tvaṣṭur apīcyam / (15.1) Par.?
itthā candramaso gṛhe // (15.2) Par.?
ko adya yuṅkte dhuri gā ṛtasya śimīvato bhāmino durhṛṇāyūn / (16.1) Par.?
āsanniṣūn hṛtsvaso mayobhūn ya eṣām bhṛtyām ṛṇadhat sa jīvāt // (16.2) Par.?
ka īṣate tujyate ko bibhāya ko maṃsate santam indraṃ ko anti / (17.1) Par.?
kas tokāya ka ibhāyota rāye 'dhi bravat tanve ko janāya // (17.2) Par.?
ko agnim īṭṭe haviṣā ghṛtena srucā yajātā ṛtubhir dhruvebhiḥ / (18.1) Par.?
kasmai devā ā vahān āśu homa ko maṃsate vītihotraḥ sudevaḥ // (18.2) Par.?
tvam aṅga pra śaṃsiṣo devaḥ śaviṣṭha martyam / (19.1) Par.?
na tvad anyo maghavann asti marḍitendra bravīmi te vacaḥ // (19.2) Par.?
mā te rādhāṃsi mā ta ūtayo vaso 'smān kadācanā dabhan / (20.1) Par.?
viśvā ca na upamimīhi mānuṣa vasūni carṣaṇibhya ā // (20.2) Par.?
Duration=0.10380578041077 secs.