Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 63.25 grahanakṣatratārāṇāṃ pramāṇaṃ ca yugaiḥ saha /
MBh, 1, 8, 13.2 vivāhaṃ sthāpayitvāgre nakṣatre bhagadaivate //
MBh, 1, 60, 15.3 sarvā nakṣatrayoginyo lokayātrāvidhau sthitāḥ //
MBh, 1, 65, 34.1 ati nakṣatravaṃśāṃśca kruddho nakṣatrasaṃpadā /
MBh, 1, 65, 34.1 ati nakṣatravaṃśāṃśca kruddho nakṣatrasaṃpadā /
MBh, 1, 65, 34.2 prati śravaṇapūrvāṇi nakṣatrāṇi sasarja yaḥ /
MBh, 1, 77, 24.7 puṇye nakṣatrasaṃyoge muhūrte dvijapūjite //
MBh, 1, 78, 1.4 tasmin nakṣatrasaṃyoge śukle puṇyarkṣagendunā /
MBh, 1, 103, 14.5 tato vivāhaṃ cakre 'syā nakṣatre sarvasaṃmate /
MBh, 1, 124, 9.1 tasyāṃ bhūmau baliṃ cakre tithau nakṣatrapūjite /
MBh, 1, 133, 23.1 caran mārgān vijānāti nakṣatrair vindate diśaḥ /
MBh, 1, 137, 18.1 vijñāya niśi panthānaṃ nakṣatrair dakṣiṇāmukhāḥ /
MBh, 1, 199, 22.15 karaṇena muhūrtena nakṣatreṇa tithau śubhe /
MBh, 1, 200, 9.3 tathā nakṣatrajuṣṭena suparṇacaritena ca /
MBh, 1, 202, 26.1 candrādityau grahāstārā nakṣatrāṇi divaukasaḥ /
MBh, 1, 212, 1.260 nakṣatrāṇāṃ tathā hastastṛtīyā ca tithiṣvapi /
MBh, 1, 213, 78.1 tatastvajījanat kṛṣṇā nakṣatre vahnidaivate /
MBh, 2, 2, 13.1 tithāvatha ca nakṣatre muhūrte ca guṇānvite /
MBh, 2, 11, 17.1 candramāḥ saha nakṣatrair ādityaśca gabhastimān /
MBh, 2, 23, 4.2 tithāvatha muhūrte ca nakṣatre ca tathā śive //
MBh, 2, 33, 8.2 ābabhāse samākīrṇā nakṣatrair dyaur ivāmalā //
MBh, 2, 33, 17.2 parayā śuśubhe lakṣmyā nakṣatrāṇām ivoḍurāṭ //
MBh, 2, 35, 25.1 ādityaścandramāścaiva nakṣatrāṇi grahāśca ye /
MBh, 3, 4, 9.1 purohitapurogāś ca tithinakṣatraparvasu /
MBh, 3, 13, 50.2 lokapālāś ca lokāś ca nakṣatrāṇi diśo daśa /
MBh, 3, 44, 12.1 nakṣatramārgaṃ vipulaṃ suravīthīti viśrutam /
MBh, 3, 54, 7.2 mukhāni rājñāṃ śobhante nakṣatrāṇi yathā divi //
MBh, 3, 102, 8.2 sūryācandramasor mārgaṃ nakṣatrāṇāṃ gatiṃ tathā /
MBh, 3, 133, 18.2 kvāsau bandī yāvad enaṃ sametya nakṣatrāṇīva savitā nāśayāmi //
MBh, 3, 160, 27.2 tathaiva bhagavān somo nakṣatraiḥ saha gacchati //
MBh, 3, 179, 11.1 vimalākāśanakṣatrā śarat teṣāṃ śivābhavat /
MBh, 3, 179, 12.2 grahanakṣatrasaṃghaiś ca somena ca virājitāḥ //
MBh, 3, 188, 74.1 diśaḥ prajvalitāḥ sarvā nakṣatrāṇi calāni ca /
MBh, 3, 188, 88.1 kālavarṣī ca parjanyo nakṣatrāṇi śubhāni ca /
MBh, 3, 200, 21.1 bahavaḥ sampradṛśyante tulyanakṣatramaṅgalāḥ /
MBh, 3, 219, 9.1 tatra mūḍho 'smi bhadraṃ te nakṣatraṃ gaganāccyutam /
MBh, 3, 219, 11.2 nakṣatraṃ śakaṭākāraṃ bhāti tad vahnidaivatam //
MBh, 3, 221, 17.1 nakṣatrāṇi grahāś caiva devānāṃ śiśavaś ca ye /
MBh, 3, 221, 30.1 jajvāla khaṃ sanakṣatraṃ pramūḍhaṃ bhuvanaṃ bhṛśam /
MBh, 3, 226, 10.2 kurubhis tvaṃ vṛto rājan bhāsi nakṣatrarāḍ iva //
MBh, 3, 262, 36.1 prapated dyauḥ sanakṣatrā pṛthivī śakalībhavet /
MBh, 3, 266, 2.2 grahanakṣatratārābhir anuyātam amitrahā //
MBh, 3, 267, 14.2 tithau praśaste nakṣatre muhūrte cābhipūjite //
MBh, 3, 275, 65.1 tatastaṃ vaiṣṇave śūraṃ nakṣatre 'bhimate 'hani /
MBh, 4, 2, 19.3 grahāṇām iva vai sūryo nakṣatrāṇāṃ niśākaraḥ /
MBh, 4, 47, 1.3 ardhamāsāśca māsāśca nakṣatrāṇi grahāstathā //
MBh, 5, 29, 9.1 māsārdhamāsān atha nakṣatrayogān atandritaścandramā abhyupaiti /
MBh, 5, 29, 14.1 nakṣatrāṇi karmaṇāmutra bhānti rudrādityā vasavo 'thāpi viśve /
MBh, 5, 34, 52.2 tair ayaṃ tāpyate loko nakṣatrāṇi grahair iva //
MBh, 5, 47, 92.2 sāṃvatsarā jyotiṣi cāpi yuktā nakṣatrayogeṣu ca niścayajñāḥ //
MBh, 5, 80, 48.2 dyauḥ patecca sanakṣatrā na me moghaṃ vaco bhavet //
MBh, 5, 92, 1.3 śivā nakṣatrasampannā sā vyatīyāya śarvarī //
MBh, 5, 138, 27.1 sa tvaṃ parivṛtaḥ pārthair nakṣatrair iva candramāḥ /
MBh, 5, 141, 7.1 prājāpatyaṃ hi nakṣatraṃ grahastīkṣṇo mahādyutiḥ /
MBh, 6, 2, 22.1 jvalitārkendunakṣatraṃ nirviśeṣadinakṣapam /
MBh, 6, 3, 14.1 bhāgyaṃ nakṣatram ākramya sūryaputreṇa pīḍyate /
MBh, 6, 3, 15.2 aindraṃ tejasvi nakṣatraṃ jyeṣṭhām ākramya tiṣṭhati //
MBh, 6, 3, 26.1 kṛttikāsu grahastīvro nakṣatre prathame jvalan /
MBh, 6, 3, 27.1 triṣu pūrveṣu sarveṣu nakṣatreṣu viśāṃ pate /
MBh, 6, 7, 14.2 candramāśca sanakṣatro vāyuścaiva pradakṣiṇam //
MBh, 6, 9, 11.2 candramāśca sanakṣatro jyotir bhūta ivāvṛtaḥ //
MBh, 6, 12, 16.2 revatī divi nakṣatraṃ pitāmahakṛto vidhiḥ //
MBh, 6, BhaGī 10, 21.2 marīcirmarutāmasmi nakṣatrāṇāmahaṃ śaśī //
MBh, 6, 50, 25.2 nakṣatrair ardhacandraiśca śātakumbhamayaiścitam //
MBh, 6, 67, 27.2 nakṣatravimalābhāni śastrāṇi bharatarṣabha //
MBh, 6, 71, 26.2 śuśubhe pāṇḍavī senā nakṣatrair iva śarvarī //
MBh, 6, 92, 75.2 grahanakṣatraśabalā dyaur ivāsīd vasuṃdharā //
MBh, 7, 1, 24.2 dyaur ivāpetanakṣatrā hīnaṃ kham iva vāyunā //
MBh, 7, 5, 27.1 nakṣatrāṇām iva śaśī ditijānām ivośanāḥ /
MBh, 7, 12, 10.1 prapated dyauḥ sanakṣatrā pṛthivī śakalībhavet /
MBh, 7, 15, 52.2 citre rathe pāṇḍusuto babhāse nakṣatracitre viyatīva candraḥ //
MBh, 7, 48, 22.2 dyaur yathā pūrṇacandreṇa nakṣatragaṇamālinī //
MBh, 7, 57, 33.1 grahanakṣatrasomānāṃ sūryāgnyośca samatviṣam /
MBh, 7, 126, 39.2 muṣṇan kṣatriyatejāṃsi nakṣatrāṇām ivāṃśumān //
MBh, 7, 129, 24.2 dyaur ivāsīt sanakṣatrā rajanyāṃ bharatarṣabha //
MBh, 7, 146, 8.2 babhūva dharaṇī pūrṇā nakṣatrair dyaur iva prabho //
MBh, 7, 154, 57.2 ūrdhvaṃ yayau dīpyamānā niśāyāṃ nakṣatrāṇām antarāṇyāviśantī //
MBh, 7, 165, 56.1 droṇastu divam āsthāya nakṣatrapatham āviśat /
MBh, 8, 2, 5.2 adṛśyanta mahārāja nakṣatrāṇi yathā divi //
MBh, 8, 12, 48.2 nakṣatram abhito vyomni śukrāṅgirasayor iva //
MBh, 8, 14, 50.1 candranakṣatrabhāsaiś ca vadanaiś cārukuṇḍalaiḥ /
MBh, 8, 24, 73.2 grahanakṣatratārābhiś carma citraṃ nabhastalam //
MBh, 8, 24, 103.2 nakṣatravaṃśo 'nugato varūthe yasmin yoddhā sārathinābhirakṣyaḥ //
MBh, 8, 32, 29.2 sārkendugrahanakṣatrā dyauś ca vyaktaṃ vyaghūrṇata //
MBh, 8, 51, 48.2 hīnā sūryendunakṣatrair dyaur ivābhāti bhāratī //
MBh, 8, 55, 33.2 śuśubhe bharataśreṣṭha nakṣatrair iva candramāḥ //
MBh, 8, 63, 32.1 dyaur āsīt karṇato vyagrā sanakṣatrā viśāṃ pate /
MBh, 9, 31, 17.2 nakṣatrāṇīva sarvāṇi savitā rātrisaṃkṣaye /
MBh, 9, 33, 17.2 divīva nakṣatragaṇaiḥ parikīrṇo niśākaraḥ //
MBh, 9, 34, 12.3 maitre nakṣatrayoge sma sahitaḥ sarvayādavaiḥ //
MBh, 9, 34, 41.1 nakṣatrayoganiratāḥ saṃkhyānārthaṃ ca bhārata /
MBh, 9, 34, 44.2 tato 'sya kupitānyāsannakṣatrāṇi mahātmanaḥ //
MBh, 9, 54, 42.2 nakṣatrair iva sampūrṇo vṛto niśi niśākaraḥ //
MBh, 10, 1, 25.1 grahanakṣatratārābhiḥ prakīrṇābhir alaṃkṛtam /
MBh, 10, 7, 38.2 sārkendugrahanakṣatrāṃ dyāṃ kuryur ye mahītale //
MBh, 10, 18, 10.2 vyabhramac cāpi saṃvignaṃ divi nakṣatramaṇḍalam //
MBh, 12, 38, 30.1 sa taiḥ parivṛto rājā nakṣatrair iva candramāḥ /
MBh, 12, 53, 26.1 sa taiḥ parivṛto rājā nakṣatrair iva candramāḥ /
MBh, 12, 59, 81.1 tīrthavaṃśaśca vaṃśaśca nakṣatrāṇāṃ yudhiṣṭhira /
MBh, 12, 77, 8.1 āhvāyakā devalakā nakṣatragrāmayājakāḥ /
MBh, 12, 88, 10.2 uccaiḥsthāne ghorarūpo nakṣatrāṇām iva grahaḥ /
MBh, 12, 91, 35.1 nakṣatrāṇyupatiṣṭhanti grahā ghorāstathāpare /
MBh, 12, 101, 23.1 evaṃ saṃcintya yo yāti tithinakṣatrapūjitaḥ /
MBh, 12, 122, 31.2 tejasāṃ bhāskaraṃ cakre nakṣatrāṇāṃ niśākaram //
MBh, 12, 124, 36.2 svajātyān adhitiṣṭhāmi nakṣatrāṇīva candramāḥ //
MBh, 12, 160, 14.1 nabhaḥ sacandratāraṃ ca nakṣatrāṇi grahāṃstathā /
MBh, 12, 160, 80.1 kṛttikāścāsya nakṣatram aser agniśca daivatam /
MBh, 12, 165, 13.2 vyarājanta mahārāja nakṣatrapatayo yathā //
MBh, 12, 173, 43.2 uta jātāḥ sunakṣatre sutīrthāḥ sumuhūrtajāḥ //
MBh, 12, 173, 44.1 nakṣatreṣvāsureṣvanye dustīrthā durmuhūrtajāḥ /
MBh, 12, 194, 8.1 ṛksāmasaṃghāṃśca yajūṃṣi cāhaṃ chandāṃsi nakṣatragatiṃ niruktam /
MBh, 12, 196, 23.1 yathā candro hyamāvāsyāṃ nakṣatrair yujyate gataḥ /
MBh, 12, 221, 14.1 nakṣatrakalpābharaṇāṃ tārābhaktisamasrajam /
MBh, 12, 262, 23.1 nakṣatrāṇīva dhiṣṇyeṣu bahavastārakāgaṇāḥ /
MBh, 12, 271, 23.2 nakṣatracakraṃ netrābhyāṃ pādayor bhūśca dānava //
MBh, 12, 286, 23.2 nakṣatre ca muhūrte ca puṇye rājan sa puṇyakṛt //
MBh, 12, 290, 36.2 tārāṇāṃ patanaṃ dṛṣṭvā nakṣatrāṇāṃ ca paryayam //
MBh, 12, 322, 39.2 sarve ca nakṣatragaṇā yacca bhūtābhiśabditam //
MBh, 12, 329, 45.3 tāsu tulyāsu nakṣatrākhyāṃ gatāsu somo rohiṇyām abhyadhikāṃ prītim akarot /
MBh, 12, 335, 45.1 tasya mūrdhā samabhavad dyauḥ sanakṣatratārakā /
MBh, 13, 11, 14.2 vasāmi phullāsu ca padminīṣu nakṣatravīthīṣu ca śāradīṣu //
MBh, 13, 14, 156.1 parvatānāṃ mahāmerur nakṣatrāṇāṃ ca candramāḥ /
MBh, 13, 15, 18.1 pṛthivī cāntarikṣaṃ ca nakṣatrāṇi grahāstathā /
MBh, 13, 16, 52.1 candrādityau sanakṣatrau sagrahau saha vāyunā /
MBh, 13, 17, 36.2 sahasrākṣo virūpākṣaḥ somo nakṣatrasādhakaḥ //
MBh, 13, 17, 57.1 nakṣatravigrahavidhir guṇavṛddhir layo 'gamaḥ /
MBh, 13, 22, 17.2 nakṣatratithisaṃyoge pātraṃ hi paramaṃ bhavān //
MBh, 13, 36, 9.2 svajātyān adhitiṣṭhāmi nakṣatrāṇīva candramāḥ //
MBh, 13, 63, 1.3 nakṣatrayogasyedānīṃ dānakalpaṃ bravīhi me //
MBh, 13, 63, 7.1 dogdhrīṃ dattvā savatsāṃ tu nakṣatre somadaivate /
MBh, 13, 63, 36.2 ityeṣa lakṣaṇoddeśaḥ prokto nakṣatrayogataḥ /
MBh, 13, 86, 16.2 āpo vāyur nabhaścandro nakṣatrāṇi grahā raviḥ //
MBh, 13, 89, 1.3 tāni me śṛṇu kāmyāni nakṣatreṣu pṛthak pṛthak //
MBh, 13, 89, 12.2 nakṣatre vāruṇe kurvan bhiṣaksiddhim avāpnuyāt //
MBh, 13, 90, 10.3 kuśīlavo devalako nakṣatrair yaśca jīvati //
MBh, 13, 107, 31.2 sūryācandramasau caiva nakṣatrāṇi ca sarvaśaḥ //
MBh, 13, 107, 62.1 na brāhmaṇān parivadennakṣatrāṇi na nirdiśet /
MBh, 13, 107, 119.2 nakṣatre na ca kurvīta yasmiñjāto bhavennaraḥ /
MBh, 13, 143, 31.1 candrādityau grahanakṣatratārāḥ sarvāṇi darśānyatha paurṇamāsyaḥ /
MBh, 13, 143, 31.2 nakṣatrayogā ṛtavaśca pārtha viṣvaksenāt sarvam etat prasūtam //
MBh, 13, 145, 39.2 nakṣatrāṇi diśaścaiva pradiśo 'tha grahāstathā /
MBh, 13, 151, 13.1 nakṣatrāṇy ṛtavaścaiva māsāḥ saṃdhyāḥ savatsarāḥ /
MBh, 13, 151, 28.1 viśvedevā nabhaścaiva nakṣatrāṇi grahāstathā /
MBh, 14, 43, 6.1 sūryo grahāṇām adhipo nakṣatrāṇāṃ ca candramāḥ /
MBh, 14, 50, 7.2 candrasūryaprabhālokaṃ grahanakṣatramaṇḍitam //
MBh, 14, 56, 25.2 naktaṃ nakṣatratārāṇāṃ prabhām ākṣipya vartate //
MBh, 14, 62, 17.2 senām ājñāpayāmāsur nakṣatre 'hani ca dhruve //
MBh, 14, 63, 12.1 asmin kārye dvijaśreṣṭhā nakṣatre divase śubhe /
MBh, 14, 63, 15.1 adyaiva nakṣatram ahaśca puṇyaṃ yatāmahe śreṣṭhatamaṃ kriyāsu /
MBh, 14, 86, 4.2 iṣṭaṃ gṛhītvā nakṣatraṃ dharmarājo yudhiṣṭhiraḥ //
MBh, 15, 34, 1.3 śivā nakṣatrasampannā sā vyatīyāya bhārata //
MBh, 16, 3, 14.1 parasparaṃ ca nakṣatraṃ hanyamānaṃ punaḥ punaḥ /