Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Taittirīyopaniṣad
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Garuḍapurāṇa
Nibandhasaṃgraha
Rasārṇava
Skandapurāṇa
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra

Aitareyabrāhmaṇa
AB, 4, 25, 10.0 ūrdhvo vai prathamas tryahas tiryaṅ madhyamo 'rvāṅ uttamaḥ sa yad ūrdhvaḥ prathamas tryahas tasmād ayam agnir ūrdhva uddīpyata ūrdhvā hy etasya dig yat tiryaṅ madhyamas tasmād ayaṃ vāyus tiryaṅ pavate tiraścīr āpo vahanti tiraścī hy etasya dig yad arvāṅ uttamas tasmād asāv arvāṅ tapaty arvāṅ varṣaty arvāñci nakṣatrāṇy arvācī hy etasya dik samyañco vā ime lokāḥ samyañca ete tryahāḥ //
Atharvaveda (Śaunaka)
AVŚ, 6, 128, 1.1 śakadhūmaṃ nakṣatrāṇi yad rājānam akurvata /
AVŚ, 9, 7, 15.0 viśvavyacās carmauṣadhayo lomāni nakṣatrāṇi rūpam //
AVŚ, 13, 4, 28.0 tasyāmū sarvā nakṣatrā vaśe candramasā saha //
AVŚ, 15, 6, 2.2 tam ṛtaṃ ca satyaṃ ca sūryaś ca candraś ca nakṣatrāṇi cānuvyacalan /
AVŚ, 15, 17, 4.0 yo 'sya caturtho vyānas tāni nakṣatrāṇi //
Baudhāyanadharmasūtra
BaudhDhS, 3, 2, 8.2 pṛthivī cāntarikṣaṃ ca dyaur nakṣatrāṇi yā diśaḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 20.1 rohiṇī mṛgaśīrṣam uttare phalgunī svātīti vivāhasya nakṣatrāṇi //
BaudhGS, 1, 1, 22.1 yāni cānyāni puṇyoktāni nakṣatrāṇi teṣu pūrvedyur evarddhipūrteṣu yugmān brāhmaṇān bhojayet //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 6, 3.0 uktāny ṛtunakṣatrāṇy uktam ātmanaḥ puraścaraṇam //
Bhāradvājagṛhyasūtra
BhārGS, 2, 18, 2.0 atha nakṣatrāṇi tiṣya uttare phalgunī hastaścitrā svāti viśākhe iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 1, 1.3 dyauḥ pṛṣṭham antarikṣam udaraṃ pṛthivī pājasyaṃ diśaḥ pārśve avāntaradiśaḥ parśava ṛtavo 'ṅgāni māsāś cārdhamāsāś ca parvāṇy ahorātrāṇi pratiṣṭhā nakṣatrāṇy asthīni nabho māṃsāni /
BĀU, 3, 9, 3.2 agniś ca pṛthivī ca vāyuś cāntarikṣaṃ cādityaś ca dyauḥ ca candramāś ca nakṣatrāṇi caite vasavaḥ /
BĀU, 6, 2, 11.6 nakṣatrāṇi viṣphuliṅgāḥ /
Chāndogyopaniṣad
ChU, 1, 6, 4.1 nakṣatrāny evark /
ChU, 1, 6, 4.5 nakṣatrāṇy eva sā /
ChU, 2, 20, 1.4 nakṣatrāṇi pratihāraḥ /
ChU, 2, 21, 1.4 nakṣatrāṇi vayāṃsi marīcayaḥ sa pratihāraḥ /
ChU, 4, 12, 1.1 atha ha enam anvāhāryapacano 'nuśaśāsa āpo diśo nakṣatrāṇi candramā iti /
ChU, 5, 4, 1.6 nakṣatrāṇi visphuliṅgāḥ //
ChU, 7, 12, 1.2 ākāśe vai sūryācandramasāv ubhau vidyun nakṣatrāṇy agniḥ /
ChU, 8, 1, 3.3 ubhāv agniś ca vāyuś ca sūryācandramasāv ubhau vidyun nakṣatrāṇi /
Gopathabrāhmaṇa
GB, 1, 1, 33, 13.0 candramā eva savitā nakṣatrāṇi sāvitrī //
GB, 1, 1, 33, 14.0 yatra hy eva candramās tan nakṣatrāṇi yatra vai nakṣatrāṇi tac candramā iti //
GB, 1, 1, 33, 14.0 yatra hy eva candramās tan nakṣatrāṇi yatra vai nakṣatrāṇi tac candramā iti //
GB, 2, 1, 8, 1.0 ye vā iha yajñair ārdhnuvaṃs teṣām etāni jyotīṃṣi yāny amūni nakṣatrāṇi //
GB, 2, 1, 8, 4.0 ye vā aniṣṭvā darśapūrṇamāsābhyāṃ somena yajante teṣām etāni jyotīṃṣi yāny amūni nakṣatrāṇi patantīva //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 19, 2.8 candramā nakṣatrāṇi pitara etan nidhanam //
JUB, 1, 34, 11.2 etā ha vai devatā viśvā āśāḥ pratirakṣanti candramā nakṣatrāṇīti /
JUB, 3, 1, 6.1 astaṃ nakṣatrāṇi yanti /
JUB, 4, 27, 13.4 nakṣatrāṇi sāvitrī //
JUB, 4, 27, 14.1 sa yatra candras tan nakṣatrāṇi yatra vā nakṣatrāṇi tac candraḥ /
JUB, 4, 27, 14.1 sa yatra candras tan nakṣatrāṇi yatra vā nakṣatrāṇi tac candraḥ /
Jaiminīyabrāhmaṇa
JB, 1, 45, 2.0 tasya rātriḥ samid ahar jyotī raśmayo dhūmo nakṣatrāṇi viṣphuliṅgāś candramā aṅgārāḥ //
JB, 1, 276, 18.0 parāṅ āditya eti parāṅ candramāḥ parāñci nakṣatrāṇi parāṅ agnir dahann eti //
JB, 1, 296, 14.0 atha yasmād bṛhataḥ stobhena pariṣṭubhyau ho ity arvāṅ prastauti tasmād asāv arvāṅ loko 'rvāṅ asāv ādityas tapaty arvāṅ candramā arvāñci nakṣatrāṇy arvācī vṛṣṭir eti sarvam evārvāk //
Kauśikasūtra
KauśS, 13, 36, 1.1 atha yatraitannakṣatrāṇi patāpatānīva bhavanti tatra juhuyāt //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 6, 39.0 te vā ete yan nakṣatrāṇi //
MS, 2, 8, 3, 2.31 nakṣatrāṇi chandaḥ /
MS, 2, 11, 5, 36.0 nakṣatrāṇi ca mā indraś ca me //
MS, 2, 12, 2, 10.0 tasya nakṣatrāṇy apsaraso bekurayo nāma //
MS, 2, 13, 15, 10.0 nakṣatrāṇyasi janmanā vaśā //
MS, 3, 1, 8, 22.0 nakṣatrāṇi vai janayo 'chinnapatrā devīr viśvadevyavatīḥ //
Taittirīyasaṃhitā
TS, 5, 4, 1, 30.0 sukṛtāṃ vā etāni jyotīṃṣi yan nakṣatrāṇi //
TS, 5, 4, 1, 38.0 tasmāt prācīnāni ca pratīcīnāni ca nakṣatrāṇy āvartante //
Taittirīyopaniṣad
TU, 1, 7, 1.1 pṛthivyantarikṣaṃ dyaurdiśo 'vāntaradiśā agnirvāyurādityaścandramā nakṣatrāṇy āpa oṣadhayo vanaspataya ākāśa ātmetyadhibhūtam /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 7, 3.0 śivā ṛtavaḥ santu śivāni nakṣatrāṇi bhavantu sarvakarmasamṛddhirastu sarvadhanadhānyasampūrṇam astv ity ekaikam uktavantaḥ prativacanam //
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
VaikhGS, 2, 5, 1.0 proṣṭhapadahastāv aśvinyanūrādhāpūrvottarapunarvasū mṛgaśiro vā yāvanti puṃnāmāni nakṣatrāṇi tatrāgner vāyavyām upavītājinamekhalāhatavastradaṇḍaśarāvāśmasamiddarbhādisambhārān darbheṣu saṃbhṛtya saṃ ca tve jagmuriti prokṣayati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 14, 19.5 nakṣatrāṇi chandaḥ /
Āpastambagṛhyasūtra
ĀpGS, 2, 13.1 sarvāṇi puṇyoktāni nakṣatrāṇi //
Āpastambaśrautasūtra
ĀpŚS, 16, 32, 4.3 dyaur vaśā stanayitnur garbho nakṣatrāṇi jarāyu sūryo vatso vṛṣṭiḥ pīyūṣaḥ /
Śatapathabrāhmaṇa
ŚBM, 2, 1, 2, 2.1 ekaṃ dve trīṇi catvārīti vā anyāni nakṣatrāṇi /
ŚBM, 2, 1, 2, 3.2 sarvāṇi ha vā anyāni nakṣatrāṇi prācyai diśaś cyavante /
ŚBM, 6, 1, 2, 4.2 bhūya eva syāt prajāyeteti sa ādityena divam mithunaṃ samabhavat tata āṇḍaṃ samavartata tadabhyamṛśad reto bibhṛhīti tataś candramā asṛjyataiṣa vai reto 'tha yadaśru saṃkṣaritam āsīt tāni nakṣatrāṇyabhavann atha yaḥ kapāle raso lipta āsīttā avāntaradiśo 'bhavann atha yat kapālamāsīt tā diśo 'bhavan //
ŚBM, 6, 5, 4, 8.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpacantūkha iti janayo haitāmagre 'chinnapatrā devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpecus tābhirevaināmetatpacati tāni ha tāni nakṣatrāṇyeva nakṣatrāṇi vai janayo ye hi janāḥ puṇyakṛtaḥ svargaṃ lokaṃ yanti teṣāmetāni jyotīṃṣi nakṣatrair evainām etat pacati //
ŚBM, 6, 5, 4, 8.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpacantūkha iti janayo haitāmagre 'chinnapatrā devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpecus tābhirevaināmetatpacati tāni ha tāni nakṣatrāṇyeva nakṣatrāṇi vai janayo ye hi janāḥ puṇyakṛtaḥ svargaṃ lokaṃ yanti teṣāmetāni jyotīṃṣi nakṣatrair evainām etat pacati //
ŚBM, 10, 4, 4, 2.2 tad yāni tāni jyotīṃṣy etāni tāni nakṣatrāṇi /
ŚBM, 10, 4, 4, 2.3 yāvanty etāni nakṣatrāṇi tāvanto lomagartāḥ /
ŚBM, 10, 5, 4, 3.7 nakṣatrāṇi purīṣam /
ŚBM, 10, 5, 4, 5.1 nakṣatrāṇi ha tv evaiṣo 'gniś citaḥ /
ŚBM, 10, 5, 4, 5.2 tāni vā etāni saptaviṃśatir nakṣatrāṇi /
ŚBM, 10, 5, 4, 5.15 atha yan nakṣatrāṇīty ākhyāyate tal lokampṛṇā /
ŚBM, 10, 5, 4, 5.16 tad vā etat sarvaṃ nakṣatrāṇīty evākhyāyate /
ŚBM, 10, 5, 4, 17.3 nakṣatrāṇi samidhaḥ /
ŚBM, 10, 6, 2, 11.1 prāṇena vā agnir dīpyate agninā vāyur vāyunāditya ādityena candramāś candramasā nakṣatrāṇi nakṣatrair vidyut /
ŚBM, 10, 6, 4, 1.2 saṃvatsara ātmāśvasya medhyasya dyauṣ pṛṣṭham antarikṣam udaram pṛthivī pājasyaṃ diśaḥ pārśve avāntaradiśaḥ parśava ṛtavo 'ṅgāni māsāś cārdhamāsāś ca parvāṇy ahorātrāṇi pratiṣṭhā nakṣatrāṇy asthīni nabho māṃsāny ūvadhyaṃ sikatāḥ sindhavo gudā yakṛc ca klomānaś ca parvatā oṣadhayaś ca vanaspatayaś ca lomāny udyan pūrvārdho nimlocan jaghanārdhaḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 9, 3.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu somaḥ brahmā vedāḥ devāḥ ṛṣayaḥ sarvāṇi ca chandāṃsi oṃkāraḥ vaṣaṭkāraḥ mahāvyāhṛtayaḥ sāvitrī yajñāḥ dyāvāpṛthivī nakṣatrāṇi antarikṣam ahorātrāṇi saṃkhyāḥ saṃdhyāḥ samudrāḥ nadyaḥ girayaḥ kṣetrauṣadhivanaspatigandharvāpsarasaḥ nāgāḥ vayāṃsi siddhāḥ sādhyāḥ viprāḥ yakṣāḥ rakṣāṃsi bhūtāny evamantāni tṛpyantu śrutiṃ tarpayāmi smṛtiṃ tarpayāmi dhṛtiṃ tarpayāmi ratiṃ tarpayāmi gatiṃ tarpayāmi matiṃ tarpayāmi śraddhāmedhe dhāraṇāṃ ca gobrāhmaṇaṃ sthāvarajaṅgamāni sarvabhūtāni tṛpyantv iti yajñopavītī //
ŚāṅkhGS, 4, 19, 5.0 lokato nakṣatrāṇy anvākṛtayaś ca lokato nakṣatrāṇy anvākṛtayaś ca //
ŚāṅkhGS, 4, 19, 5.0 lokato nakṣatrāṇy anvākṛtayaś ca lokato nakṣatrāṇy anvākṛtayaś ca //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 16, 5.0 saptaviṃśatir vai nakṣatrāṇi //
ŚāṅkhĀ, 10, 5, 4.0 nakṣatrāṇi tṛptāni māsāṃs tarpayanti //
Aṣṭasāhasrikā
ASāh, 3, 16.24 tadyathāpi nāma kauśika candramaṇḍalamāgamya sarvā oṣadhīḥ tārā yathābalaṃ yathāsthāmam avabhāsayanti nakṣatrāṇi ca yathābalaṃ yathāsthāmam avabhāsayanti evameva kauśika tathāgatasyārhataṃ samyaksaṃbuddhasya atyayena saddharmasyāntardhāne tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanutpādāt yā kāciddharmacaryā samacaryā asamacaryā kuśalacaryā loke prajñāyate prabhāvyate sarvā sā bodhisattvanirjātā bodhisattvaprabhāvitā bodhisattvopāyakauśalyapravartitā /
Lalitavistara
LalVis, 6, 62.5 kālena ṛtavo nakṣatrāṇi ca parivartante sma /
Mahābhārata
MBh, 1, 202, 26.1 candrādityau grahāstārā nakṣatrāṇi divaukasaḥ /
MBh, 2, 35, 25.1 ādityaścandramāścaiva nakṣatrāṇi grahāśca ye /
MBh, 3, 13, 50.2 lokapālāś ca lokāś ca nakṣatrāṇi diśo daśa /
MBh, 3, 54, 7.2 mukhāni rājñāṃ śobhante nakṣatrāṇi yathā divi //
MBh, 3, 188, 74.1 diśaḥ prajvalitāḥ sarvā nakṣatrāṇi calāni ca /
MBh, 3, 188, 88.1 kālavarṣī ca parjanyo nakṣatrāṇi śubhāni ca /
MBh, 3, 221, 17.1 nakṣatrāṇi grahāś caiva devānāṃ śiśavaś ca ye /
MBh, 4, 47, 1.3 ardhamāsāśca māsāśca nakṣatrāṇi grahāstathā //
MBh, 5, 29, 14.1 nakṣatrāṇi karmaṇāmutra bhānti rudrādityā vasavo 'thāpi viśve /
MBh, 5, 34, 52.2 tair ayaṃ tāpyate loko nakṣatrāṇi grahair iva //
MBh, 8, 2, 5.2 adṛśyanta mahārāja nakṣatrāṇi yathā divi //
MBh, 9, 34, 44.2 tato 'sya kupitānyāsannakṣatrāṇi mahātmanaḥ //
MBh, 12, 262, 23.1 nakṣatrāṇīva dhiṣṇyeṣu bahavastārakāgaṇāḥ /
MBh, 13, 15, 18.1 pṛthivī cāntarikṣaṃ ca nakṣatrāṇi grahāstathā /
MBh, 13, 86, 16.2 āpo vāyur nabhaścandro nakṣatrāṇi grahā raviḥ //
MBh, 13, 145, 39.2 nakṣatrāṇi diśaścaiva pradiśo 'tha grahāstathā /
MBh, 13, 151, 13.1 nakṣatrāṇy ṛtavaścaiva māsāḥ saṃdhyāḥ savatsarāḥ /
MBh, 13, 151, 28.1 viśvedevā nabhaścaiva nakṣatrāṇi grahāstathā /
Manusmṛti
ManuS, 12, 48.2 nakṣatrāṇi ca daityāś ca prathamā sāttvikī gatiḥ //
Rāmāyaṇa
Rām, Bā, 59, 27.2 nakṣatrāṇi ca sarvāṇi māmakāni dhruvāṇy atha //
Rām, Bā, 59, 31.1 nakṣatrāṇi muniśreṣṭha teṣu jyotiḥṣu jājvalan /
Rām, Ay, 22, 5.2 nakṣatrāṇi ca sarvāṇi grahāś ca sahadevatāḥ /
Rām, Ay, 36, 11.1 nakṣatrāṇi gatārcīṃṣi grahāś ca gatatejasaḥ /
Rām, Yu, 31, 10.1 dṛśyante na yathāvacca nakṣatrāṇyabhivartate /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 1, 4.2 nakṣatrāṇi diśo rātrirahaśca tvābhirakṣatu //
Harivaṃśa
HV, 20, 21.2 dadau prācetaso dakṣo nakṣatrāṇīti yā viduḥ //
Kūrmapurāṇa
KūPur, 2, 10, 13.1 na tatra sūryaḥ pravibhātīha candro na nakṣatrāṇi tapano nota vidyut /
Liṅgapurāṇa
LiPur, 1, 61, 12.1 nakṣatrāṇi ca sarvāṇi nakṣatrāṇi viśanti ca /
LiPur, 1, 75, 8.2 devāstasya bhujāḥ sarve nakṣatrāṇi ca bhūṣaṇam //
LiPur, 2, 18, 1.4 aśvinau grahatārāśca nakṣatrāṇi ca khaṃ diśaḥ //
Matsyapurāṇa
MPur, 125, 6.2 bhramantamanusarpanti nakṣatrāṇi ca cakravat //
MPur, 128, 43.1 nakṣatrāṇi ca sarvāṇi nākṣatrāṇyāviśanti ca /
MPur, 161, 14.2 salilaṃ cāntarikṣaṃ ca nakṣatrāṇi diśo daśa //
MPur, 167, 57.2 ahamāpaḥ samudrāśca nakṣatrāṇi diśo daśa //
Suśrutasaṃhitā
Su, Sū., 5, 27.2 nakṣatrāṇi sadā rūpaṃ chāyāṃ pāntu niśāstava //
Viṣṇupurāṇa
ViPur, 1, 4, 23.1 sūryādayo grahāstārā nakṣatrāṇyakhilāni ca /
ViPur, 2, 9, 2.2 bhramantam anu taṃ yānti nakṣatrāṇi ca cakravat //
ViPur, 2, 9, 3.1 sūryācandramasau tārā nakṣatrāṇi grahaiḥ saha /
Garuḍapurāṇa
GarPur, 1, 116, 8.2 nakṣatrāṇi ca yogāśca pūjitāḥ sarvadāyakāḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 10.0 vardhayatīti nakṣatrāṇi vardhayatīti bālaṃ puṣyahastāśvinīśravaṇāni //
Rasārṇava
RArṇ, 18, 216.3 nakṣatrāṇi ca sampūjya ātmānaṃ tatra nikṣipet //
Skandapurāṇa
SkPur, 23, 29.1 tārārūpāṇi sarvāṇi nakṣatrāṇi dhruvastathā /
Haribhaktivilāsa
HBhVil, 1, 147.8 tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 101.5 na santi nakṣatrāṇi /
SDhPS, 5, 102.5 santi nakṣatrāṇi /