Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13477
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athedam agnyādheyam // (1) Par.?
tasya kaḥ karmaṇa upakramo bhavatīti // (2) Par.?
uktāny ṛtunakṣatrāṇy uktam ātmanaḥ puraścaraṇam // (3) Par.?
katham atrānupūrvyaṃ bhavati // (4) Par.?
snānapavanamantraprokṣaṇapuṇyāhavācanāni śraddhām āhūyākūtyā vedanaṃ kṛtvopavyāhṛtyartvijo vṛtvārhayitvā devayajanaṃ yācitvā devayajanam ādāya sphyam ādāyāntareṇa vedyutkarāv uddeśena prapadya jaghanena gārhapatyaṃ tiṣṭhan prācīnaṃ sphyena gārhapatyasyāyatanam uddhanti // (5) Par.?
uddhanyamānam asyā amedhyam apa pāpmānaṃ yajamānasya hantu śivā naḥ santu pradiśaś catasraḥ śaṃ no mātā pṛthivī tokasāteti // (6) Par.?
athainad adbhir avokṣati śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye śaṃ yor abhisravantu na iti // (7) Par.?
evam evānvāhāryapacanasyāyatanam uddhanti // (8) Par.?
evam evāhavanīyasya // (9) Par.?
evam itarayor yadi kariṣyan bhavati // (10) Par.?
athāntareṇa vedyutkarāv uddeśenodaṅṅ upaniṣkramya tāṃ diśaṃ yanti yatrāsya saṃbhārā upakᄆptā bhavanti // (11) Par.?
api vottareṇa śālāyāḥ sarve saṃbhārā upakᄆptā bhavanti // (12) Par.?
api vāntarvedi prācīnaṃ tān mantrānupūrvyam ekaikaṃ saṃbhāram ekaikena yajuṣā saṃbharati // (13) Par.?
vaiśvānarasya rūpam pṛthivyāṃ parisrasā // (14) Par.?
syonam āviśatu na iti sikatāḥ saṃbhṛtya nidadhāti // (15) Par.?
evam evottaramuttaraṃ saṃbhāram uttareṇottareṇa yajuṣā saṃbhṛtya saṃbhṛtyaiva nidadhāti // (16) Par.?
ūṣāś ca sikatāś cākhūtkaraṃ ca valmīkavapāṃ ca sūdaṃ ca varāhavihataṃ ca puṣkaraparṇaṃ ca śarkarāś cety aṣṭau pārthivāḥ // (17) Par.?
athottareṇa yajuṣā ṣaḍḍhiraṇyaśalkān āharati // (18) Par.?
atha vānaspatyābhir vānaspatyāḥ // (19) Par.?
śākhā ārdrāḥ sapalāśāḥ saprārohāḥ prādeśamātrīr apratiśuṣkāgrā āharati // (20) Par.?
api vā yathālābham // (21) Par.?
parṇaṃ dvābhyām // (22) Par.?
citriyasyāśvatthasya tisraḥ samidha ārdrāḥ sapalāśāḥ saprārohāḥ prādeśamātrīr apratiśuṣkāgrā āharati citriyād aśvatthāt saṃbhṛtā bṛhatyaḥ śarīram abhisaṃskṛtā stha / (23.1) Par.?
prajāpatinā yajñamukhena saṃmitās tisras trivṛdbhir mithunāḥ prajātyā iti // (23.2) Par.?
atha muñjakulāyam āharati yā te agna ojasvinī tanūr oṣadhīṣu praviṣṭā / (24.1) Par.?
tāṃ ta iha saṃbharāmīti // (24.2) Par.?
athāsmā araṇī āharaty āśvatthīṃ śamīgarbhīm apy aśamīgarbhīṃ vā caturaṅgulam utsedhāṃ dvādaśāṅgulaṃ vistīrṇāṃ ṣoḍaśāṅgulam āyatām api vā prādeśamātrīṃ sarvataḥ samāṃ caturaṅgulam evotsedhām // (25) Par.?
tasyā uttānāyā anulomam adhastāt pratīcīnapravaṇaṃ prajananaṃ kurvanti // (26) Par.?
tāvatīm evottarāraṇim // (27) Par.?
athaine āharati aśvatthāddhavyavāhāddhi jātām agnes tanūṃ yajñiyāṃ saṃbharāmi / (28.1) Par.?
śāntayoniṃ śamīgarbham agnaye prajanayitave // (28.2) Par.?
yo aśvatthaḥ śamīgarbha āruroha tve sacā // (29) Par.?
taṃ te harāmi brahmaṇā yajñiyaiḥ ketubhiḥ saha iti // (30) Par.?
athaitān susaṃbhṛtān saṃbhārān punar eva saṃbharati / (31.1) Par.?
yaṃ tvā samabharaṃ jātavedo yathā śarīraṃ bhūteṣu nyaktam / (31.2) Par.?
sa saṃbhṛtaḥ sīda śivaḥ prajābhya uruṃ no lokam anuneṣi vidvān iti // (31.3) Par.?
Duration=0.059375047683716 secs.