Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (mythical) interpretation of the agnicayana, agnicayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16455
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatiṃ vai prajāḥ sṛjamānam pāpmā mṛtyur abhiparijaghāna / (1.1) Par.?
sa tapo 'tapyata sahasraṃ saṃvatsarān pāpmānaṃ vijihāsan // (1.2) Par.?
tasya tapas tepānasya ebhyo lomagartebhya ūrdhvāni jyotīṃṣy āyan / (2.1) Par.?
tad yāni tāni jyotīṃṣy etāni tāni nakṣatrāṇi / (2.2) Par.?
yāvanty etāni nakṣatrāṇi tāvanto lomagartāḥ / (2.3) Par.?
yāvanto lomagartās tāvantaḥ sahasrasaṃvatsarasya muhūrtāḥ // (2.4) Par.?
sa sahasratame saṃvatsare sarvo 'tyapavata / (3.1) Par.?
sa yaḥ so 'tyapavatāyam eva sa vāyur yo'yaṃ pavate / (3.2) Par.?
atha yaṃ tam pāpmānam atyapavatedaṃ taccharīram / (3.3) Par.?
ka u tasmai manuṣyo yaḥ sahasrasaṃvatsaram avarundhīta / (3.4) Par.?
vidyayā ha vā evaṃvit sahasrasaṃvatsaram avarunddhe // (3.5) Par.?
sarvā evaitā iṣṭakāḥ sāhasrīr upāsīta / (4.1) Par.?
rātrisahasreṇa rātrisahasreṇaikaikām pariśritaṃ sampannām upāsītāhaḥsahasreṇāhaḥsahasreṇaikaikām aharbhājam ardhamāsasahasreṇārdhamāsasahasreṇaikaikām ardhamāsabhājaṃ māsasahasreṇa māsasahasreṇaikaikāṃ māsabhājam ṛtusahasreṇartusahasreṇaikaikām ṛtubhājaṃ muhūrtasahasreṇa muhūrtasahasreṇaikaikām muhūrtabhājaṃ saṃvatsarasahasreṇa saṃvatsaram / (4.2) Par.?
te ya etam evam agniṃ saṃvatsareṇa sampannaṃ viduḥ sahasratamīṃ hāsya te kalāṃ viduḥ / (4.3) Par.?
atha ya enam evaṃ na viduḥ na hāsya te sahasratamīṃ cana kalāṃ viduḥ / (4.4) Par.?
atha ya evaivaṃ veda yo vaitat karma kurute sa haivaitaṃ sarvaṃ kṛtsnam prājāpatyam agnim āpnoti yam prajāpatir āpnot / (4.5) Par.?
tasmād evaṃvit tapa eva tapyeta / (4.6) Par.?
yad u ha vā evaṃvit tapa tapyata ā maithunāt sarvaṃ hāsya tat svargaṃ lokam abhisaṃbhavati // (4.7) Par.?
tad etad ṛcābhyuktaṃ na mṛṣā śrāntaṃ yad avanti devā iti / (5.1) Par.?
na haivaivaṃ viduṣaḥ kiṃ cana mṛṣā śrāntam bhavati / (5.2) Par.?
tatho hāsyaitat sarvaṃ devā avanti // (5.3) Par.?
Duration=0.070324897766113 secs.