Occurrences

Arthaśāstra
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Liṅgapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Trikāṇḍaśeṣa
Śatakatraya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bījanighaṇṭu
Kathāsaritsāgara
Nāṭyaśāstravivṛti
Rājanighaṇṭu
Śukasaptati
Bhāvaprakāśa
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 1, 12, 9.1 sūdārālikasnāpakasaṃvāhakāstarakakalpakaprasādhakodakaparicārakā rasadāḥ kubjavāmanakirātamūkabadhirajaḍāndhacchadmāno naṭanartakagāyanavādakavāgjīvanakuśīlavāḥ striyaścābhyantaraṃ cāraṃ vidyuḥ //
ArthaŚ, 2, 1, 34.1 naṭanartakagāyanavādakavāgjīvanakuśīlavā na karmavighnaṃ kuryuḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 3, 110.0 pārāśaryaśilālibhyāṃ bhikṣunaṭasūtrayoḥ //
Aṣṭādhyāyī, 4, 3, 129.0 chandogaukthikayājñikabahvṛcanaṭāj ñyaḥ //
Mahābhārata
MBh, 1, 57, 21.8 sūtāśca māgadhāścaiva naṭante naṭanartakaiḥ /
MBh, 1, 157, 16.37 naṭā vaitālikāścaiva nartakāḥ sūtamāgadhāḥ /
MBh, 1, 175, 16.1 naṭā vaitālikāścaiva nartakāḥ sūtamāgadhāḥ /
MBh, 1, 176, 28.2 ratnapradānabahulaḥ śobhito naṭanartakaiḥ //
MBh, 1, 210, 10.2 sahaiva vāsudevena dṛṣṭavān naṭanartakān //
MBh, 2, 4, 6.1 tatra mallā naṭā jhallāḥ sūtā vaitālikāstathā /
MBh, 2, 30, 48.2 kathayantaḥ kathā bahvīḥ paśyanto naṭanartakān //
MBh, 3, 16, 14.1 ānartāś ca tathā sarve naṭanartakagāyanāḥ /
MBh, 4, 67, 27.1 gāyanākhyānaśīlāś ca naṭā vaitālikās tathā /
MBh, 6, 116, 4.1 tūryāṇi gaṇikā vārāstathaiva naṭanartakāḥ /
MBh, 12, 69, 58.1 naṭāśca nartakāścaiva mallā māyāvinastathā /
MBh, 13, 33, 11.2 corāścānye 'nṛtāścānye tathānye naṭanartakāḥ //
MBh, 14, 69, 7.1 tatra mallā naṭā jhallā granthikāḥ saukhaśāyikāḥ /
MBh, 15, 20, 16.2 naṭanartakalāsyāḍhyaṃ bahvannarasadakṣiṇam //
MBh, 16, 4, 14.1 tatastūryaśatākīrṇaṃ naṭanartakasaṃkulam /
Manusmṛti
ManuS, 10, 22.2 naṭaś ca karaṇaś caiva khaso draviḍa eva ca //
ManuS, 12, 45.1 jhallā mallā naṭāś caiva puruṣāḥ śastravṛttayaḥ /
Rāmāyaṇa
Rām, Bā, 12, 7.1 gaṇakāñ śilpinaś caiva tathaiva naṭanartakān /
Rām, Ay, 6, 14.1 naṭanartakasaṃghānāṃ gāyakānāṃ ca gāyatām /
Rām, Ay, 61, 13.1 nārājake janapade prabhūtanaṭanartakāḥ /
Rām, Utt, 56, 3.2 anugacchantu śatrughna tathaiva naṭanartakāḥ //
Rām, Utt, 82, 17.1 antarāpaṇavīthyaśca sarvāṃśca naṭanartakān /
Amarakośa
AKośa, 2, 105.2 maṇḍūkaparṇapattrorṇanaṭakaṭvaṅgaṭuṇṭukāḥ //
Bodhicaryāvatāra
BoCA, 9, 66.1 tadevānyena rūpeṇa naṭavat so 'pyaśāśvataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 30.2 gīyate sma manohāri naṭādyair nṛtyate sma ca //
BKŚS, 12, 64.2 viḍambayann aśāstrajñam ity utkaṭarasaṃ naṭam //
BKŚS, 18, 41.2 asārasya hi jāyante naṭasyātyutkaṭā rasāḥ //
BKŚS, 18, 422.2 sindūrapāṭalitakhaṇḍanaṭair naṭadbhir nagnāṭakair api narendrapatheṣu gītam //
BKŚS, 18, 597.1 ataḥ param aśeṣaiva naṭannaṭapuraḥsarā /
BKŚS, 20, 258.1 rajakadhvajagopālamālākāranaṭastriyaḥ /
BKŚS, 22, 123.2 kā hi nāgarikaṃmanyā hāsyāt naṭabaṭos traset //
BKŚS, 22, 150.2 naṭādiṣu ca nṛtyatsu sārkaṃ tad agamad dinam //
Daśakumāracarita
DKCar, 1, 1, 10.1 viṭanaṭavāranārīparāyaṇo durvinītaḥ kāmapālo janakāgrajanmanoḥ śāsanamatikramya bhuvaṃ babhrāma //
DKCar, 2, 7, 61.0 kṣaṇadāndhakāragandhahastidāraṇaikakesariṇam kanakaśailaśṛṅgaraṅgalāsyalīlānaṭam gaganasāgaraghanataraṅgarājilaṅghanaikanakram kāryākāryasākṣiṇam sahasrārciṣaṃ sahasrākṣadigaṅganāṅgarāgarāgāyitakiraṇajālam raktanīrajāñjalinārādhya nijaniketanaṃ nyaśiśriyam //
Harṣacarita
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Liṅgapurāṇa
LiPur, 1, 98, 127.1 ādhāraḥ sakalādhāraḥ pāṇḍurābho mṛḍo naṭaḥ /
Matsyapurāṇa
MPur, 136, 31.1 nṛtyamānā iva naṭā garjanta iva toyadāḥ /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 57.0 evaṃ prathamāvasthāyāṃ vidhim anuṣṭhāya yadā khalu prāptajñānaḥ prakṣīṇakaluṣaḥ kṛtābhyanujñaśca bhavati tadāvasthāntaraṃ gatvā raṅgavadavasthiteṣu janeṣu madhye naṭavadavasthito vivecya vivecya krāthanādīni kuryāt //
Sāṃkhyakārikā
SāṃKār, 1, 42.2 prakṛter vibhutvayogān naṭavad vyavatiṣṭhate liṅgam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 42.2, 1.15 yathā naṭaḥ paṭāntareṇa praviśya devo bhūtvā nirgacchati punar mānuṣaḥ punar vidūṣaka evaṃ liṅgaṃ nimittanaimittikaprasaṅgenodarāntaḥ praviśya hastī strī pumān bhavati /
Trikāṇḍaśeṣa
TriKŚ, 2, 57.1 śīdhugandho'tha kaṅkellirnaṭaḥ kāntāṅghridohadaḥ /
Śatakatraya
ŚTr, 2, 62.2 cārabhaṭacoraceṭakanaṭaviṭaniṣṭhīvanaśarāvam //
ŚTr, 3, 52.2 jarājīrṇair aṅgair naṭa iva valīmaṇḍitatanūr naraḥ saṃsārānte viśati yamadhānīyavanikām //
ŚTr, 3, 58.1 na naṭā nā viṭā na gāyakā na ca sabhyetaravādacuñcavaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 241.1 naṭaḥ kṛśāśvī śailālī cāraṇastu kuśīlavaḥ /
AbhCint, 2, 241.2 bhrabhrubhrūbhṛparaḥ kuṃso naṭaḥ strīveṣadhārakaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 19.2 na lakṣyase mūḍhadṛśā naṭo nāṭyadharo yathā //
BhāgPur, 1, 11, 21.1 naṭanartakagandharvāḥ sūtamāgadhavandinaḥ /
BhāgPur, 1, 15, 35.1 yathā matsyādirūpāṇi dhatte jahyādyathā naṭaḥ /
BhāgPur, 1, 17, 5.2 naradevo 'si veṣeṇa naṭavat karmaṇādvijaḥ //
BhāgPur, 3, 21, 41.2 mattabarhinaṭāṭopam āhvayanmattakokilam //
Bījanighaṇṭu
BījaN, 1, 62.2 vṛkodaro jaṭo bhīṣmaḥ kṣobhakaḥ khecaro naṭaḥ //
BījaN, 1, 81.0 naṭadvayena dhūminyā ūrdhvakeśyā hy alaṃkṛtaṃ phreṃ //
BījaN, 1, 82.0 naṭo dhavānasaṃyukto naṭītīkṣṇapayodharaiḥ ṭaṃṭhaṃ //
Kathāsaritsāgara
KSS, 1, 2, 35.1 nṛtyatyeṣa piturmittraṃ tava nando naṭaḥ suta /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 54.0 tathāhi anukaraṇarūpo rasa iti yaducyate tatkiṃ sāmājikapratītyabhiprāyeṇa uta naṭābhiprāyeṇa kiṃ vā vastuvṛttavivecakavyākhyātṛbuddhisamavalambanena yathāhurvyākhyātāraḥ khalvevaṃ vivecayanti iti //
NŚVi zu NāṭŚ, 6, 32.2, 58.0 iha ca naṭagataṃ kiṃ tadupalabdhaṃ sadanukaraṇatayā bhātīti cintyam //
NŚVi zu NāṭŚ, 6, 32.2, 63.0 etena rāmānukāro naṭa ityapi nirastaḥ pravādaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 64.0 atha naṭagatā cittavṛttireva pratipannā satī ratyanukāraḥ śṛṅgāra ityucyate tatrāpi kimātmakatvena sā pratīyata iti cintyam //
NŚVi zu NāṭŚ, 6, 32.2, 65.1 nanu pramadādibhiḥ kāraṇaiḥ kaṭākṣādibhiḥ kāryaiḥ dhṛtyādibhiśca sahacāribhirliṅgabhūtairyā laukikī kāryarūpā kāraṇarūpā sahacārirūpā ca cittavṛttiḥ pratītiyogyā tadātmakatvena sā naṭacittavṛttiḥ pratibhāti hanta tarhi ratyākāreṇaiva sā pratipanneti dūre ratyanukaraṇatāvācoyuktiḥ /
NŚVi zu NāṭŚ, 6, 32.2, 78.0 nanvakruddho'pi naṭaḥ kruddha iva bhāti //
NŚVi zu NāṭŚ, 6, 32.2, 94.0 na hi mameyaṃ sītā kācit iti svātmīyatvena pratipattirnaṭasya //
NŚVi zu NāṭŚ, 6, 32.2, 99.0 na cāpi naṭasyetthaṃ pratipattiḥ //
NŚVi zu NāṭŚ, 6, 32.2, 109.0 ya evaṃ roditīti cetsvātmāpi madhye naṭasyānupraviṣṭa iti galito'nukāryānukartṛbhāvaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 110.0 kiṃca naṭaḥ śikṣāvaśāt svavibhāvasmaraṇāc cittavṛttisādhāraṇībhāvena hṛdayasaṃvādāt kevalam anubhāvān pradarśayan kāvyamupacitakākuprabhṛtyupaskāreṇa paṭhaṃśceṣṭata ityetāvanmātre'sya pratītir natvanukāraṃ vedayate //
NŚVi zu NāṭŚ, 6, 66.2, 10.0 tadveṣadhāriṇo ye naṭāste //
NŚVi zu NāṭŚ, 6, 66.2, 20.0 tadanusāriṇi naṭe raudra āsvādyata iti manuṣyaprakṛtiḥ //
NŚVi zu NāṭŚ, 6, 66.2, 21.0 saṅgrāmahetuka iti cāyamarthaḥ yuddhasya kavinaṭapradarśyamānasya hetukaḥ kustitahetudhīrohitaḥ //
NŚVi zu NāṭŚ, 6, 72.2, 34.0 sattvaṃ manaḥsamādhānaṃ tajjanmakamiti naṭasyeyaṃ śikṣā //
NŚVi zu NāṭŚ, 6, 72.2, 37.0 kavinaṭaśikṣārthameva sarvamidaṃ prakaraṇam //
Rājanighaṇṭu
RājNigh, Kar., 55.2 piṇḍīpuṣpo naṭaś caiva pallavadrur dviviṃśatiḥ //
RājNigh, Ekārthādivarga, Ekārthavarga, 28.1 naṭaścāśokavṛkṣe syāddāḍime phalaṣāḍavaḥ /
Śukasaptati
Śusa, 4, 6.28 vaidyaṃ pānarataṃ naṭaṃ kupaṭhitaṃ mūrkhaṃ parivrājakaṃ yodhaṃ kāpuruṣaṃ viṭaṃ vivayasaṃ svādhyāyahīnaṃ dvijam /
Bhāvaprakāśa
BhPr, 6, 2, 162.1 madanaśchardanaḥ piṇḍo naṭaḥ piṇḍītakastathā /
BhPr, 6, Guḍūcyādivarga, 25.1 śyonākaḥ śoṣaṇaśca syānnaṭakaṭvaṅgaṭuṇṭukāḥ /
Rasasaṃketakalikā
RSK, 4, 20.2 ardhanārīnaṭeśāhvo rasaḥ kautukakārakaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 7.1 na caṇḍālān na mauṣṭikān na saukarikān na kaukkuṭikān na mṛgalubdhakān na māṃsikān na naṭanṛttakān na jhallān na mallān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 37.2 naṭā nānāvidhāstatra asaṃkhyātaguṇā hare //