Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4941
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
evam uktvā tu kākutsthaṃ praśasya ca punaḥ punaḥ / (1.1) Par.?
punar evāparaṃ vākyam uvāca raghunandanaḥ // (1.2) Par.?
imānyaśvasahasrāṇi catvāri puruṣarṣabha / (2.1) Par.?
rathānāṃ ca sahasre dve gajānāṃ śatam eva ca // (2.2) Par.?
antarāpaṇavīthyaśca nānāpaṇyopaśobhitāḥ / (3.1) Par.?
anugacchantu śatrughna tathaiva naṭanartakāḥ // (3.2) Par.?
hiraṇyasya suvarṇasya ayutaṃ puruṣarṣabha / (4.1) Par.?
gṛhītvā gaccha śatrughna paryāptadhanavāhanaḥ // (4.2) Par.?
balaṃ ca subhṛtaṃ vīra hṛṣṭapuṣṭam anuttamam / (5.1) Par.?
sambhāṣya saṃpradānena rañjayasva narottama // (5.2) Par.?
na hyarthāstatra tiṣṭhanti na dārā na ca bāndhavāḥ / (6.1) Par.?
suprīto bhṛtyavargastu yatra tiṣṭhati rāghava // (6.2) Par.?
ato hṛṣṭajanākīrṇāṃ prasthāpya mahatīṃ camūm / (7.1) Par.?
eka eva dhanuṣpāṇistad gaccha tvaṃ madhor vanam // (7.2) Par.?
yathā tvāṃ na prajānāti gacchantaṃ yuddhakāṅkṣiṇam / (8.1) Par.?
lavaṇastu madhoḥ putrastathā gaccher aśaṅkitaḥ // (8.2) Par.?
na tasya mṛtyur anyo 'sti kaściddhi puruṣarṣabha / (9.1) Par.?
darśanaṃ yo 'bhigaccheta sa vadhyo lavaṇena hi // (9.2) Par.?
sa grīṣme vyapayāte tu varṣarātra upasthite / (10.1) Par.?
hanyāstvaṃ lavaṇaṃ saumya sa hi kālo 'sya durmateḥ // (10.2) Par.?
maharṣīṃstu puraskṛtya prayāntu tava sainikāḥ / (11.1) Par.?
yathā grīṣmāvaśeṣeṇa tareyur jāhnavījalam // (11.2) Par.?
tataḥ sthāpya balaṃ sarvaṃ nadītīre samāhitaḥ / (12.1) Par.?
agrato dhanuṣā sārdhaṃ gaccha tvaṃ laghuvikrama // (12.2) Par.?
evam uktastu rāmeṇa śatrughnastān mahābalān / (13.1) Par.?
senāmukhyān samānīya tato vākyam uvāca ha // (13.2) Par.?
ete vo gaṇitā vāsā yatra yatra nivatsyatha / (14.1) Par.?
sthātavyaṃ cāvirodhena yathā bādhā na kasyacit // (14.2) Par.?
tathā tāṃstu samājñāpya niryāpya ca mahad balam / (15.1) Par.?
kausalyāṃ ca sumitrāṃ ca kaikeyīṃ cābhyavādayat // (15.2) Par.?
rāmaṃ pradakṣiṇaṃ kṛtvā śirasābhipraṇamya ca / (16.1) Par.?
rāmeṇa cābhyanujñātaḥ śatrughnaḥ śatrutāpanaḥ // (16.2) Par.?
lakṣmaṇaṃ bharataṃ caiva praṇipatya kṛtāñjaliḥ / (17.1) Par.?
purodhasaṃ vasiṣṭhaṃ ca śatrughnaḥ prayatātmavān / (17.2) Par.?
pradakṣiṇam atho kṛtvā nirjagāma mahābalaḥ // (17.3) Par.?
Duration=0.10350108146667 secs.