Occurrences

Skandapurāṇa

Skandapurāṇa
SkPur, 3, 2.2 imāṃ kathāmanubrūyāttathā cāsūyake nare //
SkPur, 6, 12.2 narastasmāddhi nāmnā tvaṃ priyaścāsya bhaviṣyasi //
SkPur, 6, 13.2 taṃ tadāśvāsya nikṣipya naraṃ viṣṇoḥ svayaṃ prabhuḥ /
SkPur, 6, 14.1 ya idaṃ narajanmeha śṛṇuyādvā paṭheta vā /
SkPur, 7, 29.1 evaṃ tatra naraḥ pāpaṃ sarvameva prahāsyati /
SkPur, 7, 38.2 paṭhennaro yaḥ śṛṇuyācca sarvadā tripiṣṭapaṃ gacchati so 'bhinanditaḥ //
SkPur, 9, 9.1 namo narasya kartre ca sthitikartre namaḥ sadā /
SkPur, 10, 37.1 tvaṃ tu macchāpanirdagdho viparīto narādhamaḥ /
SkPur, 12, 55.2 na hi kaścin naro grāha pradattaṃ punarāharet //
SkPur, 12, 63.1 idaṃ paṭhedyo hi naraḥ sadaiva bālānubhāvācaraṇaṃ hi śambhoḥ /
SkPur, 17, 6.2 sūdamāhūya covāca ārtavatsa narādhipaḥ //
SkPur, 17, 8.2 rājaṃstvayā no nākhyātaṃ prāgeva narapuṃgava /
SkPur, 17, 12.1 yadā na labdhavānmāṃsaṃ tadovāca narādhipam /
SkPur, 17, 14.2 sa evamuktaḥ sūdena tasminkāle narādhipaḥ /
SkPur, 17, 15.2 rākṣaso rudhiro nāma saṃviveśa narādhipam //
SkPur, 18, 19.2 brūhi kiṃ vā priyaṃ te 'dya karomi narapuṃgava //
SkPur, 20, 36.1 hastināṃ caritaṃ yacca naranāryośca lakṣaṇam /
SkPur, 21, 55.2 ya imaṃ prātarutthāya paṭhedavimanā naraḥ /
SkPur, 22, 13.1 karmaṇā manasā vācā yatkiṃcitkurute naraḥ /