Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1044
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sanatkumāra uvāca / (1.1) Par.?
te dṛṣṭvā devadeveśaṃ sarve sabrahmakāḥ surāḥ / (1.2) Par.?
astuvanvāgbhiriṣṭābhiḥ praṇamya vṛṣavāhanam // (1.3) Par.?
pitāmaha uvāca / (2.1) Par.?
namaḥ śivāya somāya bhaktānāṃ bhayahāriṇe / (2.2) Par.?
namaḥ śūlāgrahastāya kamaṇḍaludharāya ca // (2.3) Par.?
daṇḍine nīlakaṇṭhāya karāladaśanāya ca / (3.1) Par.?
tretāgnidīptanetrāya trinetrāya harāya ca // (3.2) Par.?
namaḥ pinākine caiva namo 'stvaśanidhāriṇe / (4.1) Par.?
vyālayajñopavītāya kuṇḍalābharaṇāya ca // (4.2) Par.?
namaścakradharāyaiva vyāghracarmadharāya ca / (5.1) Par.?
kṛṣṇājinottarīyāya sarpamekhaline tathā // (5.2) Par.?
varadātre ca rudrāya sarasvatīsṛje tathā / (6.1) Par.?
somasūryarkṣamālāya akṣasūtrakarāya ca // (6.2) Par.?
jvālāmālāsahasrāya ūrdhvaliṅgāya vai namaḥ / (7.1) Par.?
namaḥ parvatavāsāya śirohartre ca me purā // (7.2) Par.?
hālāhalavināśāya kapālavaradhāriṇe / (8.1) Par.?
vimānavaravāhāya janakāya mamaiva ca / (8.2) Par.?
varadāya variṣṭhāya śmaśānarataye namaḥ // (8.3) Par.?
namo narasya kartre ca sthitikartre namaḥ sadā / (9.1) Par.?
utpattipralayānāṃ ca kartre sarvasahāya ca // (9.2) Par.?
ṛṣidaivatanāthāya sarvabhūtādhipāya ca / (10.1) Par.?
śivaḥ saumyaśca deveśa bhava no bhaktavatsala // (10.2) Par.?
sanatkumāra uvāca / (11.1) Par.?
brahmaṇyathaivaṃ stuvati devadevaḥ sa lokapaḥ / (11.2) Par.?
uvāca tuṣṭastāndevānṛṣīṃśca tapasaidhitān // (11.3) Par.?
tuṣṭo 'smyanena vaḥ samyaktapasā ṛṣidevatāḥ / (12.1) Par.?
varaṃ brūta pradāsyāmi suniścintya sa ucyatām // (12.2) Par.?
sanatkumāra uvāca / (13.1) Par.?
atha sarvānabhiprekṣya saṃtuṣṭāṃstapasaidhitān / (13.2) Par.?
darśanenaiva viprendra brahmā vacanamabravīt // (13.3) Par.?
brahmovāca / (14.1) Par.?
yadi tuṣṭo 'si deveśa yadi deyo varaśca naḥ / (14.2) Par.?
tasmācchivaśca saumyaśca dṛśyaścaiva bhavasva naḥ // (14.3) Par.?
sukhasaṃvyavahāryaśca nityaṃ tuṣṭamanāstathā / (15.1) Par.?
sarvakāryeṣu ca sadā hitaḥ pathyaśca śaṃkaraḥ // (15.2) Par.?
saha devyā sasūnuśca saha devagaṇairapi / (16.1) Par.?
eṣa no dīyatāṃ deva varo varasahasrada // (16.2) Par.?
sanatkumāra uvāca / (17.1) Par.?
evamuktaḥ sa bhagavānbrahmaṇā devasattamaḥ / (17.2) Par.?
svakaṃ tejo mahaddivyaṃ vyasṛjatsarvayogavit // (17.3) Par.?
ardhena tejasaḥ svasya mukhādulkāṃ sasarja ha / (18.1) Par.?
tāmāha bhava nārīti bhagavānviśvarūpadhṛk // (18.2) Par.?
sākāśaṃ dyāṃ ca bhūmiṃ ca mahimnā vyāpya viṣṭhitā / (19.1) Par.?
upatasthe ca deveśaṃ dīpyamānā yathā taḍit // (19.2) Par.?
tāmāha prahasandevo devīṃ kamalalocanām / (20.1) Par.?
brahmāṇaṃ devi varadamārādhaya śucismite // (20.2) Par.?
sā tatheti pratijñāya tapastaptuṃ pracakrame / (21.1) Par.?
rudraśca tānṛṣīnāha śṛṇudhvaṃ mama toṣaṇe / (21.2) Par.?
phalaṃ phalavatāṃ śreṣṭhā yadbravīmi tapodhanāḥ // (21.3) Par.?
amarā jarayā tyaktā arogā janmavarjitāḥ / (22.1) Par.?
madbhaktāstapasā yuktā ihaiva ca nivatsyatha // (22.2) Par.?
ayaṃ caivāśramaḥ śreṣṭhaḥ svarṇaśṛṅgo 'calottamaḥ / (23.1) Par.?
puṇyaṃ pavitraṃ sthānaṃ vai bhaviṣyati na saṃśayaḥ // (23.2) Par.?
maināke parvate śreṣṭhe svarṇo 'hamabhavaṃ yataḥ / (24.1) Par.?
svarṇākṣīṃ cāsṛjaṃ devīṃ svarṇākṣaṃ tena tat smṛtam // (24.2) Par.?
svarṇākṣe ṛṣayo yūyaṃ ṣaṭkulīyāstapodhanāḥ / (25.1) Par.?
nivatsyatha mayājñaptāḥ svarṇākṣaṃ vai tataśca ha / (25.2) Par.?
samantādyojanaṃ kṣetraṃ pavitraṃ tanna saṃśayaḥ // (25.3) Par.?
devagandharvacaritam apsarogaṇasevitam / (26.1) Par.?
siṃhebhaśarabhākīrṇaṃ śārdūlarkṣamṛgākulam / (26.2) Par.?
anekavihagākīrṇaṃ latāvṛkṣakṣupākulam // (26.3) Par.?
brahmacārī niyamavāñjitakrodho jitendriyaḥ / (27.1) Par.?
upoṣya triguṇāṃ rātriṃ caruṃ kṛtvā nivedya ca / (27.2) Par.?
yatra tatra mṛtaḥ so 'pi brahmaloke nivatsyati // (27.3) Par.?
yo 'pyevameva kāmātmā paśyettatra vṛṣadhvajam / (28.1) Par.?
gosahasraphalaṃ so 'pi matprasādādavāpsyati / (28.2) Par.?
niyamena mṛtaścātra mayā saha cariṣyati // (28.3) Par.?
yāvatsthāsyanti lokāśca mainākaścāpyayaṃ giriḥ / (29.1) Par.?
tāvatsaha mayā devā matprasādāccariṣyatha // (29.2) Par.?
evaṃ sa tānṛṣīnuktvā dṛṣṭvā saumyena cakṣuṣā / (30.1) Par.?
paśyatāmeva sarveṣāṃ tatraivāntaradhīyata // (30.2) Par.?
sanatkumāra uvāca / (31.1) Par.?
ya imaṃ śṛṇuyānmartyo dvijātīñchrāvayeta vā / (31.2) Par.?
so 'pi tatphalamāsādya carenmṛtyuvivarjitaḥ // (31.3) Par.?
jayati jaladavāhaḥ sarvabhūtāntakālaḥ śamadamaniyatānāṃ kleśahartā yatīnām / (32.1) Par.?
jananamaraṇahartā ceṣṭatāṃ dhārmikāṇāṃ vividhakaraṇayuktaḥ khecaraḥ pādacārī // (32.2) Par.?
madanapuravidārī netradantāvapātī vigatabhayaviṣādaḥ sarvabhūtapracetāḥ / (33.1) Par.?
satatam abhidadhānaś cekitānātmacittaḥ karacaraṇalalāmaḥ sarvadṛgdevadevaḥ // (33.2) Par.?
Duration=0.20581007003784 secs.