Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyāraṇyaka
Āpastambaśrautasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Kaṭhāraṇyaka

Aitareyabrāhmaṇa
AB, 2, 12, 11.0 svadharman devavītaye śreṣṭhaṃ no dhehi vāryam ity āśiṣam āśāste //
AB, 5, 2, 7.0 tad devasya savitur vāryam mahad iti sāvitram //
Atharvaveda (Paippalāda)
AVP, 1, 1, 4.1 īśānā vāryāṇāṃ kṣayantīś carṣaṇīnām /
Atharvaveda (Śaunaka)
AVŚ, 7, 10, 1.2 yena viśvā puṣyasi vāryāṇi sarasvati tam iha dhātave kaḥ //
AVŚ, 7, 14, 3.2 athāsmabhyaṃ savitar vāryāṇi divodiva ā suvā bhūri paśvaḥ //
AVŚ, 7, 17, 3.1 dhātā viśvā vāryā dadhātu prajākāmāya dāśuṣe duroṇe /
AVŚ, 18, 1, 41.2 sarasvatīṃ sukṛto havante sarasvatī dāśuṣe vāryaṃ dāt //
AVŚ, 18, 4, 45.2 sarasvatīṃ sukṛto havante sarasvatī dāśuṣe vāryaṃ dāt //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 1, 10.2 yaste stanaḥ śaśayo yo mayobhūr yena viśvā puṣyasi vāryāṇi /
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 27.3 yena viśvā puṣyasi vāryāṇi sarasvati tam iha dhātave kar iti //
Jaiminīyabrāhmaṇa
JB, 1, 226, 6.3 purūtamaṃ purūṇām īśānaṃ vāryāṇām /
Kāṭhakasaṃhitā
KS, 6, 5, 8.0 vāryaṃ vṛṇai //
KS, 10, 7, 44.0 vāryaṃ vṛṇāmahai //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 4, 3.2 pra dāśuṣe vāryāṇi //
MS, 1, 8, 4, 53.0 sa prajāpatir abravīd vāryaṃ vṛṇai bhāgo me 'stv iti //
MS, 1, 8, 4, 57.0 deveṣu hy asyaiṣā vāryavṛtā //
MS, 1, 9, 4, 5.0 yajñapataye vāryam ā svas kar iti //
MS, 2, 13, 8, 2.2 tvaṃ potā viśvavāra pracetā yakṣi veṣi ca vāryam //
Taittirīyāraṇyaka
TĀ, 3, 2, 2.1 vācaspate vāco vāryeṇa /
TĀ, 3, 2, 2.3 yajamānāya vāryam /
Āpastambaśrautasūtra
ĀpŚS, 6, 17, 10.6 vi dāśuṣe vāryāṇīti prājāpatyena tṛcenopatiṣṭhate //
ĀpŚS, 16, 35, 5.10 agnī rāye svābhuvaṃ sa prīto yāti vāryam iṣaṃ stotṛbhya ā bharety etā āmnātā bhavanti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 18, 7.0 tad devasya savitur vāryaṃ mahad iti sāvitraṃ mahadvat //
Ṛgveda
ṚV, 1, 5, 2.1 purūtamam purūṇām īśānaṃ vāryāṇām /
ṚV, 1, 24, 3.1 abhi tvā deva savitar īśānaṃ vāryāṇām /
ṚV, 1, 26, 8.1 svagnayo hi vāryaṃ devāso dadhire ca naḥ /
ṚV, 1, 58, 3.2 ratho na vikṣv ṛñjasāna āyuṣu vy ānuṣag vāryā deva ṛṇvati //
ṚV, 1, 81, 9.1 ete ta indra jantavo viśvam puṣyanti vāryam /
ṚV, 1, 113, 15.1 āvahantī poṣyā vāryāṇi citraṃ ketuṃ kṛṇute cekitānā /
ṚV, 1, 149, 5.1 ayaṃ sa hotā yo dvijanmā viśvā dadhe vāryāṇi śravasyā /
ṚV, 1, 159, 1.2 devebhir ye devaputre sudaṃsasetthā dhiyā vāryāṇi prabhūṣataḥ //
ṚV, 1, 163, 13.2 adyā devāñ juṣṭatamo hi gamyā athā śāste dāśuṣe vāryāṇi //
ṚV, 1, 164, 49.1 yas te stanaḥ śaśayo yo mayobhūr yena viśvā puṣyasi vāryāṇi /
ṚV, 3, 8, 7.2 te no vyantu vāryaṃ devatrā kṣetrasādhasaḥ //
ṚV, 3, 11, 9.1 agne viśvāni vāryā vājeṣu saniṣāmahe /
ṚV, 3, 21, 2.2 svadharman devavītaye śreṣṭhaṃ no dhehi vāryam //
ṚV, 3, 56, 6.1 trir ā divaḥ savitar vāryāṇi dive diva ā suva trir no ahnaḥ /
ṚV, 4, 53, 1.1 tad devasya savitur vāryam mahad vṛṇīmahe asurasya pracetasaḥ /
ṚV, 4, 55, 9.1 uṣo maghony ā vaha sūnṛte vāryā puru /
ṚV, 5, 4, 3.2 ni hotāraṃ viśvavidaṃ dadhidhve sa deveṣu vanate vāryāṇi //
ṚV, 5, 6, 3.2 agnī rāye svābhuvaṃ sa prīto yāti vāryam iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 6.1 pro tye agnayo 'gniṣu viśvam puṣyanti vāryam /
ṚV, 5, 16, 5.1 nū na ehi vāryam agne gṛṇāna ā bhara /
ṚV, 5, 17, 5.1 nū na iddhi vāryam āsā sacanta sūrayaḥ /
ṚV, 5, 23, 3.2 hotāraṃ sadmasu priyaṃ vyanti vāryā puru //
ṚV, 5, 48, 5.2 na tasya vidma puruṣatvatā vayaṃ yato bhagaḥ savitā dāti vāryam //
ṚV, 5, 49, 3.1 adatrayā dayate vāryāṇi pūṣā bhago aditir vasta usraḥ /
ṚV, 6, 5, 3.1 tvaṃ vikṣu pradivaḥ sīda āsu kratvā rathīr abhavo vāryāṇām /
ṚV, 6, 15, 6.2 upa vo gīrbhir amṛtaṃ vivāsata devo deveṣu vanate hi vāryaṃ devo deveṣu vanate hi no duvaḥ //
ṚV, 6, 16, 5.1 tvam imā vāryā puru divodāsāya sunvate /
ṚV, 6, 50, 8.2 yo datravāṁ uṣaso na pratīkaṃ vyūrṇute dāśuṣe vāryāṇi //
ṚV, 7, 2, 7.2 ūrdhvaṃ no adhvaraṃ kṛtaṃ haveṣu tā deveṣu vanatho vāryāṇi //
ṚV, 7, 15, 11.2 bhagaś ca dātu vāryam //
ṚV, 7, 15, 12.2 ditiś ca dāti vāryam //
ṚV, 7, 16, 5.2 tvam potā viśvavāra pracetā yakṣi veṣi ca vāryam //
ṚV, 7, 17, 5.1 vaṃsva viśvā vāryāṇi pracetaḥ satyā bhavantv āśiṣo no adya //
ṚV, 7, 24, 6.1 evā na indra vāryasya pūrdhi pra te mahīṃ sumatiṃ vevidāma /
ṚV, 7, 25, 6.1 evā na indra vāryasya pūrdhi pra te mahīṃ sumatiṃ vevidāma /
ṚV, 7, 42, 4.2 suprīto agniḥ sudhito dama ā sa viśe dāti vāryam iyatyai //
ṚV, 8, 1, 22.1 śevāre vāryā puru devo martāya dāśuṣe /
ṚV, 8, 19, 24.2 vivāsate vāryāṇi svadhvaro hotā devo amartyaḥ //
ṚV, 8, 23, 27.1 vaṃsvā no vāryā puru vaṃsva rāyaḥ puruspṛhaḥ /
ṚV, 8, 25, 13.1 tad vāryaṃ vṛṇīmahe variṣṭhaṃ gopayatyam /
ṚV, 8, 60, 14.2 sa tvaṃ no hotaḥ suhutaṃ haviṣ kṛdhi vaṃsvā no vāryā puru //
ṚV, 8, 71, 11.1 agniṃ sūnuṃ sahaso jātavedasaṃ dānāya vāryāṇām /
ṚV, 8, 71, 13.1 agnir iṣāṃ sakhye dadātu na īśe yo vāryāṇām /
ṚV, 8, 75, 2.2 śrad viśvā vāryā kṛdhi //
ṚV, 9, 3, 4.1 eṣa viśvāni vāryā śūro yann iva satvabhiḥ /
ṚV, 9, 21, 4.1 ete viśvāni vāryā pavamānāsa āśata /
ṚV, 9, 35, 3.2 kṣarā ṇo abhi vāryam //
ṚV, 9, 42, 5.1 abhi viśvāni vāryābhi devāṁ ṛtāvṛdhaḥ /
ṚV, 9, 63, 30.2 indo viśvāni vāryā //
ṚV, 9, 66, 4.1 pavasva janayann iṣo 'bhi viśvāni vāryā /
ṚV, 9, 90, 2.2 vanā vasāno varuṇo na sindhūn vi ratnadhā dayate vāryāṇi //
ṚV, 10, 17, 7.2 sarasvatīṃ sukṛto ahvayanta sarasvatī dāśuṣe vāryaṃ dāt //
ṚV, 10, 24, 3.1 yas patir vāryāṇām asi radhrasya coditā /
ṚV, 10, 27, 12.1 kiyatī yoṣā maryato vadhūyoḥ pariprītā panyasā vāryeṇa /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 49.0 tā abrūtām vāryaṃ vṛṇāvahai āvayor eva pravargyo bhavatv iti //
KaṭhĀ, 2, 5-7, 53.0 vāryavṛtaṃ hy enayoḥ //
KaṭhĀ, 2, 5-7, 68.0 yas te stanaś śaśayo yo mayobhūr yo ratnadhā vasuvid yas sudatraḥ yena viśvā puṣyasi vāryāṇi sarasvati tam iha dhātave kar ity anumantrayate //