Occurrences

Mahābhārata
Bhāratamañjarī

Mahābhārata
MBh, 1, 1, 139.2 yātaṃ vārṣṇeyaṃ yatra tau kṛṣṇapārthau tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 55, 42.6 vārṣṇeye nilayaṃ prāpte kṛṣṇadārān prarakṣya ca /
MBh, 1, 194, 15.1 yāvannāyāti vārṣṇeyaḥ karṣan yādavavāhinīm /
MBh, 1, 199, 25.33 ityevam uktvā vārṣṇeyastvarayāmāsa taṃ tadā /
MBh, 1, 199, 49.9 vārṣṇeyam abravīd rājā gantukāmaṃ kṛtakṣaṇam /
MBh, 1, 199, 49.10 tava prasādād vārṣṇeya rājyaṃ prāptaṃ mayānagha /
MBh, 1, 210, 7.2 śrutvovāca ca vārṣṇeya evam etad iti prabhuḥ //
MBh, 1, 210, 15.1 sa kṛtvāvaśyakāryāṇi vārṣṇeyenābhinanditaḥ /
MBh, 1, 210, 15.2 vārṣṇeyaṃ samanujñāya tato vāsam arocayat /
MBh, 1, 210, 17.3 kṣaṇārdham api vārṣṇeyā govindavirahākṣamāḥ /
MBh, 1, 214, 19.2 mālyaiśca vividhair yuktaṃ yuktaṃ vārṣṇeyapārthayoḥ //
MBh, 1, 215, 2.2 bhikṣe vārṣṇeyapārthau vām ekāṃ tṛptiṃ prayacchatām //
MBh, 1, 216, 25.4 uvāca pārthaṃ vārṣṇeyaḥ prīyamāṇo dhanaṃjayam /
MBh, 1, 216, 28.2 cakram astraṃ ca vārṣṇeyo visṛjan yudhi vīryavān /
MBh, 1, 219, 6.2 nighnaṃścarati vārṣṇeyaḥ kālavat tatra bhārata //
MBh, 2, 2, 7.1 tām anujñāpya vārṣṇeyaḥ pratinandya ca bhāminīm /
MBh, 2, 14, 6.9 evaṃ jānan hi vārṣṇeya vimṛśāmi punaḥ punaḥ /
MBh, 2, 18, 21.2 vārṣṇeyaḥ pāṇḍaveyau ca pratasthur māgadhaṃ prati //
MBh, 2, 19, 12.3 vārṣṇeyaḥ pāṇḍaveyau ca pratasthur māgadhaṃ puram //
MBh, 2, 30, 18.2 dhanaṃ ca bahu vārṣṇeya tvatprasādād upārjitam //
MBh, 2, 33, 27.3 vārṣṇeyaṃ manyate kṛṣṇam arhaṇīyatamaṃ bhuvi //
MBh, 2, 33, 30.2 upajahre 'tha vidhivad vārṣṇeyāyārghyam uttamam //
MBh, 2, 34, 1.2 nāyam arhati vārṣṇeyastiṣṭhatsviha mahātmasu /
MBh, 2, 34, 8.2 droṇe tiṣṭhati vārṣṇeyaṃ kasmād arcitavān asi //
MBh, 2, 35, 10.2 jagat sarvaṃ ca vārṣṇeye nikhilena pratiṣṭhitam //
MBh, 2, 42, 28.1 rahastu kecid vārṣṇeyaṃ praśaśaṃsur narādhipāḥ /
MBh, 2, 47, 19.2 vārṣṇeyān hārahūṇāṃśca kṛṣṇān haimavatāṃstathā //
MBh, 3, 23, 20.2 sādhu saṃpaśya vārṣṇeya śālvaṃ saubhapatiṃ sthitam //
MBh, 3, 57, 9.1 bṛhatsene punar gaccha vārṣṇeyaṃ nalaśāsanāt /
MBh, 3, 57, 10.2 vārṣṇeyam ānayāmāsa puruṣair āptakāribhiḥ //
MBh, 3, 57, 11.1 vārṣṇeyaṃ tu tato bhaimī sāntvayañślakṣṇayā girā /
MBh, 3, 57, 19.1 damayantyāstu tad vākyaṃ vārṣṇeyo nalasārathiḥ /
MBh, 3, 58, 1.2 tatas tu yāte vārṣṇeye puṇyaślokasya dīvyataḥ /
MBh, 3, 64, 7.1 tvām upasthāsyataścemau nityaṃ vārṣṇeyajīvalau /
MBh, 3, 64, 8.3 ṛtuparṇasya nagare sahavārṣṇeyajīvalaḥ //
MBh, 3, 69, 20.2 sūtam āropya vārṣṇeyaṃ javam āsthāya vai param //
MBh, 3, 69, 23.2 vārṣṇeyaś cintayāmāsa bāhukasya hayajñatām //
MBh, 3, 69, 32.1 evaṃ vicārya bahuśo vārṣṇeyaḥ paryacintayat /
MBh, 3, 69, 33.2 cintayan mumude rājā sahavārṣṇeyasārathiḥ //
MBh, 3, 70, 4.2 vārṣṇeyo yāvad etaṃ me paṭam ānayatām iti //
MBh, 3, 70, 13.3 muhūrtam iva vārṣṇeyo raśmīn yacchatu vājinām //
MBh, 3, 70, 15.2 eṣa yāti śivaḥ panthā yāhi vārṣṇeyasārathiḥ //
MBh, 3, 71, 18.1 tato 'vatīrya vārṣṇeyo bāhukaśca rathottamāt /
MBh, 3, 71, 30.2 sūtaputraṃ ca vārṣṇeyaṃ bāhukaṃ ca tathāvidham //
MBh, 3, 71, 32.1 vārṣṇeyena bhaven nūnaṃ vidyā saivopaśikṣitā /
MBh, 3, 72, 11.2 puṇyaślokasya vai sūto vārṣṇeya iti viśrutaḥ /
MBh, 3, 72, 13.2 atha jānāti vārṣṇeyaḥ kva nu rājā nalo gataḥ /
MBh, 3, 180, 39.2 tathā vadati vārṣṇeye dharmarāje ca bhārata /
MBh, 3, 187, 52.1 sa eṣa kṛṣṇo vārṣṇeyaḥ purāṇapuruṣo vibhuḥ /
MBh, 5, 5, 11.2 tataḥ satkṛtya vārṣṇeyaṃ virāṭaḥ pṛthivīpatiḥ /
MBh, 5, 7, 8.1 pratibuddhaḥ sa vārṣṇeyo dadarśāgre kirīṭinam /
MBh, 5, 28, 11.1 śaineyā hi caitrakāścāndhakāśca vārṣṇeyabhojāḥ kaukurāḥ sṛñjayāśca /
MBh, 5, 76, 15.2 vadhyatāṃ mama vārṣṇeya nirgato 'sau suyodhanaḥ //
MBh, 5, 76, 20.2 tad āśu kuru vārṣṇeya yannaḥ kāryam anantaram //
MBh, 5, 78, 8.1 asmākam api vārṣṇeya vane vicaratāṃ tadā /
MBh, 5, 82, 11.1 yatra yatra tu vārṣṇeyo vartate pathi bhārata /
MBh, 5, 84, 21.2 yad yad arhet sa vārṣṇeyastat tad deyam asaṃśayam //
MBh, 5, 85, 10.1 arthena tu mahābāhuṃ vārṣṇeyaṃ tvaṃ jihīrṣasi /
MBh, 5, 87, 15.2 sa bhīṣmaṃ pūjayāmāsa vārṣṇeyo vāgbhir añjasā //
MBh, 5, 88, 3.2 cirasya dṛṣṭvā vārṣṇeyaṃ bāṣpam āhārayat pṛthā //
MBh, 5, 88, 27.3 taṃ mamācakṣva vārṣṇeya katham adya vṛkodaraḥ //
MBh, 5, 88, 37.2 śuśrūṣuṃ mama vārṣṇeya mādrīputraṃ pracakṣva me //
MBh, 5, 88, 67.1 dharmaśced asti vārṣṇeya tathā satyaṃ bhaviṣyati /
MBh, 5, 89, 7.2 rājabhistatra vārṣṇeyaḥ samāgacchad yathāvayaḥ //
MBh, 5, 89, 11.1 tato duryodhano rājā vārṣṇeyaṃ jayatāṃ varam /
MBh, 5, 89, 36.2 nivedayāmo vārṣṇeya saratnāṃste gṛhānvayam //
MBh, 5, 122, 5.1 tato 'bhyāvṛtya vārṣṇeyo duryodhanam amarṣaṇam /
MBh, 5, 128, 6.1 śrutvā gṛhītaṃ vārṣṇeyaṃ pāṇḍavā hatacetasaḥ /
MBh, 5, 135, 7.1 dharmaśced asti vārṣṇeya tathā satyaṃ bhaviṣyati /
MBh, 5, 139, 1.3 sakhyena caiva vārṣṇeya śreyaskāmatayaiva ca //
MBh, 5, 139, 15.2 duryodhanena vārṣṇeya vigrahaścāpi pāṇḍavaiḥ //
MBh, 5, 139, 29.1 dhārtarāṣṭrasya vārṣṇeya śastrayajño bhaviṣyati /
MBh, 5, 139, 54.2 yathā kārtsnyena vārṣṇeya kṣatraṃ svargam avāpnuyāt //
MBh, 5, 139, 56.2 samāgameṣu vārṣṇeya kṣatriyāṇāṃ yaśodharam //
MBh, 5, 141, 6.2 śaṃsanta iva vārṣṇeya vividhā lomaharṣaṇāḥ //
MBh, 5, 141, 9.2 viśeṣeṇa hi vārṣṇeya citrāṃ pīḍayate grahaḥ //
MBh, 5, 151, 1.3 punaḥ papraccha vārṣṇeyaṃ kathaṃ mando 'bravīd idam //
MBh, 5, 155, 12.2 tato 'nvadhāvad vārṣṇeyaṃ sarvaśastrabhṛtāṃ varam //
MBh, 5, 155, 14.1 sa samāsādya vārṣṇeyaṃ yogānām īśvaraṃ prabhum /
MBh, 5, 155, 36.2 rauhiṇeyaśca vārṣṇeyo rukmī ca vasudhādhipaḥ //
MBh, 5, 161, 6.2 saindhavāya ca vārṣṇeyaṃ yuyudhānam upādiśat //
MBh, 6, BhaGī 1, 41.2 strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṃkaraḥ //
MBh, 6, BhaGī 3, 36.3 anicchannapi vārṣṇeya balādiva niyojitaḥ //
MBh, 6, 46, 3.2 vārṣṇeyam abravīd rājan dṛṣṭvā bhīṣmasya vikramam //
MBh, 6, 46, 12.1 kṣayaṃ nīto 'smi vārṣṇeya rājyahetoḥ parākramī /
MBh, 6, 48, 12.2 vārṣṇeyam abravīt kruddho yāhi yatra pitāmahaḥ //
MBh, 6, 48, 13.1 eṣa bhīṣmaḥ susaṃkruddho vārṣṇeya mama vāhinīm /
MBh, 6, 54, 7.1 tatra saubalakāḥ kruddhā vārṣṇeyasya rathottamam /
MBh, 6, 55, 62.1 vārṣṇeyaṃ ca śaraistīkṣṇaiḥ kampayāmāsa roṣitaḥ /
MBh, 6, 68, 26.2 vārṣṇeyasya rathād bhīṣmaḥ pātayāmāsa sārathim //
MBh, 6, 70, 25.2 vārṣṇeyo vinadan rājan bhūriśravasam abhyayāt //
MBh, 6, 77, 33.1 arjuno 'tha bhṛśaṃ kruddho vārṣṇeyam idam abravīt /
MBh, 6, 78, 39.1 aindram astraṃ ca vārṣṇeyo yojayāmāsa bhārata /
MBh, 6, 80, 20.1 cekitānastu vārṣṇeyo gautamaṃ rathināṃ varam /
MBh, 6, 80, 44.1 evam uktaḥ sa vārṣṇeyaḥ kaunteyenāmitaujasā /
MBh, 6, 97, 46.2 vārṣṇeyaṃ samare kruddho nārācena samardayat //
MBh, 6, 97, 54.2 parīpsan svasutaṃ rājan vārṣṇeyenābhitāpitam //
MBh, 6, 100, 30.2 dhvaṃsayāmāsa vārṣṇeyo lāghavena mahāyaśāḥ //
MBh, 6, 100, 31.1 anāsādya tu vārṣṇeyaṃ śaktiḥ paramadāruṇā /
MBh, 6, 100, 32.1 vārṣṇeyastu tato rājan svāṃ śaktiṃ ghoradarśanām /
MBh, 6, 100, 33.1 vārṣṇeyabhujavegena praṇunnā sā mahāhave /
MBh, 6, 103, 21.1 kṣayaṃ nīto 'smi vārṣṇeya rājyahetoḥ parākramī /
MBh, 6, 103, 46.2 rucite tava vārṣṇeya mantraṃ pṛcchāma kauravam //
MBh, 6, 103, 50.2 tato 'bravīnmahārāja vārṣṇeyaḥ kurunandanam /
MBh, 6, 103, 55.2 svāgataṃ tava vārṣṇeya svāgataṃ te dhanaṃjaya /
MBh, 6, 106, 31.1 tato 'rjuno jātamanyur vārṣṇeyaṃ vīkṣya pīḍitam /
MBh, 6, 107, 14.1 tathā parivṛtaṃ dṛṣṭvā vārṣṇeyānāṃ mahāratham /
MBh, 6, 107, 39.1 vārṣṇeyaḥ pārṣataṃ śūraṃ viddhvā pañcabhir āyasaiḥ /
MBh, 6, 108, 31.2 vāsudevaśca vārṣṇeyo yasya nātho vyavasthitaḥ //
MBh, 7, 10, 34.2 vārṣṇeyo 'rthāya teṣāṃ vai gṛhṇīyācchastram uttamam //
MBh, 7, 24, 49.1 vārdhakṣemiṃ tu vārṣṇeyaṃ kṛpaḥ śāradvataḥ śaraiḥ /
MBh, 7, 24, 50.1 yudhyantau kṛpavārṣṇeyau ye 'paśyaṃścitrayodhinau /
MBh, 7, 58, 33.1 tataḥ praveśya vārṣṇeyam upaveśya varāsane /
MBh, 7, 59, 11.1 sa tathā kuru vārṣṇeya yathā tvayi mano mama /
MBh, 7, 67, 24.2 cintayāmāsa vārṣṇeyo na naḥ kālātyayo bhavet //
MBh, 7, 68, 17.2 vāsudevaṃ ca vārṣṇeyaṃ śaravarṣaiḥ samantataḥ //
MBh, 7, 70, 1.2 praviṣṭayor mahārāja pārthavārṣṇeyayostadā /
MBh, 7, 71, 14.1 vārṣṇeyaṃ sātyakiṃ yuddhe putro duḥśāsanastava /
MBh, 7, 71, 16.1 samāśvastastu vārṣṇeyastava putraṃ mahāratham /
MBh, 7, 85, 44.2 tathā tvam api vārṣṇeya kṛṣṇatulyaparākramaḥ //
MBh, 7, 85, 62.2 dhanaṃjayasya vārṣṇeya mama bhīmasya cobhayoḥ //
MBh, 7, 85, 81.2 tanna jānāmi vārṣṇeya yadi jīvati vā na vā /
MBh, 7, 85, 88.1 arjunastveva vārṣṇeya pīḍito bahubhir yudhi /
MBh, 7, 95, 15.2 na saṃbhramo me vārṣṇeya vidyate satyavikrama /
MBh, 7, 95, 18.2 keṣāṃ kruddho 'si vārṣṇeya keṣāṃ mṛtyur upasthitaḥ /
MBh, 7, 102, 13.2 parityajati vārṣṇeyaṃ sātyakiṃ satyavikramam //
MBh, 7, 117, 56.2 viśeṣayati vārṣṇeyaṃ sātyakiṃ satyavikramam //
MBh, 7, 118, 13.1 idaṃ tu yad atikṣudraṃ vārṣṇeyārthe kṛtaṃ tvayā /
MBh, 7, 118, 40.1 na vārṣṇeyasyāparādho bhavitavyaṃ hi tat tathā /
MBh, 7, 122, 26.2 dhig astu mama vārṣṇeya yo hyasmai praharāmyaham //
MBh, 7, 122, 35.2 yo 'sau karṇena vīreṇa vārṣṇeyasya samāgamaḥ /
MBh, 7, 123, 29.1 tavaiva bhāro vārṣṇeya tavaiva vijayaḥ prabho /
MBh, 7, 124, 7.2 dhruvo hi teṣāṃ vārṣṇeya yeṣāṃ tuṣṭo 'si mādhava //
MBh, 7, 153, 4.1 sa vārṣṇeyavacaḥ śrutvā karṇam utsṛjya vīryavān /
MBh, 7, 157, 21.2 sthāpayed yudhi vārṣṇeyastasmāt kṛṣṇo nipātyatām //
MBh, 7, 158, 32.2 yena vindāmi vārṣṇeya kaśmalaṃ śokatāpitaḥ //
MBh, 7, 158, 33.1 paśya sainyāni vārṣṇeya drāvyamāṇāni kauravaiḥ /
MBh, 7, 164, 155.1 apūjayetāṃ vārṣṇeyaṃ bruvāṇau sādhu sādhviti /
MBh, 7, 165, 43.2 vāsudevaśca vārṣṇeyo dharmarājaśca pāṇḍavaḥ //
MBh, 7, 169, 50.1 pāñcālānāṃ ca vārṣṇeya samudrāntāṃ vicinvatām /
MBh, 8, 23, 17.1 yathā sarvāsv avasthāsu vārṣṇeyaḥ pāti pāṇḍavam /
MBh, 8, 31, 55.1 sārathir yasya vārṣṇeyo gāṇḍīvaṃ yasya kārmukam /
MBh, 8, 52, 6.2 sṛṣṭaṃ karṇena vārṣṇeya śakreṇeva mahāśanim //
MBh, 8, 57, 32.2 vāsudevaṃ ca vārṣṇeyaṃ prīyamāṇaṃ kirīṭinā //
MBh, 9, 6, 21.2 vārṣṇeyam abravīd vākyaṃ sarvakṣatrasya śṛṇvataḥ //
MBh, 9, 16, 69.1 tau sametau mahātmānau vārṣṇeyāvaparājitau /
MBh, 9, 23, 46.1 evaṃ paśyāmi vārṣṇeya cintayan prajñayā svayā /
MBh, 9, 26, 24.2 nihataṃ viddhi vārṣṇeya dhārtarāṣṭraṃ subāliśam //
MBh, 9, 30, 56.2 vārṣṇeyaṃ prathamaṃ rājan pratyākhyāya mahābalam //
MBh, 9, 59, 27.1 pāñcālāśca savārṣṇeyāḥ pāṇḍavāśca viśāṃ pate /
MBh, 9, 59, 33.2 iti saṃcintya vārṣṇeya mayaitat samupekṣitam //
MBh, 9, 62, 18.2 sārathyena ca vārṣṇeya bhavatā yad dhṛtā vayam //
MBh, 10, 9, 27.1 ślāghate tvāṃ hi vārṣṇeyo rājan saṃsatsu bhārata /
MBh, 10, 9, 30.1 dhig astu kṛṣṇaṃ vārṣṇeyam arjunaṃ cāpi durmatim /
MBh, 11, 17, 5.2 mām ayaṃ prāha vārṣṇeya prāñjalir nṛpasattamaḥ /
MBh, 11, 17, 20.2 pūrṇāṃ hastigavāśvasya vārṣṇeya na tu tacciram //
MBh, 11, 18, 12.2 na hi nāśo 'sti vārṣṇeya karmaṇoḥ śubhapāpayoḥ //
MBh, 12, 48, 14.1 evaṃ me chinddhi vārṣṇeya saṃśayaṃ tārkṣyaketana /
MBh, 12, 50, 2.1 aho rāmasya vārṣṇeya śakrasyeva mahātmanaḥ /
MBh, 12, 52, 23.2 papāta yatra vārṣṇeyaḥ sagāṅgeyaḥ sapāṇḍavaḥ //
MBh, 12, 82, 13.3 prādurbhavanti vārṣṇeya svakṛtā yadi vānyataḥ //
MBh, 12, 330, 50.2 asmin yuddhe tu vārṣṇeya trailokyamathane tadā /
MBh, 13, 17, 168.2 mārkaṇḍeyāya vārṣṇeya nāciketo 'bhyabhāṣata //
MBh, 13, 32, 25.1 tasmāt tvam api vārṣṇeya dvijān pūjaya nityadā /
MBh, 14, 17, 5.3 ānupūrvyeṇa vārṣṇeya yathā tanme vacaḥ śṛṇu //
MBh, 14, 51, 36.1 tau samāsādya rājānaṃ vārṣṇeyakurupuṃgavau /
MBh, 14, 52, 1.2 tathā prayāntaṃ vārṣṇeyaṃ dvārakāṃ bharatarṣabhāḥ /
MBh, 14, 52, 2.1 punaḥ punaśca vārṣṇeyaṃ paryaṣvajata phalgunaḥ /
MBh, 14, 58, 17.1 upayātaṃ tu vārṣṇeyaṃ bhojavṛṣṇyandhakāstadā /
MBh, 14, 59, 1.2 śrutavān asmi vārṣṇeya saṃgrāmaṃ paramādbhutam /
MBh, 14, 60, 9.1 durmaraṃ bata vārṣṇeya kāle 'prāpte nṛbhiḥ sadā /
MBh, 14, 60, 20.2 dauhitrastava vārṣṇeya dauḥśāsanivaśaṃ gataḥ //
MBh, 14, 65, 27.1 evam uktvā tu vārṣṇeyaṃ pṛthā pṛthulalocanā /
MBh, 14, 66, 6.2 muṣitā iva vārṣṇeya droṇaputreṇa pāṇḍavāḥ //
MBh, 14, 67, 8.1 tathā bruvati vārṣṇeye prahṛṣṭavadane tadā /
MBh, 14, 67, 13.1 vārṣṇeya madhuhan vīra śirasā tvāṃ prasādaye /
MBh, 14, 89, 4.1 saṃcintayāmi vārṣṇeya sadā kuntīsutaṃ rahaḥ /
MBh, 16, 6, 2.1 śrutvā vinaṣṭān vārṣṇeyān sabhojakukurāndhakān /
Bhāratamañjarī
BhāMañj, 1, 1327.2 ūcatuḥ pārthavārṣṇeyau priyaṃ bhojanamucyatām //
BhāMañj, 10, 47.1 tatra rāmo dadau bhūri dhanaṃ vārṣṇeyanandanaḥ /