Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7789
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
arjunastu naravyāghra suśarmapramukhānnṛpān / (1.2) Par.?
anayat pretarājasya bhavanaṃ sāyakaiḥ śitaiḥ // (1.3) Par.?
suśarmāpi tato bāṇaiḥ pārthaṃ vivyādha saṃyuge / (2.1) Par.?
vāsudevaṃ ca saptatyā pārthaṃ ca navabhiḥ punaḥ // (2.2) Par.?
tānnivārya śaraugheṇa śakrasūnur mahārathaḥ / (3.1) Par.?
suśarmaṇo raṇe yodhān prāhiṇod yamasādanam // (3.2) Par.?
te vadhyamānāḥ pārthena kāleneva yugakṣaye / (4.1) Par.?
vyadravanta raṇe rājan bhaye jāte mahārathāḥ // (4.2) Par.?
utsṛjya turagān kecid rathān kecicca māriṣa / (5.1) Par.?
gajān anye samutsṛjya prādravanta diśo daśa // (5.2) Par.?
apare tudyamānāstu vājināgarathā raṇāt / (6.1) Par.?
tvarayā parayā yuktāḥ prādravanta viśāṃ pate // (6.2) Par.?
pādātāścāpi śastrāṇi samutsṛjya mahāraṇe / (7.1) Par.?
nirapekṣā vyadhāvanta tena tena sma bhārata // (7.2) Par.?
vāryamāṇāḥ sma bahuśastraigartena suśarmaṇā / (8.1) Par.?
tathānyaiḥ pārthivaśreṣṭhair na vyatiṣṭhanta saṃyuge // (8.2) Par.?
tad balaṃ pradrutaṃ dṛṣṭvā putro duryodhanastava / (9.1) Par.?
puraskṛtya raṇe bhīṣmaṃ sarvasainyapuraskṛtam // (9.2) Par.?
sarvodyogena mahatā dhanaṃjayam upādravat / (10.1) Par.?
trigartādhipater arthe jīvitasya viśāṃ pate // (10.2) Par.?
sa ekaḥ samare tasthau kiran bahuvidhāñ śarān / (11.1) Par.?
bhrātṛbhiḥ sahitaḥ sarvaiḥ śeṣā vipradrutā narāḥ // (11.2) Par.?
tathaiva pāṇḍavā rājan sarvodyogena daṃśitāḥ / (12.1) Par.?
prayayuḥ phalgunārthāya yatra bhīṣmo vyavasthitaḥ // (12.2) Par.?
jānanto 'pi raṇe śauryaṃ ghoraṃ gāṇḍīvadhanvanaḥ / (13.1) Par.?
hāhākārakṛtotsāhā bhīṣmaṃ jagmuḥ samantataḥ // (13.2) Par.?
tatastāladhvajaḥ śūraḥ pāṇḍavānām anīkinīm / (14.1) Par.?
chādayāmāsa samare śaraiḥ saṃnataparvabhiḥ // (14.2) Par.?
ekībhūtāstataḥ sarve kuravaḥ pāṇḍavaiḥ saha / (15.1) Par.?
ayudhyanta mahārāja madhyaṃ prāpte divākare // (15.2) Par.?
sātyakiḥ kṛtavarmāṇaṃ viddhvā pañcabhir āyasaiḥ / (16.1) Par.?
atiṣṭhad āhave śūraḥ kiran bāṇān sahasraśaḥ // (16.2) Par.?
tathaiva drupado rājā droṇaṃ viddhvā śitaiḥ śaraiḥ / (17.1) Par.?
punar vivyādha saptatyā sārathiṃ cāsya saptabhiḥ // (17.2) Par.?
bhīmasenastu rājānaṃ bāhlikaṃ prapitāmaham / (18.1) Par.?
viddhvānadanmahānādaṃ śārdūla iva kānane // (18.2) Par.?
ārjuniścitrasenena viddho bahubhir āśugaiḥ / (19.1) Par.?
citrasenaṃ tribhir bāṇair vivyādha hṛdaye bhṛśam // (19.2) Par.?
samāgatau tau tu raṇe mahāmātrau vyarocatām / (20.1) Par.?
yathā divi mahāghorau rājan budhaśanaiścarau // (20.2) Par.?
tasyāśvāṃścaturo hatvā sūtaṃ ca navabhiḥ śaraiḥ / (21.1) Par.?
nanāda balavannādaṃ saubhadraḥ paravīrahā // (21.2) Par.?
hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ / (22.1) Par.?
āruroha rathaṃ tūrṇaṃ durmukhasya viśāṃ pate // (22.2) Par.?
droṇaśca drupadaṃ viddhvā śaraiḥ saṃnataparvabhiḥ / (23.1) Par.?
sārathiṃ cāsya vivyādha tvaramāṇaḥ parākramī // (23.2) Par.?
pīḍyamānastato rājā drupado vāhinīmukhe / (24.1) Par.?
apāyājjavanair aśvaiḥ pūrvavairam anusmaran // (24.2) Par.?
bhīmasenastu rājānaṃ muhūrtād iva bāhlikam / (25.1) Par.?
vyaśvasūtarathaṃ cakre sarvasainyasya paśyataḥ // (25.2) Par.?
sasaṃbhramo mahārāja saṃśayaṃ paramaṃ gataḥ / (26.1) Par.?
avaplutya tato vāhād bāhlikaḥ puruṣottamaḥ / (26.2) Par.?
āruroha rathaṃ tūrṇaṃ lakṣmaṇasya mahārathaḥ // (26.3) Par.?
sātyakiḥ kṛtavarmāṇaṃ vārayitvā mahārathaḥ / (27.1) Par.?
śarair bahuvidhai rājann āsasāda pitāmaham // (27.2) Par.?
sa viddhvā bhārataṃ ṣaṣṭyā niśitair lomavāhibhiḥ / (28.1) Par.?
nanarteva rathopasthe vidhunvāno mahad dhanuḥ // (28.2) Par.?
tasyāyasīṃ mahāśaktiṃ cikṣepātha pitāmahaḥ / (29.1) Par.?
hemacitrāṃ mahāvegāṃ nāgakanyopamāṃ śubhām // (29.2) Par.?
tām āpatantīṃ sahasā mṛtyukalpāṃ sutejanām / (30.1) Par.?
dhvaṃsayāmāsa vārṣṇeyo lāghavena mahāyaśāḥ // (30.2) Par.?
anāsādya tu vārṣṇeyaṃ śaktiḥ paramadāruṇā / (31.1) Par.?
nyapatad dharaṇīpṛṣṭhe maholkeva gataprabhā // (31.2) Par.?
vārṣṇeyastu tato rājan svāṃ śaktiṃ ghoradarśanām / (32.1) Par.?
vegavad gṛhya cikṣepa pitāmaharathaṃ prati // (32.2) Par.?
vārṣṇeyabhujavegena praṇunnā sā mahāhave / (33.1) Par.?
abhidudrāva vegena kālarātrir yathā naram // (33.2) Par.?
tām āpatantīṃ sahasā dvidhā cicheda bhārata / (34.1) Par.?
kṣuraprābhyāṃ sutīkṣṇābhyāṃ sānvakīryata bhūtale // (34.2) Par.?
chittvā tu śaktiṃ gāṅgeyaḥ sātyakiṃ navabhiḥ śaraiḥ / (35.1) Par.?
ājaghānorasi kruddhaḥ prahasañ śatrukarśanaḥ // (35.2) Par.?
tataḥ sarathanāgāśvāḥ pāṇḍavāḥ pāṇḍupūrvaja / (36.1) Par.?
parivavrū raṇe bhīṣmaṃ mādhavatrāṇakāraṇāt // (36.2) Par.?
tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam / (37.1) Par.?
pāṇḍavānāṃ kurūṇāṃ ca samare vijayaiṣiṇām // (37.2) Par.?
Duration=0.19640302658081 secs.