Occurrences

Mahābhārata
Amarakośa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Rasaratnasamuccaya
Rasendracintāmaṇi
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 1, 197.1 bhagavān vāsudevaśca kīrtyate 'tra sanātanaḥ /
MBh, 1, 2, 156.1 kaśmalaṃ yatra pārthasya vāsudevo mahāmatiḥ /
MBh, 1, 61, 90.3 tasyāṃśo mānuṣeṣvāsīd vāsudevaḥ pratāpavān //
MBh, 1, 177, 12.1 pauṇḍrako vāsudevaśca bhagadattaśca vīryavān /
MBh, 1, 177, 16.1 saṃkarṣaṇo vāsudevo raukmiṇeyaśca vīryavān /
MBh, 1, 180, 18.2 eṣo 'rjuno nātra vicāryam asti yadyasmi saṃkarṣaṇa vāsudevaḥ //
MBh, 1, 182, 15.13 iti svayaṃ vāsudevo vicintya pārthān vivitsan vividhair upāyaiḥ /
MBh, 1, 183, 4.1 tato 'bravīd vāsudevo 'bhigamya kuntīsutaṃ dharmabhṛtāṃ variṣṭham /
MBh, 1, 183, 7.1 tam abravīd vāsudevaḥ prahasya gūḍho 'pyagnir jñāyata eva rājan /
MBh, 1, 199, 6.2 tato 'bravīd vāsudevo gamanaṃ mama rocate /
MBh, 1, 199, 25.6 śrīvāsudevaḥ /
MBh, 1, 199, 27.3 vāsudevo jagannāthaścintayāmāsa vāsavam /
MBh, 1, 199, 27.9 vāsudevastu tacchrutvā viśvakarmāṇam avyayaḥ /
MBh, 1, 199, 49.3 śrīvāsudevaḥ /
MBh, 1, 199, 49.32 gamanāya matiṃ cakre vāsudevaḥ sahānugaḥ //
MBh, 1, 210, 6.1 tato 'rjunaṃ vāsudevastāṃ caryāṃ paryapṛcchata /
MBh, 1, 210, 15.3 tathetyuktvā vāsudevo bhojanaṃ vai śaśāsa ha /
MBh, 1, 211, 12.3 vāsudevo yayau tatra saha strībhir guṇānvitaḥ /
MBh, 1, 211, 13.2 vāsudevaśca pārthaśca sahitau parijagmatuḥ //
MBh, 1, 211, 21.1 vāsudeva uvāca /
MBh, 1, 212, 1.7 vāsudevaḥ /
MBh, 1, 212, 1.315 vāsudevastadā pārtham uvāca yadunandanaḥ /
MBh, 1, 213, 1.3 tato 'bravīd vāsudevo vākyaṃ dharmārthasaṃhitam /
MBh, 1, 213, 40.1 tato dadau vāsudevo janyārthe dhanam uttamam /
MBh, 1, 213, 48.5 pradadau vāsudevastu vasudevājñayā tadā //
MBh, 1, 213, 57.1 vāsudevastu pārthena tatraiva saha bhārata /
MBh, 1, 214, 16.1 vāsudeva uvāca /
MBh, 1, 214, 32.3 arjuno vāsudevaśca tūrṇam utpatya tasthatuḥ //
MBh, 1, 216, 4.2 cakreṇa vāsudevaśca tan madarthe pradīyatām /
MBh, 1, 218, 11.2 pāvako vāsudevaśca apratiṣṭho bhaved iti //
MBh, 1, 219, 36.4 jighāṃsur vāsudevaśca cakram udyamya viṣṭhitaḥ /
MBh, 1, 225, 13.1 vāsudevo 'pi jagrāha prītiṃ pārthena śāśvatīm /
MBh, 1, 225, 18.2 arjuno vāsudevaś ca dānavaś ca mayas tathā //
MBh, 2, 1, 9.2 codito vāsudevastu mayena bharatarṣabha /
MBh, 2, 16, 1.1 vāsudeva uvāca /
MBh, 2, 18, 1.1 vāsudeva uvāca /
MBh, 2, 19, 1.1 vāsudeva uvāca /
MBh, 2, 20, 6.1 vāsudeva uvāca /
MBh, 2, 31, 11.1 pauṇḍrako vāsudevaśca vaṅgaḥ kāliṅgakastathā /
MBh, 2, 34, 7.1 atha vā vāsudevo 'pi priyakāmo 'nuvṛttavān /
MBh, 2, 34, 22.2 vāsudevo 'pyayaṃ dṛṣṭaḥ sarvam etad yathātatham //
MBh, 2, 42, 45.2 yudhiṣṭhiram uvācedaṃ vāsudevaḥ pratāpavān //
MBh, 2, 44, 3.2 sahāyaḥ pṛthivīlābhe vāsudevaśca vīryavān //
MBh, 2, 44, 14.2 dhanaṃjayo vāsudevo bhīmaseno yudhiṣṭhiraḥ /
MBh, 3, 11, 26.1 sambandhī vāsudevaś ca yeṣāṃ śyālaś ca pārṣataḥ /
MBh, 3, 13, 5.1 vāsudeva uvāca /
MBh, 3, 14, 1.1 vāsudeva uvāca /
MBh, 3, 15, 8.2 vāsudevaḥ sumandātmā vasudevasuto gataḥ //
MBh, 3, 16, 2.1 vāsudeva uvāca /
MBh, 3, 17, 1.1 vāsudeva uvāca /
MBh, 3, 18, 1.1 vāsudeva uvāca /
MBh, 3, 19, 1.1 vāsudeva uvāca /
MBh, 3, 19, 11.1 vāsudeva uvāca /
MBh, 3, 20, 1.1 vāsudeva uvāca /
MBh, 3, 21, 1.1 vāsudeva uvāca /
MBh, 3, 22, 1.1 vāsudeva uvāca /
MBh, 3, 23, 1.1 vāsudeva uvāca /
MBh, 3, 49, 6.2 sātyakir vāsudevaś ca vinaśyeyur asaṃśayam //
MBh, 3, 84, 3.2 kṛtī ca bhṛśam apyastre vāsudeva iva prabhuḥ //
MBh, 3, 120, 15.2 sarvāṇi sainyāni ca vāsudevaḥ pradhakṣyate sāyakavahnijālaiḥ //
MBh, 3, 120, 22.1 vāsudeva uvāca /
MBh, 4, 67, 20.2 tatrāgamad vāsudevo vanamālī halāyudhaḥ /
MBh, 5, 5, 1.1 vāsudeva uvāca /
MBh, 5, 7, 35.1 vāsudeva uvāca /
MBh, 5, 20, 19.2 evam eva mahābāhur vāsudevo mahādyutiḥ //
MBh, 5, 25, 14.2 na hyeva te vacanaṃ vāsudevo dhanaṃjayo vā jātu kiṃcinna kuryāt //
MBh, 5, 28, 10.2 mahāyaśāḥ keśavastad bravītu vāsudevastūbhayor arthakāmaḥ //
MBh, 5, 28, 13.2 yasmai kāmān varṣati vāsudevo grīṣmātyaye megha iva prajābhyaḥ //
MBh, 5, 29, 1.1 vāsudeva uvāca /
MBh, 5, 47, 62.2 sugrīvayuktena rathena vā te paścāt kṛṣṇo rakṣatu vāsudevaḥ //
MBh, 5, 47, 76.2 sa tat karma pratiśuśrāva duṣkaram aiśvaryavān siddhiṣu vāsudevaḥ //
MBh, 5, 54, 8.2 samucchedaṃ hi naḥ kṛtsnaṃ vāsudevaścikīrṣati //
MBh, 5, 58, 18.1 vāsudeva uvāca /
MBh, 5, 61, 11.1 bāṇasya bhaumasya ca karṇa hantā kirīṭinaṃ rakṣati vāsudevaḥ /
MBh, 5, 63, 10.1 vāsudevo 'pi durdharṣo yatātmā yatra pāṇḍavaḥ /
MBh, 5, 66, 1.2 arjuno vāsudevaśca dhanvinau paramārcitau /
MBh, 5, 68, 3.2 vāsudevastato vedyo vṛṣatvād vṛṣṇir ucyate //
MBh, 5, 89, 34.1 niryāya ca mahābāhur vāsudevo mahāmanāḥ /
MBh, 5, 130, 2.1 vāsudeva uvāca /
MBh, 5, 138, 6.1 vāsudeva uvāca /
MBh, 5, 145, 6.1 vāsudeva uvāca /
MBh, 5, 145, 13.1 vāsudeva uvāca /
MBh, 5, 146, 1.1 vāsudeva uvāca /
MBh, 5, 147, 1.1 vāsudeva uvāca /
MBh, 5, 148, 1.1 vāsudeva uvāca /
MBh, 5, 150, 5.2 pāṇḍavā vāsudevaśca virāṭadrupadau tathā //
MBh, 5, 151, 26.1 tacchrutvā vāsudevo 'pi savyasācivacastadā /
MBh, 5, 154, 8.1 vāsudeva uvāca /
MBh, 5, 154, 27.1 ukto mayā vāsudevaḥ punaḥ punar upahvare /
MBh, 5, 166, 31.1 vāsudevaśca saṃyantā yoddhā caiva dhanaṃjayaḥ /
MBh, 6, 1, 16.2 babhūvur hṛṣṭamanaso vāsudevaśca vīryavān //
MBh, 6, 22, 15.1 vāsudeva uvāca /
MBh, 6, BhaGī 7, 19.2 vāsudevaḥ sarvamiti sa mahātmā sudurlabhaḥ //
MBh, 6, BhaGī 10, 37.1 vṛṣṇīnāṃ vāsudevo 'smi pāṇḍavānāṃ dhanaṃjayaḥ /
MBh, 6, BhaGī 11, 50.2 ityarjunaṃ vāsudevastathoktvā svakaṃ rūpaṃ darśayāmāsa bhūyaḥ /
MBh, 6, 41, 10.1 vāsudevaśca bhagavān pṛṣṭhato 'nujagāma ha /
MBh, 6, 41, 16.1 tān uvāca mahāprājño vāsudevo mahāmanāḥ /
MBh, 6, 41, 84.1 vāsudevastu rādheyam āhave 'bhijagāma vai /
MBh, 6, 41, 92.3 yuyutso vāsudevaśca vayaṃ ca brūma sarvaśaḥ //
MBh, 6, 48, 16.1 tam abravīd vāsudevo yatto bhava dhanaṃjaya /
MBh, 6, 51, 35.2 arjuno vāsudevaśca dadhmatur vārijottamau //
MBh, 6, 55, 51.1 vāsudevastvasaṃbhrānto dhairyam āsthāya sattvavān /
MBh, 6, 55, 58.1 adarśayad vāsudevo hayayāne paraṃ balam /
MBh, 6, 55, 92.1 sa vāsudevaḥ pragṛhītacakraḥ saṃvartayiṣyann iva jīvalokam /
MBh, 6, 61, 42.2 viśveśvaro vāsudevo 'si tasmād yogātmānaṃ daivataṃ tvām upaimi //
MBh, 6, 62, 13.2 vāsudevo 'rcanīyo vaḥ sarvalokamaheśvaraḥ //
MBh, 6, 62, 18.2 nāvajñeyo vāsudevo mānuṣo 'yam iti prabhuḥ //
MBh, 6, 62, 23.2 vāsudevo namaskāryaḥ sarvalokaiḥ surottamāḥ //
MBh, 6, 62, 29.2 kathaṃ na vāsudevo 'yam arcyaścejyaśca mānavaiḥ //
MBh, 6, 62, 37.2 vāsudeva iti jñeyo yanmāṃ pṛcchasi bhārata //
MBh, 6, 62, 40.2 yuge yuge mānuṣaṃ caiva vāsaṃ punaḥ punaḥ sṛjate vāsudevaḥ //
MBh, 6, 63, 1.2 vāsudevo mahad bhūtaṃ sarvalokeṣu kathyate /
MBh, 6, 63, 2.2 vāsudevo mahad bhūtaṃ sambhūtaṃ saha daivataiḥ /
MBh, 6, 64, 4.1 vāsudevo vasūnāṃ tvaṃ śakraṃ sthāpayitā tathā /
MBh, 6, 102, 42.1 vāsudevastvasaṃbhrānto dhairyam āsthāya sātvataḥ /
MBh, 6, 102, 48.1 adarśayad vāsudevo hayayāne paraṃ balam /
MBh, 6, 102, 50.1 vāsudevastu samprekṣya pārthasya mṛduyuddhatām /
MBh, 6, 103, 53.2 jagmuste sahitāḥ sarve vāsudevaśca vīryavān /
MBh, 6, 108, 31.2 vāsudevaśca vārṣṇeyo yasya nātho vyavasthitaḥ //
MBh, 6, 117, 26.1 pāṇḍavā vāsudevaś ca viditā mama sarvaśaḥ /
MBh, 7, 2, 31.2 vāsudevaḥ sātyakiḥ sṛñjayāśca manye balaṃ tad ajayyaṃ mahīpaiḥ //
MBh, 7, 6, 19.2 vāsudevaśca bhūtānāṃ cakrāṇāṃ ca sudarśanam //
MBh, 7, 28, 22.1 tato 'rjunaṃ vāsudevaḥ pratyuvācārthavad vacaḥ /
MBh, 7, 50, 7.1 vāsudeva uvāca /
MBh, 7, 50, 9.2 vāsudevo 'rjunaścaiva kṛtvā karma suduṣkaram //
MBh, 7, 50, 61.1 nigṛhya vāsudevastaṃ putrādhibhir abhiplutam /
MBh, 7, 53, 1.3 vāsudevo mahābāhur dhanaṃjayam abhāṣata //
MBh, 7, 54, 11.1 tato 'rjunagṛhaṃ gatvā vāsudevaḥ sudurmanāḥ /
MBh, 7, 57, 39.1 vāsudevastu taṃ dṛṣṭvā jagāma śirasā kṣitim /
MBh, 7, 57, 59.1 evaṃ stutvā mahādevaṃ vāsudevaḥ sahārjunaḥ /
MBh, 7, 59, 2.2 vāsudevo 'pi tad yuktaṃ paryapṛcchad yudhiṣṭhiram /
MBh, 7, 59, 14.1 vāsudeva uvāca /
MBh, 7, 60, 33.1 na hi yatra mahābāhur vāsudevo vyavasthitaḥ /
MBh, 7, 66, 28.2 vāsudevo mahābuddhiḥ kāryavattām acintayat //
MBh, 7, 66, 29.1 tato 'bravīd vāsudevo dhanaṃjayam idaṃ vacaḥ /
MBh, 7, 74, 3.2 arjuno vāsudevaśca saindhavāyaiva jagmatuḥ //
MBh, 7, 75, 2.1 vāsudevo rathāt tūrṇam avatīrya mahādyutiḥ /
MBh, 7, 77, 1.1 vāsudeva uvāca /
MBh, 7, 85, 97.2 vāsudevo guruścāpi tava pārthasya dhīmataḥ //
MBh, 7, 87, 23.2 etāṃstu vāsudevo 'pi rathodārān praśaṃsati //
MBh, 7, 90, 3.2 vāsudevastato yuddhaṃ kurūṇām akaronmahat //
MBh, 7, 117, 42.1 kṣīṇāyudhe sātvate yudhyamāne tato 'bravīd arjunaṃ vāsudevaḥ /
MBh, 7, 117, 54.2 vāsudevastato rājan bhūyo 'rjunam abhāṣata //
MBh, 7, 121, 40.2 vāsudevaśca bībhatsuṃ praśaśaṃsa mahāratham //
MBh, 7, 137, 44.1 tato 'bravīd vāsudevaḥ kuntīputraṃ yudhiṣṭhiram /
MBh, 7, 148, 31.1 vāsudeva uvāca /
MBh, 7, 153, 1.3 vāsudevo 'bravīd vākyaṃ ghaṭotkacam idaṃ tadā //
MBh, 7, 155, 2.1 vāsudevastu harṣeṇa mahatābhipariplutaḥ /
MBh, 7, 155, 11.1 vāsudeva uvāca /
MBh, 7, 156, 2.1 vāsudeva uvāca /
MBh, 7, 157, 10.2 ayodhayad vāsudevo nṛsiṃhaḥ priyaṃ kurvan pāṇḍavānāṃ hitaṃ ca //
MBh, 7, 157, 32.1 vāsudeva uvāca /
MBh, 7, 158, 51.1 tato 'bravīnmahābāhur vāsudevo dhanaṃjayam /
MBh, 7, 165, 43.2 vāsudevaśca vārṣṇeyo dharmarājaśca pāṇḍavaḥ //
MBh, 7, 169, 61.1 tvarayā vāsudevaśca dharmarājaśca māriṣa /
MBh, 7, 170, 27.1 vāsudevo 'pi dharmātmā kariṣyatyātmanaḥ kṣamam /
MBh, 7, 171, 10.1 arjuno vāsudevaśca tvaramāṇau mahādyutī /
MBh, 7, 171, 15.1 tam abravīd vāsudevaḥ kim idaṃ pāṇḍunandana /
MBh, 7, 171, 28.1 eṣa cāstrapratīghātaṃ vāsudevaḥ prayuktavān /
MBh, 8, 14, 22.1 athābravīd vāsudevaḥ pārthaṃ kiṃ krīḍase 'nagha /
MBh, 8, 16, 5.3 ity ācaṣṭa sudurdharṣo vāsudevaḥ kirīṭine //
MBh, 8, 23, 50.1 yathāśvahṛdayaṃ veda vāsudevo mahāmanāḥ /
MBh, 8, 26, 51.2 vāsudevaḥ sṛñjayāḥ sātyakiś ca yamau ca kas tau viṣahen mad anyaḥ //
MBh, 8, 41, 6.1 sarvaṃ vyācaṣṭa durdharṣo vāsudevaḥ kirīṭine /
MBh, 8, 42, 42.1 evam uktvā mahārāja vāsudevaḥ pratāpavān /
MBh, 8, 49, 64.1 vāsudeva uvāca /
MBh, 8, 49, 106.2 iyeṣa nirgantum atho vanāya taṃ vāsudevaḥ praṇato 'bhyuvāca //
MBh, 8, 50, 2.1 tato 'bravīd vāsudevaḥ prahasann iva pāṇḍavam /
MBh, 8, 63, 72.1 tatrājayad vāsudevaḥ śalyaṃ nayanasāyakaiḥ /
MBh, 8, 65, 16.1 athābravīd vāsudevo 'pi pārthaṃ dṛṣṭvā ratheṣūn pratihanyamānān /
MBh, 8, 67, 1.2 athābravīd vāsudevo rathastho rādheya diṣṭyā smarasīha dharmam /
MBh, 8, 69, 12.1 tato 'smai tad yathāvṛttaṃ vāsudevaḥ priyaṃvadaḥ /
MBh, 9, 1, 34.1 te caiva bhrātaraḥ pañca vāsudevo 'tha sātyakiḥ /
MBh, 9, 2, 27.1 yaśca teṣāṃ praṇetā vai vāsudevo mahābalaḥ /
MBh, 9, 6, 12.2 adya pāṇḍusutāḥ sarve vāsudevaḥ sasātyakiḥ //
MBh, 9, 6, 24.1 tam abravīnmahārāja vāsudevo janādhipam /
MBh, 9, 30, 6.1 śrīvāsudeva uvāca /
MBh, 9, 32, 1.3 yudhiṣṭhirasya saṃkruddho vāsudevo 'bravīd idam //
MBh, 9, 32, 19.2 tathā sambhāṣamāṇaṃ tu vāsudevo vṛkodaram /
MBh, 9, 34, 13.2 yuyudhānena sahito vāsudevastu pāṇḍavān //
MBh, 9, 57, 3.1 vāsudeva uvāca /
MBh, 9, 59, 20.1 vāsudeva uvāca /
MBh, 9, 59, 28.2 śokopahatasaṃkalpaṃ vāsudevo 'bravīd idam //
MBh, 9, 59, 35.2 ityukte dharmarājena vāsudevo 'bravīd idam /
MBh, 9, 60, 39.1 vāsudeva uvāca /
MBh, 9, 61, 18.1 vāsudeva uvāca /
MBh, 9, 61, 34.1 athābravīnmahārāja vāsudevo mahāyaśāḥ /
MBh, 9, 61, 37.2 sa ca prāyājjavenāśu vāsudevaḥ pratāpavān /
MBh, 9, 62, 72.1 vāsudevo 'pi dharmātmā kṛtakṛtyo jagāma ha /
MBh, 10, 9, 48.1 te caiva bhrātaraḥ pañca vāsudevo 'tha sātyakiḥ /
MBh, 10, 16, 8.1 vāsudeva uvāca /
MBh, 10, 17, 6.1 vāsudeva uvāca /
MBh, 10, 18, 1.1 vāsudeva uvāca /
MBh, 11, 11, 22.2 vāsudevo varaḥ puṃsām idaṃ vacanam abravīt //
MBh, 11, 25, 43.2 tacchrutvā vacanaṃ ghoraṃ vāsudevo mahāmanāḥ /
MBh, 11, 26, 1.1 vāsudeva uvāca /
MBh, 12, 16, 26.2 vayaṃ te kiṃkarāḥ pārtha vāsudevaśca vīryavān //
MBh, 12, 30, 4.1 vāsudeva uvāca /
MBh, 12, 39, 38.1 vāsudeva uvāca /
MBh, 12, 40, 2.2 sātyakir vāsudevaśca niṣīdatur ariṃdamau //
MBh, 12, 49, 1.1 vāsudeva uvāca /
MBh, 12, 49, 27.1 vāsudeva uvāca /
MBh, 12, 51, 10.1 vāsudeva uvāca /
MBh, 12, 52, 14.1 vāsudeva uvāca /
MBh, 12, 54, 15.1 vāsudeva uvāca /
MBh, 12, 54, 25.1 vāsudeva uvāca /
MBh, 12, 55, 11.1 vāsudeva uvāca /
MBh, 12, 56, 9.2 bhavantaṃ hi paraṃ buddhau vāsudevo 'bhimanyate //
MBh, 12, 58, 25.3 vāsudevaḥ kṛpaścaiva sātyakiḥ saṃjayastathā //
MBh, 12, 82, 3.1 vāsudeva uvāca /
MBh, 12, 82, 20.1 vāsudeva uvāca /
MBh, 12, 203, 8.1 vāsudevaḥ sarvam idaṃ viśvasya brahmaṇo mukham /
MBh, 12, 223, 4.1 vāsudeva uvāca /
MBh, 12, 326, 24.2 sa vāsudevo vijñeyaḥ paramātmā sanātanaḥ //
MBh, 12, 326, 31.3 sarvabhūtātmabhūto hi vāsudevo mahābalaḥ //
MBh, 12, 326, 38.1 yo vāsudevo bhagavān kṣetrajño nirguṇātmakaḥ /
MBh, 12, 328, 36.2 sarvabhūtādhivāsaśca vāsudevastato hyaham //
MBh, 13, 14, 6.1 vāsudeva uvāca /
MBh, 13, 14, 10.1 vāsudeva uvāca /
MBh, 13, 16, 9.1 vāsudeva uvāca /
MBh, 13, 17, 1.1 vāsudeva uvāca /
MBh, 13, 34, 20.1 vāsudeva uvāca /
MBh, 13, 69, 25.2 vāsudevaḥ samuddhartā bhavitā te janārdanaḥ //
MBh, 13, 69, 30.2 vāsudeva imaṃ ślokaṃ jagāda kurunandana //
MBh, 13, 100, 3.1 saṃstūya pṛthivīṃ devīṃ vāsudevaḥ pratāpavān /
MBh, 13, 100, 4.1 vāsudeva uvāca /
MBh, 13, 100, 24.2 iti bhūmer vacaḥ śrutvā vāsudevaḥ pratāpavān /
MBh, 13, 126, 30.1 vāsudeva uvāca /
MBh, 13, 135, 49.2 vāsudevo bṛhadbhānur ādidevaḥ puraṃdaraḥ //
MBh, 13, 144, 2.1 vāsudeva uvāca /
MBh, 13, 145, 3.1 vāsudeva uvāca /
MBh, 13, 146, 1.1 vāsudeva uvāca /
MBh, 13, 153, 21.2 upasthitaḥ sahāmātyo vāsudevaśca vīryavān //
MBh, 13, 153, 44.1 vāsudeva uvāca /
MBh, 14, 11, 1.3 vāsudevo mahātejāstato vacanam ādade //
MBh, 14, 11, 4.1 vāsudeva uvāca /
MBh, 14, 12, 1.1 vāsudeva uvāca /
MBh, 14, 13, 1.1 vāsudeva uvāca /
MBh, 14, 17, 1.1 vāsudeva uvāca /
MBh, 14, 19, 49.1 vāsudeva uvāca /
MBh, 14, 20, 1.1 vāsudeva uvāca /
MBh, 14, 34, 10.1 vāsudeva uvāca /
MBh, 14, 34, 12.1 vāsudeva uvāca /
MBh, 14, 35, 2.1 vāsudeva uvāca /
MBh, 14, 35, 10.1 vāsudeva uvāca /
MBh, 14, 50, 42.1 vāsudeva uvāca /
MBh, 14, 50, 45.1 vāsudeva uvāca /
MBh, 14, 51, 40.1 ayaṃ ciroṣito rājan vāsudevaḥ pratāpavān /
MBh, 14, 51, 49.2 vāsudevo varaḥ puṃsām idaṃ vacanam abravīt //
MBh, 14, 52, 15.1 vāsudeva uvāca /
MBh, 14, 52, 23.1 vāsudeva uvāca /
MBh, 14, 53, 2.1 vāsudeva uvāca /
MBh, 14, 59, 6.1 vāsudeva uvāca /
MBh, 14, 60, 1.2 kathayann eva tu tadā vāsudevaḥ pratāpavān /
MBh, 14, 61, 2.1 tathaiva vāsudevo 'pi svasrīyasya mahātmanaḥ /
MBh, 14, 61, 6.1 vāsudevo 'tha dāśārho baladevaḥ sasātyakiḥ /
MBh, 14, 65, 1.2 etasminn eva kāle tu vāsudevo 'pi vīryavān /
MBh, 14, 70, 1.3 vāsudevaḥ sahāmātyaḥ pratyudyāto didṛkṣayā //
MBh, 14, 70, 22.1 vāsudeva uvāca /
MBh, 14, 91, 18.1 tato 'bravīd vāsudevo dharmarājaṃ yudhiṣṭhiram /
MBh, 16, 3, 21.1 ityuktvā vāsudevastu cikīrṣan satyam eva tat /
MBh, 16, 5, 16.1 tato gate bhrātari vāsudevo jānan sarvā gatayo divyadṛṣṭiḥ /
MBh, 16, 9, 28.2 tava snehāt purāṇarṣir vāsudevaś caturbhujaḥ //
Amarakośa
AKośa, 1, 21.2 padmanābho madhuripurvāsudevastrivikramaḥ //
Harivaṃśa
HV, 28, 26.1 yuyudhe vāsudevas tu bile jāmbavatā saha /
HV, 28, 28.1 vāsudevas tu nirjitya jāmbavantaṃ mahābalam /
Kūrmapurāṇa
KūPur, 1, 5, 19.1 evaṃ brahmā ca bhūtāni vāsudevo 'pi śaṅkaraḥ /
KūPur, 1, 9, 41.1 tenaivamukto brahmāṇaṃ vāsudevo 'bravīdidam /
KūPur, 1, 15, 156.2 sraṣṭā pātā vāsudevo viśvātmā viśvatomukhaḥ //
KūPur, 1, 16, 33.2 sa vāsudevo devānāṃ māturdehaṃ samāviśat //
KūPur, 1, 16, 59.1 tamabravīd bhagavānādikartā bhūtvā punarvāmano vāsudevaḥ /
KūPur, 1, 23, 69.1 vasudevānmahābāhur vāsudevo jagadguruḥ /
KūPur, 1, 23, 71.1 sa eva paramātmāsau vāsudevo jaganmayaḥ /
KūPur, 1, 47, 68.1 sa eva paramaṃ brahma vāsudevaḥ sanātanaḥ /
KūPur, 1, 49, 45.2 vāsudevo hyanantātmā kevalo nirguṇo hariḥ //
KūPur, 1, 49, 47.2 bibheda vāsudevo 'sau pradyumno hariravyayaḥ //
KūPur, 1, 50, 21.2 vedavedyo hi bhagavān vāsudevaḥ sanātanaḥ //
KūPur, 1, 50, 23.1 vedavākyoditaṃ tattvaṃ vāsudevaḥ paraṃ padam /
KūPur, 2, 37, 18.1 āsāmathaiṣāmapi vāsudevo māyī murārirmanasi praviṣṭaḥ /
Liṅgapurāṇa
LiPur, 1, 24, 126.2 vasudevādyaduśreṣṭho vāsudevo bhaviṣyati //
LiPur, 1, 65, 92.2 vāsudevaś ca devaś ca vāmadevaś ca vāmanaḥ //
LiPur, 1, 69, 48.2 babhūva tasyāṃ devakyāṃ vāsudevo janārdana //
LiPur, 1, 80, 5.2 bhagavān vāsudevo 'sau garuḍād garuḍadhvajaḥ /
LiPur, 1, 101, 44.1 yadā viṣṇuś ca bhavitā vāsudevo mahāyaśāḥ /
LiPur, 1, 108, 3.2 svecchayā hyavatīrṇo'pi vāsudevaḥ sanātanaḥ /
LiPur, 2, 5, 129.2 tac chrutvā vāsudevo 'sau prāha tau munisattamau //
LiPur, 2, 48, 29.2 vāsudevaḥ pradhānastu tataḥ saṃkarṣaṇaḥ svayam //
Matsyapurāṇa
MPur, 1, 26.1 athavā vāsudevastvamanya īdṛkkathaṃ bhavet /
MPur, 52, 20.3 vāsudevo jaganmūrtistasya sambhūtayo hy amī //
MPur, 69, 7.1 tasyānte sa mahādevo vāsudevo janārdanaḥ /
MPur, 69, 17.1 kathayiṣyati viśvātmā vāsudevo jagadguruḥ /
MPur, 69, 19.1 vāsudeva uvāca /
MPur, 93, 51.2 vāsudevo jagannāthastathā saṃkarṣaṇo vibhuḥ /
MPur, 112, 2.1 vāsudevo'pi tatraiva kṣaṇenābhyāgatastadā /
MPur, 112, 7.1 vāsudeva uvāca /
Viṣṇupurāṇa
ViPur, 1, 8, 21.2 svāhā lakṣmīr jagannātho vāsudevo hutāśanaḥ //
ViPur, 2, 12, 44.2 ekaṃ sadaikaṃ paramaḥ pareśaḥ sa vāsudevo na yato 'nyadasti //
ViPur, 3, 7, 24.2 priyahitavacano 'stamānamāyo vasati sadā hṛdi tasya vāsudevaḥ //
ViPur, 4, 13, 75.2 tad alam amunāsmatpurataḥ śokapreritavākyaparikareṇety uktvā dvārakām abhyetyaikānte baladevaṃ vāsudevaḥ prāha //
ViPur, 4, 13, 104.1 vāsudevo 'pi dvārakām ājagāma //
ViPur, 4, 15, 30.1 tataś ca sakalajaganmahātarumūlabhūto bhūtabhaviṣyadādisakalasurāsuramunijanamanasām apyagocaro 'bjabhavapramukhair analamukhaiḥ praṇamyāvanibhāraharaṇāya prasādito bhagavān anādimadhyanidhano devakīgarbham avatatāra vāsudevaḥ //
ViPur, 5, 17, 15.1 yajvibhir yajñapuruṣo vāsudevaśca sātvataiḥ /
ViPur, 5, 34, 4.1 pauṇḍrako vāsudevastu vāsudevo 'bhavadbhuvi /
ViPur, 5, 34, 4.1 pauṇḍrako vāsudevastu vāsudevo 'bhavadbhuvi /
ViPur, 5, 34, 5.1 sa mene vāsudevo 'hamavatīrṇo mahītale /
ViPur, 5, 34, 15.2 pauṇḍrako vāsudevo 'sau keśavābhimukhaṃ yayau //
ViPur, 6, 5, 80.2 bhūteṣu ca sa sarvātmā vāsudevas tataḥ smṛtaḥ //
ViPur, 6, 5, 82.2 dhātā vidhātā jagatāṃ vāsudevas tataḥ prabhuḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 397.2 ajo harirvāsudevo daityāriḥ puruṣottamaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 2, 32.2 ye vai purā brahmaṇa āha tuṣṭa ārādhito bhagavān vāsudevaḥ //
BhāgPur, 4, 3, 23.2 sattve ca tasmin bhagavān vāsudevo hy adhokṣajo me namasā vidhīyate //
BhāgPur, 4, 8, 40.3 bhagavān vāsudevas taṃ bhaja taṃ pravaṇātmanā //
BhāgPur, 11, 16, 29.1 vāsudevo bhagavatāṃ tvaṃ tu bhāgavateṣv aham /
Bhāratamañjarī
BhāMañj, 1, 225.2 nārāyaṇāṃśo bhagavānvāsudevo 'rimardanaḥ //
BhāMañj, 1, 1370.1 pāvakaṃ vāsudevaśca samuttīrṇamupāyayau /
BhāMañj, 5, 257.1 vāsudevo hṛdāvāso viṣṇurvaśitayā ca yaḥ /
BhāMañj, 6, 106.2 vāsudevaḥ sarvamiti yajante māṃ mumukṣavaḥ //
BhāMañj, 13, 831.1 vāsudevaḥ paraṃ dhāma śāśvataṃ dhruvamavyayam /
Garuḍapurāṇa
GarPur, 1, 1, 13.1 jagato rakṣaṇārthāya vāsudevo 'jaro 'maraḥ /
GarPur, 1, 4, 3.1 naranārāyaṇo devo vāsudevo nirañjanaḥ /
GarPur, 1, 11, 35.2 vāsudevo balaḥ kāmo hyaniruddho yathākramam //
GarPur, 1, 12, 14.1 caturbhujo vāsudevaḥ ṣaṣṭhaḥ pradyumna eva ca /
GarPur, 1, 14, 3.1 vāsudevo jagannātho brahmātmāsmyahameva hi /
GarPur, 1, 15, 4.1 oṃ vāsudevo mahāviṣṇurvāmano vāsavo vasuḥ /
GarPur, 1, 32, 4.1 vāsudevo dhruvaḥ śuddhaḥ sarvavyāpī nirañjanaḥ /
GarPur, 1, 39, 2.1 vāsudeva uvāca /
GarPur, 1, 41, 1.1 vāsudeva uvāca /
GarPur, 1, 45, 28.2 caturbhiśca caturvyūho vāsudevaśca pañcabhiḥ //
GarPur, 1, 47, 47.3 vāsudevaḥ sarvadevaḥ sarvabhāk tadgṛhādikṛt //
GarPur, 1, 66, 2.2 vāsudevaśca pradyumnastataḥ saṅkarṣaṇaḥ smṛtaḥ //
GarPur, 1, 92, 16.1 vāsudevo jagaddhātā dhyeyo viṣṇurmumukṣubhiḥ /
GarPur, 1, 92, 16.2 vāsudevo 'hamasmīti ātmā dhyeyo harihariḥ //
GarPur, 1, 144, 1.3 vasudevāttu devakyāṃ vāsudevo balo 'bhavat //
GarPur, 1, 145, 39.2 vāsudevaḥ punarbuddhasaṃmohāya suradviṣām //
Kālikāpurāṇa
KālPur, 56, 19.1 netrayorvāsudevo māṃ pātu nityaṃ sanātanaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 46.2 yan muhūrtaṃ kṣaṇaṃ vā 'pi vāsudevo na cintyate //
Rasaratnasamuccaya
RRS, 1, 6.2 vāsudeva ṛṣiḥ śṛṅgaḥ kriyātantrasamuccayī //
RRS, 1, 7.2 mahādevo narendraśca vāsudevo harīśvaraḥ //
RRS, 15, 59.2 arkeśaḥ parivarjyatāmiti muniḥ śrīvāsudevo'vadat kūṣmāṇḍīphalamāṣapāyasam ativyāyāmam arkātapam //
Rasendracintāmaṇi
RCint, 8, 217.1 raso lakṣmīvilāsastu vāsudevo jagadgurau /
Haribhaktivilāsa
HBhVil, 1, 178.2 yat tat padaṃ pañcapadaṃ tad eva sa vāsudevo na yato 'nyad asti //
HBhVil, 2, 122.3 vāsudevo jagannāthas tathā saṅkarṣaṇo vibhuḥ //
HBhVil, 3, 38.3 yanmuhūrtaṃ kṣaṇaṃ vāpi vāsudevo na cintyate //
HBhVil, 3, 96.2 yajñibhir yajñapuruṣo vāsudevaś ca sātvataḥ /
HBhVil, 5, 101.1 vāsudevaḥ saṅkarṣaṇaḥ pradyumno 'thāniruddhakaḥ /
HBhVil, 5, 262.2 ādimūrtir vāsudevaḥ saṅkarṣaṇam athāsṛjat /
HBhVil, 5, 277.3 vāsudevo gadāśaṅkhacakrapadmadharo mataḥ /
HBhVil, 5, 314.2 vāsudevaḥ sa vijñeyaḥ śuklābhaś cātiśobhanaḥ //
HBhVil, 5, 441.1 athavā sarvadā pūjyo vāsudevo mumukṣubhiḥ /
HBhVil, 5, 444.2 nityaṃ saṃnihitas tatra vāsudevo jagadguruḥ //
HBhVil, 5, 461.1 pañcabhir vāsudevas tu ṣaḍbhiḥ pradyumna ucyate /
HBhVil, 5, 469.2 pañcabhir vāsudevaś ca janmamṛtyubhayāpahaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 47, 14.1 śrīvāsudeva uvāca /
SkPur (Rkh), Revākhaṇḍa, 47, 20.1 śrīvāsudeva uvāca /
SkPur (Rkh), Revākhaṇḍa, 151, 18.2 avatīrṇo jagannātho vāsudevo yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 157, 11.1 yenārcito bhagavānvāsudevo janmārjitaṃ naśyati tasya pāpam /
SkPur (Rkh), Revākhaṇḍa, 175, 2.2 vāsudevo jagannāthaḥ kapilatvamupāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 188, 2.1 yatrādidevo bhagavānvāsudevastrivikramaḥ /
SkPur (Rkh), Revākhaṇḍa, 188, 4.2 sādhūnāṃ copakārāya vāsudevaḥ pratiṣṭhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 2.2 kathaṃ siddho dvijaśreṣṭha vāsudevo jagadguruḥ /