Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Rājanighaṇṭu
Śukasaptati
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 1, 6, 8.2 taṃ dadarśa pitā tatra cyavanaṃ tāṃ ca bhāminīm //
MBh, 1, 9, 5.2 pramadvarā tathādyaiva samuttiṣṭhatu bhāminī /
MBh, 1, 18, 4.3 ehi sārdhaṃ mayā dīvya dāsībhāvāya bhāmini //
MBh, 1, 20, 1.4 prasannā mokṣayed asmāṃstasmācchāpācca bhāminī /
MBh, 1, 57, 57.7 kva karṇadhāro naur yena nīyate brūhi bhāmini /
MBh, 1, 57, 64.1 vṛṇīṣva ca varaṃ bhīru yaṃ tvam icchasi bhāmini /
MBh, 1, 60, 56.2 cakravākāṃśca bhadraṃ te prajajñe sā tu bhāminī //
MBh, 1, 68, 9.22 devatānāṃ gurūṇāṃ ca kṣatriyāṇāṃ ca bhāmini /
MBh, 1, 68, 9.61 śakuntale śṛṇuṣvedaṃ hitaṃ pathyaṃ ca bhāmini /
MBh, 1, 68, 9.64 prasādaṃ ca kariṣyanti āpadarthe ca bhāmini /
MBh, 1, 68, 13.75 gateṣu teṣu vipreṣu rājamārgeṇa bhāminī /
MBh, 1, 71, 31.6 samidhaśca kuśādīni kāṣṭhabhāraṃ ca bhāmini /
MBh, 1, 72, 13.2 tatrāham uṣito bhadre kukṣau kāvyasya bhāmini //
MBh, 1, 76, 17.2 viddhyauśanasi bhadraṃ te na tvām arho 'smi bhāmini /
MBh, 1, 78, 17.8 yayātim eva nūnaṃ tvaṃ protsāhayasi bhāmini /
MBh, 1, 94, 92.1 evam uktvā tu bhīṣmastāṃ ratham āropya bhāminīm /
MBh, 1, 99, 46.3 ahaṃ tvām adya vakṣyāmi buddhyā niścitya bhāmini /
MBh, 1, 113, 22.1 tasmāllebhe ca sā putram aśmakaṃ nāma bhāminī /
MBh, 1, 115, 12.2 gurūn abhyupagacchanti yaśaso 'rthāya bhāmini //
MBh, 1, 116, 30.67 bhartrā saha viśālākṣi kṣipram adyaiva bhāmini /
MBh, 1, 142, 6.1 tasya māṃ rākṣasendrasya bhaginīṃ viddhi bhāmini /
MBh, 1, 145, 29.9 na śṛṇoṣi vaco mahyaṃ tat phalaṃ bhuṅkṣva bhāmini /
MBh, 1, 157, 9.2 varaṃ varaya bhadraṃ te varado 'smīti bhāmini //
MBh, 1, 160, 9.2 svācārā caiva sādhvī ca suveṣā caiva bhāminī //
MBh, 1, 161, 12.2 tvaṃ hi māṃ prītiyogena trātum arhasi bhāmini /
MBh, 1, 188, 22.68 vijajñuṣī ca sā tatra daivayogena bhāminī /
MBh, 1, 204, 14.4 dakṣiṇena kaṭākṣeṇa sundaṃ jagrāha bhāminī /
MBh, 1, 204, 23.1 ādityacaritāṃl lokān vicariṣyasi bhāmini /
MBh, 1, 206, 17.1 kim idaṃ sāhasaṃ bhīru kṛtavatyasi bhāmini /
MBh, 1, 212, 1.155 yathā tava gato bhāvaḥ śravaṇān mayi bhāmini /
MBh, 1, 212, 1.352 yathoktaṃ sarvam āropya sakhībhiḥ saha bhāminī /
MBh, 1, 214, 21.3 vāsudevapriyā nityaṃ satyabhāmā ca bhāminī //
MBh, 2, 2, 7.1 tām anujñāpya vārṣṇeyaḥ pratinandya ca bhāminīm /
MBh, 2, 63, 3.1 anyaṃ vṛṇīṣva patim āśu bhāmini yasmād dāsyaṃ na labhase devanena /
MBh, 3, 13, 114.2 rodiṣyanti striyo hyevaṃ yeṣāṃ kruddhāsi bhāmini //
MBh, 3, 30, 48.2 niścitaṃ me sadaivaitat purastād api bhāmini //
MBh, 3, 32, 33.2 prabhavaś cāpyayaś caiva devaguhyāni bhāmini //
MBh, 3, 54, 12.1 sā cintayantī buddhyātha tarkayāmāsa bhāminī /
MBh, 3, 60, 29.2 kathaṃ cedaṃ mahat kṛcchraṃ prāptavatyasi bhāmini //
MBh, 3, 60, 33.2 sāntvayāmāsa kāmārtas tad abudhyata bhāminī //
MBh, 3, 65, 34.2 papraccha bhāryā kasyeyaṃ sutā vā kasya bhāminī //
MBh, 3, 66, 14.1 yathaiva te pitur gehaṃ tathedam api bhāmini /
MBh, 3, 66, 26.1 sā vyuṣṭā rajanīṃ tatra pitur veśmani bhāminī /
MBh, 3, 68, 17.2 arcayāmāsa vaidarbhī dhanenātīva bhāminī //
MBh, 3, 72, 8.3 dvitīyo damayantyā vai śvobhūta iti bhāmini //
MBh, 3, 73, 3.1 yadā ca kiṃcit kuryāt sa kāraṇaṃ tatra bhāmini /
MBh, 3, 73, 4.1 na cāsya pratibandhena deyo'gnir api bhāmini /
MBh, 3, 73, 20.2 mahānasācchṛtaṃ māṃsaṃ samādāyaihi bhāmini //
MBh, 3, 95, 15.1 tataḥ sā prāñjalir bhūtvā lajjamāneva bhāminī /
MBh, 3, 123, 6.2 na deveṣvapi tulyāṃ hi tvayā paśyāva bhāmini //
MBh, 3, 213, 50.2 sā tasya chidram anvaicchaccirāt prabhṛti bhāminī /
MBh, 3, 213, 51.2 tattvataḥ kāmasaṃtaptaṃ cintayāmāsa bhāminī //
MBh, 3, 224, 14.3 tulyo hi praṇayas teṣāṃ pradyumnasya ca bhāmini //
MBh, 3, 224, 16.2 āruroha rathaṃ śaureḥ satyabhāmā ca bhāminī //
MBh, 3, 255, 51.2 praviveśāśramaṃ kṛṣṇā yamābhyāṃ saha bhāminī //
MBh, 3, 265, 15.2 yathaiva tridaśeśasya tathaiva mama bhāmini //
MBh, 3, 265, 25.1 tasyā rudatyā bhāminyā dīrghā veṇī susaṃyatā /
MBh, 3, 280, 3.1 caturthe 'hani martavyam iti saṃcintya bhāminī /
MBh, 3, 280, 20.2 vanaṃ na gatapūrvaṃ te duḥkhaḥ panthāśca bhāmini /
MBh, 3, 281, 30.3 vinā punaḥ satyavato 'sya jīvitaṃ varaṃ dvitīyaṃ varayasva bhāmini //
MBh, 3, 281, 100.2 sāvitrī tata utthāya keśān saṃyamya bhāminī /
MBh, 3, 287, 27.2 tena tenāsi sampannā samupetā ca bhāminī //
MBh, 3, 287, 28.1 sā tvaṃ darpaṃ parityajya dambhaṃ mānaṃ ca bhāmini /
MBh, 3, 290, 6.2 āhvānam akarot sātha tasya devasya bhāminī //
MBh, 3, 290, 18.2 tvayā pralabdhaṃ paśyanti smayanta iva bhāmini //
MBh, 3, 290, 26.2 viśiṣṭā sarvalokeṣu bhaviṣyasi ca bhāmini //
MBh, 3, 291, 13.1 sarvān kāmayate yasmāt kaner dhātośca bhāmini /
MBh, 3, 291, 14.1 nādharmaścaritaḥ kaścit tvayā bhavati bhāmini /
MBh, 3, 292, 6.1 jātamātraṃ ca taṃ garbhaṃ dhātryā saṃmantrya bhāminī /
MBh, 3, 293, 4.1 sā tāṃ kautūhalāt prāptāṃ grāhayāmāsa bhāminī /
MBh, 3, 293, 8.1 idam atyadbhutaṃ bhīru yato jāto 'smi bhāmini /
MBh, 4, 3, 15.2 etānyevābhijānāti yato jātā hi bhāminī //
MBh, 4, 8, 9.2 naivaṃrūpā bhavantyevaṃ yathā vadasi bhāmini /
MBh, 4, 8, 27.3 gandharvāḥ patayo mahyaṃ yuvānaḥ pañca bhāmini //
MBh, 4, 12, 10.2 yathā punar avijñātā tathā carati bhāminī //
MBh, 4, 13, 6.2 rūpeṇa conmādayatīva māṃ bhṛśaṃ gandhena jātā madireva bhāminī //
MBh, 4, 13, 11.1 idaṃ ca rūpaṃ prathamaṃ ca te vayo nirarthakaṃ kevalam adya bhāmini /
MBh, 4, 14, 12.1 na cāham anavadyāṅgi tava veśmani bhāmini /
MBh, 4, 14, 13.2 praviśantyā mayā pūrvaṃ tava veśmani bhāmini //
MBh, 4, 16, 1.3 vadhaṃ kṛṣṇā parīpsantī senāvāhasya bhāminī /
MBh, 4, 19, 26.2 sā kīrtayantī duḥkhāni bhīmasenasya bhāminī /
MBh, 4, 20, 2.3 tad ahaṃ tasya vijñāya sthita evāsmi bhāmini //
MBh, 4, 20, 7.2 valmīkabhūtaṃ śāmyantam anvapadyata bhāminī //
MBh, 4, 23, 27.2 trayodaśāhamātraṃ me rājā kṣamatu bhāmini /
MBh, 4, 64, 35.2 pratigṛhyābhavat prītā tāni vāsāṃsi bhāminī //
MBh, 5, 15, 2.1 vivardhitaśca ṛṣibhir havyaiḥ kavyaiśca bhāmini /
MBh, 5, 29, 36.3 parājitāste patayo na santi patiṃ cānyaṃ bhāmini tvaṃ vṛṇīṣva //
MBh, 5, 58, 4.2 yatra kṛṣṇau ca kṛṣṇā ca satyabhāmā ca bhāminī //
MBh, 5, 80, 45.2 hatamitrā hatabalā yeṣāṃ kruddhāsi bhāmini //
MBh, 5, 158, 30.1 sā vo dāsyaṃ samāpannānmokṣayāmāsa bhāminī /
MBh, 5, 174, 8.2 rājaputryāḥ prakṛtyā ca kumāryāstava bhāmini //
MBh, 5, 176, 11.1 tena tvaṃ nirjitā bhadre yasmānnītāsi bhāmini /
MBh, 5, 176, 32.1 preṣayiṣyāmi bhīṣmāya kuruśreṣṭhāya bhāmini /
MBh, 5, 177, 4.1 na tu śastraṃ grahīṣyāmi kathaṃcid api bhāmini /
MBh, 5, 187, 1.2 pratyakṣam etal lokānāṃ sarveṣām eva bhāmini /
MBh, 5, 187, 20.2 udavāsaṃ nirāhārā pārayāmāsa bhāminī //
MBh, 5, 187, 33.1 tato 'bravīt sāgaragā jihmaṃ carasi bhāmini /
MBh, 5, 187, 36.2 mātā mama mahābhāgā smayamāneva bhāminī //
MBh, 5, 188, 7.2 madhye teṣāṃ maharṣīṇāṃ svena rūpeṇa bhāminīm //
MBh, 9, 41, 13.2 jajñe cainaṃ mahāvīryaṃ mahākopaṃ ca bhāminī //
MBh, 9, 45, 11.1 śataghaṇṭā śatānandā bhaganandā ca bhāminī /
MBh, 9, 47, 3.2 bhartā me devarājaḥ syād iti niścitya bhāminī //
MBh, 9, 50, 8.2 samīpato mahārāja sopātiṣṭhata bhāminī //
MBh, 10, 11, 9.1 sā samāśvāsitā tena bhīmasenena bhāminī /
MBh, 11, 20, 7.1 kāmyarūpavatī caiṣā pariṣvajati bhāminī /
MBh, 12, 39, 6.1 tava karmāṇyamoghāni vratacaryā ca bhāmini /
MBh, 12, 249, 20.1 aviśeṣeṇa caiva tvaṃ prajāḥ saṃhara bhāmini /
MBh, 12, 250, 12.1 punaḥ punar athoktā sā gatasattveva bhāminī /
MBh, 12, 273, 22.1 mucyatāṃ tridaśendro 'yaṃ matpriyaṃ kuru bhāmini /
MBh, 12, 348, 3.1 surāsuragaṇānāṃ ca devarṣīṇāṃ ca bhāmini /
MBh, 13, 4, 40.2 na hi te tat kṛtaṃ sādhu mātṛsnehena bhāmini //
MBh, 13, 97, 11.1 sā gacchatyantarā chāyāṃ vṛkṣam āśritya bhāminī /
MBh, 13, 130, 46.2 gṛhāṇi ca mahārhāṇi candraśubhrāṇi bhāmini //
MBh, 13, 144, 41.1 na tvāṃ jarā vā rogo vā vaivarṇyaṃ cāpi bhāmini /
MBh, 14, 22, 13.2 indriyāṇāṃ ca saṃvādaṃ manasaścaiva bhāmini //
MBh, 14, 25, 3.1 karaṇaṃ karma kartā ca mokṣa ityeva bhāmini /
MBh, 14, 29, 1.3 kārtavīryasya saṃvādaṃ samudrasya ca bhāmini //
MBh, 14, 32, 1.3 brāhmaṇasya ca saṃvādaṃ janakasya ca bhāmini //
MBh, 14, 51, 27.1 gāndhārīṃ ca mahāprājñāṃ pṛthāṃ kṛṣṇāṃ ca bhāminīm /
MBh, 14, 51, 53.1 rathaṃ subhadrām adhiropya bhāminīṃ yudhiṣṭhirasyānumate janārdanaḥ /
MBh, 14, 60, 35.2 putram eṣā hi tasyāśu janayiṣyati bhāminī //
MBh, 14, 82, 14.2 ayudhyamānaḥ saṃgrāme saṃsakto 'nyena bhāmini //
MBh, 15, 1, 21.1 kuntī ca draupadī caiva sātvatī caiva bhāminī /
MBh, 15, 28, 15.1 draupadī hataputrā ca subhadrā caiva bhāminī /
MBh, 15, 37, 8.2 saubhadravadhasaṃtaptā bhṛśaṃ śocati bhāminī //
Rāmāyaṇa
Rām, Ay, 8, 14.1 na hi rājñaḥ sutāḥ sarve rājye tiṣṭhanti bhāmini /
Rām, Ay, 9, 46.1 athaitad uktvā vacanaṃ sudāruṇaṃ nidhāya sarvābharaṇāni bhāminī /
Rām, Ay, 10, 8.2 sukhitāṃ tvāṃ kariṣyanti vyādhim ācakṣva bhāmini //
Rām, Ay, 23, 34.1 ahaṃ gamiṣyāmi mahāvanaṃ priye tvayā hi vastavyam ihaiva bhāmini /
Rām, Ay, 25, 10.1 sarīsṛpāś ca bahavo bahurūpāś ca bhāmini /
Rām, Ay, 25, 13.1 drumāḥ kaṇṭakinaś caiva kuśakāśāś ca bhāmini /
Rām, Ay, 54, 16.1 nūpurodghuṣṭaheleva khelaṃ gacchati bhāminī /
Rām, Ay, 85, 15.2 śakraṃ yāś copatiṣṭhanti brahmāṇaṃ yāś ca bhāminīḥ /
Rām, Ay, 88, 16.2 vicitraśikhare hy asmin ratavān asmi bhāmini //
Rām, Ay, 88, 22.2 kecid ekaśilā bhānti parvatasyāsya bhāmini //
Rām, Ay, 89, 14.2 kamalāny avamajjantī puṣkarāṇi ca bhāmini //
Rām, Ār, 13, 20.1 cakravākāṃś ca bhadraṃ te vijajñe sāpi bhāminī /
Rām, Ār, 45, 26.2 na cāsyāraṇyavāsasya spṛhayiṣyasi bhāmini //
Rām, Ār, 51, 25.1 tathā bhṛśārtāṃ bahu caiva bhāṣiṇīṃ vilalāpa pūrvaṃ karuṇaṃ ca bhāminīm /
Rām, Ār, 54, 22.1 śṛṇu maithili madvākyaṃ māsān dvādaśa bhāmini /
Rām, Ki, 20, 2.1 sā samāsādya bhartāraṃ paryaṣvajata bhāminī /
Rām, Ki, 21, 9.1 tāv imau śokasaṃtaptau śanaiḥ preraya bhāmini /
Rām, Ki, 29, 12.1 api tāṃ madviyogāc ca saukumāryāc ca bhāminīm /
Rām, Ki, 57, 16.1 krośantī rāma rāmeti lakṣmaṇeti ca bhāminī /
Rām, Su, 8, 35.2 prasuptā bhāminī bhāti bālaputreva vatsalā //
Rām, Su, 8, 37.2 nidrāvaśam anuprāptā sahakānteva bhāminī //
Rām, Su, 8, 40.2 prasuptā taruṇaṃ vatsam upagūhyeva bhāminī //
Rām, Su, 8, 42.1 kalaśīm apavidhyānyā prasuptā bhāti bhāminī /
Rām, Su, 9, 2.1 na rāmeṇa viyuktā sā svaptum arhati bhāminī /
Rām, Su, 15, 26.2 malinena tu vastreṇa parikliṣṭena bhāminīm //
Rām, Su, 16, 13.1 kācid ratnamayīṃ pātrīṃ pūrṇāṃ pānasya bhāminī /
Rām, Su, 21, 18.1 tasya nairṛtarājasya rājarājasya bhāmini /
Rām, Su, 21, 19.1 sādhu te tattvato devi kathitaṃ sādhu bhāmini /
Rām, Su, 24, 42.2 yāhaṃ sītā varārheṇa hīnā rāmeṇa bhāminī //
Rām, Su, 30, 2.2 maithilī cintayāmāsa svapno 'yam iti bhāminī //
Rām, Su, 33, 11.1 rāmo bhāmini lokasya cāturvarṇyasya rakṣitā /
Rām, Su, 38, 14.2 imaṃ muhūrtaṃ duḥkhānām antaṃ drakṣyasi bhāmini //
Rām, Su, 64, 15.1 madhurā madhurālāpā kim āha mama bhāminī /
Rām, Su, 65, 26.2 imaṃ muhūrtaṃ duḥkhānām antaṃ drakṣyasi bhāmini //
Rām, Yu, 116, 71.2 pradehi subhage hāraṃ yasya tuṣṭāsi bhāmini //
Rām, Utt, 78, 22.1 īśe varāṇāṃ varade lokānām asi bhāmini /
Saundarānanda
SaundĀ, 4, 3.2 dīptyā ca mānena ca bhāminīti yāto babhāṣe trividhena nāmnā //
Amarakośa
AKośa, 2, 268.1 sundarī ramaṇī rāmā kopanā saiva bhāminī /
Daśakumāracarita
DKCar, 1, 1, 64.1 janapatirekasmin puṇyadivase tīrthasnānāya pakkaṇanikaṭamārgeṇa gacchannabalayā kayācidupalālitamanupamaśarīraṃ kumāraṃ kaṃcid avalokya kutūhalākulastām apṛcchad bhāmini ruciramūrtiḥ sarājaguṇasaṃpūrtir asāvarbhako bhavadanvayasaṃbhavo na bhavati kasya nayanānandaḥ nimittena kena bhavadadhīno jātaḥ kathyatāṃ yāthātathyena tvayeti //
DKCar, 2, 3, 123.1 athāham āvirbhūya vivṛtadīpabhājanaḥ bhāmini nanu bahvaparāddhaṃ bhavatyā cittajanmano yadamuṣya jīvitabhūtā ratirākṛtyā kadarthitā dhanuryaṣṭirbhrūlatābhyām bhramaramālāmayī jyā nīlālakadyutibhiḥ astrāṇyapāṅgavīkṣitavṛṣṭibhiḥ mahārajanarañjitadhvajapaṭāṃśukaṃ dantacchadamayūkhajālaiḥ prathamasuhṛnmalayamārutaḥ parimalapaṭīyasā niḥśvāsapavanena parabhṛto 'timañjulaiḥ pralāpaiḥ puṣpamayī patākā bhujayaṣṭibhyām digvijayārambhapūrṇakumbhamithunam urojakumbhayugalena krījāsaro nābimamḍalena saṃnāhyarathaḥ śroṇimaṇḍalena bhavanaratnatoraṇastambhayugalam ūruyugalena līlākarṇakisalayaṃ caraṇatalaprabhābhiḥ //
Harivaṃśa
HV, 8, 1.4 sureṇur iti vikhyātā triṣu lokeṣu bhāminī //
Kūrmapurāṇa
KūPur, 1, 15, 7.2 saṃkalpā ca muhūrtā ca sādhyā viśvā ca bhāminī //
Liṅgapurāṇa
LiPur, 1, 63, 15.1 saṃkalpā ca muhūrtā ca sādhyā viśvā ca bhāminī /
LiPur, 1, 92, 121.2 kṣetrasyāsya prabhāvena bhaktyā ca mama bhāmini //
LiPur, 2, 5, 16.1 kim icchasi varaṃ bhadre mattas tvam brūhi bhāmini /
Matsyapurāṇa
MPur, 4, 34.2 dharmasya kanyā caturā sūnṛtā nāma bhāminī //
MPur, 5, 16.1 saṃkalpā ca muhūrtā ca sādhyā viśvā ca bhāminī /
MPur, 11, 5.2 tvāṣṭrī svarūparūpeṇa nāmnā chāyeti bhāminī //
MPur, 11, 52.1 bhramantī ca vane tasmiṃś cintayāmāsa bhāminī /
MPur, 14, 6.2 yogādbhraṣṭā tu sā tena vyabhicāreṇa bhāminī //
MPur, 20, 35.3 tadekamaparādhaṃ me kṣantumarhasi bhāmini //
MPur, 26, 13.2 tatrāhamuṣito bhadre kukṣau kāvyasya bhāmini //
MPur, 30, 18.2 viddhyauśanasi bhadraṃ te na tvadarho 'smi bhāmini /
MPur, 31, 7.1 cintayāmāsa dharmajñā ṛtuprāptau ca bhāminī /
MPur, 47, 175.2 mayā saha tvaṃ suśroṇi daśa varṣāṇi bhāmini //
MPur, 68, 26.2 dīrghāyurastu bālo'yaṃ jīvatputrā ca bhāminī /
MPur, 70, 47.1 tatastrayodaśe māsi samprāpte tasya bhāminī /
MPur, 120, 7.1 kācid uccīya puṣpāṇi dadau kāntasya bhāminī /
MPur, 146, 77.3 kaṃ vā kāmaṃ prayacchāmi śīghraṃ me brūhi bhāmini //
MPur, 154, 64.2 jātamātrā tu sā devī svalpasaṃjñā ca bhāminī //
Suśrutasaṃhitā
Su, Cik., 15, 6.1 ihāmṛtaṃ ca somaśca citrabhānuśca bhāmini /
Viṣṇupurāṇa
ViPur, 3, 18, 79.3 apāpā sā punaścainaṃ bodhayāmāsa bhāminī //
ViPur, 3, 18, 89.2 varayāmāsa bhūyo 'pi bhartṛbhāvena bhāminī //
ViPur, 5, 20, 44.2 vipakṣakṣapaṇaṃ vakṣo bhujayugmaṃ ca bhāmini //
ViPur, 5, 32, 12.1 tataḥ sakalacittajñā gaurī tāmāha bhāminīm /
Ṭikanikayātrā
Ṭikanikayātrā, 6, 6.1 lagnena rahitā yātrā yosetonmanta bhāminī /
Bhāgavatapurāṇa
BhāgPur, 3, 20, 34.1 kāsi kasyāsi rambhoru ko vārthas te 'tra bhāmini /
BhāgPur, 3, 29, 7.2 bhaktiyogo bahuvidho mārgair bhāmini bhāvyate /
BhāgPur, 3, 32, 11.2 śrutānubhāvaṃ śaraṇaṃ vraja bhāvena bhāmini //
Bhāratamañjarī
BhāMañj, 1, 296.2 devayānī kacaṃ prāha bhaja māmiti bhāminī //
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
Garuḍapurāṇa
GarPur, 1, 6, 22.2 pradadau bahuputrāya suprabhāṃ bhāminīṃ tathā //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 153.1 yathā gaur naiva hantavyā śuklā kṛṣṇeti bhāmini /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 3.2 subhrūḥ sā varavarṇinī ca sutanustanvī tanuḥ kāminī tanvaṅgī ramaṇī kuraṅganayanā bhīruḥ priyā bhāminī //
Śukasaptati
Śusa, 2, 4.4 rājaputraṃ rājaputrīṃ pratāryaivaṃ ca bhāmini /
Śusa, 14, 5.2 sakhī ca tadiṅgitajñā jagāda bhāmini rūpaṃ vayaśca mā vyarthaṃ vidhehi /
Gokarṇapurāṇasāraḥ
GokPurS, 6, 70.2 divyastrīrūpiṇī bhūtvā bhaja māmeva bhāmini //
GokPurS, 7, 4.2 manniyogakarī paścān madvaśe tiṣṭha bhāmini //
GokPurS, 7, 9.2 siddhir bhavatu te bhadre tīrthe ye snānti bhāmini /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 108.2 tasyāstena phalenāśu sarvakarmasu bhāmini //
SkPur (Rkh), Revākhaṇḍa, 26, 115.2 kṛṣṇāṃ dhenuṃ tathāṣṭamyāṃ yā prayacchati bhāminī //
SkPur (Rkh), Revākhaṇḍa, 26, 136.2 pūjayed vidhinā devaṃ mantrayuktena bhāminī //
SkPur (Rkh), Revākhaṇḍa, 103, 168.2 satyaṃ satyaṃ punaḥ satyaṃ kathitaṃ tava bhāmini //
SkPur (Rkh), Revākhaṇḍa, 153, 19.2 nirāśā cābhavattatra bhartāraṃ prati bhāminī //
Uḍḍāmareśvaratantra
UḍḍT, 9, 44.2 bhāminī padminī caiva svarṇāvatī ratipriyā //
UḍḍT, 9, 82.2 uoṃ hīṃ yakṣiṇi bhāmini ratipriye svāhā /