Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8751
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
kathayann eva tu tadā vāsudevaḥ pratāpavān / (1.2) Par.?
mahābhāratayuddhaṃ tat kathānte pitur agrataḥ // (1.3) Par.?
abhimanyor vadhaṃ vīraḥ so 'tyakrāmata bhārata / (2.1) Par.?
apriyaṃ vasudevasya mā bhūd iti mahāmanāḥ // (2.2) Par.?
mā dauhitravadhaṃ śrutvā vasudevo mahātyayam / (3.1) Par.?
duḥkhaśokābhisaṃtapto bhaved iti mahāmatiḥ // (3.2) Par.?
subhadrā tu tam utkrāntam ātmajasya vadhaṃ raṇe / (4.1) Par.?
ācakṣva kṛṣṇa saubhadravadham ityapatad bhuvi // (4.2) Par.?
tām apaśyannipatitāṃ vasudevaḥ kṣitau tadā / (5.1) Par.?
dṛṣṭvaiva ca papātorvyāṃ so 'pi duḥkhena mūrchitaḥ // (5.2) Par.?
tataḥ sa dauhitravadhād duḥkhaśokasamanvitaḥ / (6.1) Par.?
vasudevo mahārāja kṛṣṇaṃ vākyam athābravīt // (6.2) Par.?
nanu tvaṃ puṇḍarīkākṣa satyavāg bhuvi viśrutaḥ / (7.1) Par.?
yad dauhitravadhaṃ me 'dya na khyāpayasi śatruhan // (7.2) Par.?
tad bhāgineyanidhanaṃ tattvenācakṣva me vibho / (8.1) Par.?
sadṛśākṣastava kathaṃ śatrubhir nihato raṇe // (8.2) Par.?
durmaraṃ bata vārṣṇeya kāle 'prāpte nṛbhiḥ sadā / (9.1) Par.?
yatra me hṛdayaṃ duḥkhācchatadhā na vidīryate // (9.2) Par.?
kim abravīt tvā saṃgrāme subhadrāṃ mātaraṃ prati / (10.1) Par.?
māṃ cāpi puṇḍarīkākṣa capalākṣaḥ priyo mama // (10.2) Par.?
āhavaṃ pṛṣṭhataḥ kṛtvā kaccinna nihataḥ paraiḥ / (11.1) Par.?
kaccinmukhaṃ na govinda tenājau vikṛtaṃ kṛtam // (11.2) Par.?
sa hi kṛṣṇa mahātejāḥ ślāghann iva mamāgrataḥ / (12.1) Par.?
bālabhāvena vijayam ātmano 'kathayat prabhuḥ // (12.2) Par.?
kaccinna vikṛto bālo droṇakarṇakṛpādibhiḥ / (13.1) Par.?
dharaṇyāṃ nihataḥ śete tanmamācakṣva keśava // (13.2) Par.?
sa hi droṇaṃ ca bhīṣmaṃ ca karṇaṃ ca rathināṃ varam / (14.1) Par.?
spardhate sma raṇe nityaṃ duhituḥ putrako mama // (14.2) Par.?
evaṃvidhaṃ bahu tadā vilapantaṃ suduḥkhitam / (15.1) Par.?
pitaraṃ duḥkhitataro govindo vākyam abravīt // (15.2) Par.?
na tena vikṛtaṃ vaktraṃ kṛtaṃ saṃgrāmamūrdhani / (16.1) Par.?
na pṛṣṭhataḥ kṛtaścāpi saṃgrāmastena dustaraḥ // (16.2) Par.?
nihatya pṛthivīpālān sahasraśatasaṃghaśaḥ / (17.1) Par.?
khedito droṇakarṇābhyāṃ dauḥśāsanivaśaṃ gataḥ // (17.2) Par.?
eko hyekena satataṃ yudhyamāno yadi prabho / (18.1) Par.?
na sa śakyeta saṃgrāme nihantum api vajriṇā // (18.2) Par.?
samāhūte tu saṃgrāme pārthe saṃśaptakaistadā / (19.1) Par.?
paryavāryata saṃkruddhaiḥ sa droṇādibhir āhave // (19.2) Par.?
tataḥ śatrukṣayaṃ kṛtvā sumahāntaṃ raṇe pituḥ / (20.1) Par.?
dauhitrastava vārṣṇeya dauḥśāsanivaśaṃ gataḥ // (20.2) Par.?
nūnaṃ ca sa gataḥ svargaṃ jahi śokaṃ mahāmate / (21.1) Par.?
na hi vyasanam āsādya sīdante sannarāḥ kvacit // (21.2) Par.?
droṇakarṇaprabhṛtayo yena pratisamāsitāḥ / (22.1) Par.?
raṇe mahendrapratimāḥ sa kathaṃ nāpnuyād divam // (22.2) Par.?
sa śokaṃ jahi durdharṣa mā ca manyuvaśaṃ gamaḥ / (23.1) Par.?
śastrapūtāṃ hi sa gatiṃ gataḥ parapuraṃjayaḥ // (23.2) Par.?
tasmiṃstu nihate vīre subhadreyaṃ svasā mama / (24.1) Par.?
duḥkhārtātho pṛthāṃ prāpya kurarīva nanāda ha // (24.2) Par.?
draupadīṃ ca samāsādya paryapṛcchata duḥkhitā / (25.1) Par.?
ārye kva dārakāḥ sarve draṣṭum icchāmi tān aham // (25.2) Par.?
asyāstu vacanaṃ śrutvā sarvāstāḥ kuruyoṣitaḥ / (26.1) Par.?
bhujābhyāṃ parigṛhyaināṃ cukruśuḥ paramārtavat // (26.2) Par.?
uttarāṃ cābravīd bhadrā bhadre bhartā kva te gataḥ / (27.1) Par.?
kṣipram āgamanaṃ mahyaṃ tasmai tvaṃ vedayasva ha // (27.2) Par.?
nanu nāma sa vairāṭi śrutvā mama giraṃ purā / (28.1) Par.?
bhavanānniṣpatatyāśu kasmānnābhyeti te patiḥ // (28.2) Par.?
abhimanyo kuśalino mātulāste mahārathāḥ / (29.1) Par.?
kuśalaṃ cābruvan sarve tvāṃ yuyutsum ihāgatam // (29.2) Par.?
ācakṣva me 'dya saṃgrāmaṃ yathāpūrvam ariṃdama / (30.1) Par.?
kasmād eva vilapatīṃ nādyeha pratibhāṣase // (30.2) Par.?
evamādi tu vārṣṇeyyāstad asyāḥ paridevitam / (31.1) Par.?
śrutvā pṛthā suduḥkhārtā śanair vākyam athābravīt // (31.2) Par.?
subhadre vāsudevena tathā sātyakinā raṇe / (32.1) Par.?
pitrā ca pālito bālaḥ sa hataḥ kāladharmaṇā // (32.2) Par.?
īdṛśo martyadharmo 'yaṃ mā śuco yadunandini / (33.1) Par.?
putro hi tava durdharṣaḥ samprāptaḥ paramāṃ gatim // (33.2) Par.?
kule mahati jātāsi kṣatriyāṇāṃ mahātmanām / (34.1) Par.?
mā śucaścapalākṣaṃ tvaṃ puṇḍarīkanibhekṣaṇe // (34.2) Par.?
uttarāṃ tvam avekṣasva garbhiṇīṃ mā śucaḥ śubhe / (35.1) Par.?
putram eṣā hi tasyāśu janayiṣyati bhāminī // (35.2) Par.?
evam āśvāsayitvaināṃ kuntī yadukulodvaha / (36.1) Par.?
vihāya śokaṃ durdharṣaṃ śrāddham asya hyakalpayat // (36.2) Par.?
samanujñāpya dharmajñā rājānaṃ bhīmam eva ca / (37.1) Par.?
yamau yamopamau caiva dadau dānānyanekaśaḥ // (37.2) Par.?
tataḥ pradāya bahvīr gā brāhmaṇebhyo yadūdvaha / (38.1) Par.?
samahṛṣyata vārṣṇeyī vairāṭīṃ cābravīd idam // (38.2) Par.?
vairāṭi neha saṃtāpastvayā kāryo yaśasvini / (39.1) Par.?
bhartāraṃ prati suśroṇi garbhasthaṃ rakṣa me śiśum // (39.2) Par.?
evam uktvā tataḥ kuntī virarāma mahādyute / (40.1) Par.?
tām anujñāpya caivemāṃ subhadrāṃ samupānayam // (40.2) Par.?
evaṃ sa nidhanaṃ prāpto dauhitrastava mādhava / (41.1) Par.?
saṃtāpaṃ jahi durdharṣa mā ca śoke manaḥ kṛthāḥ // (41.2) Par.?
Duration=0.13340401649475 secs.