Occurrences

Aitareyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Narmamālā
Rasaprakāśasudhākara
Tantrāloka
Ānandakanda
Agastīyaratnaparīkṣā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 4, 11, 9.0 tad asmāsu draviṇaṃ dhehi citram iti citram iva vai brahmavarcasam //
Pañcaviṃśabrāhmaṇa
PB, 4, 3, 7.0 samānaṃ sāma bhavaty anyonyaḥ pragātho 'nyadanyaddhi citram adhvānam avagacchanneti //
Pāraskaragṛhyasūtra
PārGS, 1, 5, 11.5 svasti no agne diva ā pṛthivyā viśvāni dhehyayathā yajatra yad asyāṃ mahi divi jātaṃ praśastaṃ tad asmāsu draviṇaṃ dhehi citraṃ svāhā /
Taittirīyabrāhmaṇa
TB, 3, 1, 4, 12.2 citraṃ prajāṃ vindeyeti /
TB, 3, 1, 4, 12.4 tato vai sa citraṃ prajām avindata /
TB, 3, 1, 4, 12.5 citraṃ ha vai prajāṃ vindate /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 14, 2.5 uṣas tac citram ābhareti tisra auṣṇiham /
Ṛgveda
ṚV, 1, 9, 5.1 saṃ codaya citram arvāg rādha indra vareṇyam /
ṚV, 1, 44, 1.1 agne vivasvad uṣasaś citraṃ rādho amartya /
ṚV, 1, 71, 1.2 svasāraḥ śyāvīm aruṣīm ajuṣrañ citram ucchantīm uṣasaṃ na gāvaḥ //
ṚV, 1, 92, 13.1 uṣas tac citram ā bharāsmabhyaṃ vājinīvati /
ṚV, 1, 110, 9.1 vājebhir no vājasātāv aviḍḍhy ṛbhumāṁ indra citram ā darṣi rādhaḥ /
ṚV, 1, 113, 20.1 yac citram apna uṣaso vahantījānāya śaśamānāya bhadram /
ṚV, 2, 23, 15.2 yad dīdayacchavasa ṛtaprajāta tad asmāsu draviṇaṃ dhehi citram //
ṚV, 3, 30, 13.1 didṛkṣanta uṣaso yāmann aktor vivasvatyā mahi citram anīkam /
ṚV, 3, 61, 6.1 ṛtāvarī divo arkair abodhy ā revatī rodasī citram asthāt /
ṚV, 4, 32, 2.2 citraṃ kṛṇoṣy ūtaye //
ṚV, 5, 13, 6.2 ā rādhaś citram ṛñjase //
ṚV, 6, 65, 2.1 vi tad yayur aruṇayugbhir aśvaiś citram bhānty uṣasaś candrarathāḥ /
ṚV, 7, 45, 4.2 citraṃ vayo bṛhad asme dadhātu yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 74, 2.1 yuvaṃ citraṃ dadathur bhojanaṃ narā codethāṃ sūnṛtāvate /
ṚV, 7, 81, 5.1 tac citraṃ rādha ā bharoṣo yad dīrghaśruttamam /
ṚV, 8, 46, 27.1 yo ma imaṃ cid u tmanāmandac citraṃ dāvane /
ṚV, 10, 36, 13.2 te saubhagaṃ vīravad gomad apno dadhātana draviṇaṃ citram asme //
ṚV, 10, 37, 10.2 yathā śam adhvañcham asad duroṇe tat sūrya draviṇaṃ dhehi citram //
ṚV, 10, 106, 9.2 karṇeva śāsur anu hi smarātho 'ṃśeva no bhajataṃ citram apnaḥ //
Ṛgvedakhilāni
ṚVKh, 1, 11, 2.2 tad vāṃ naraḥ sariraṃ cāru citraṃ sadā gṛṇanti kavayaḥ suteṣu //
Buddhacarita
BCar, 5, 44.2 adhiruhya sa vajrabhakticitraṃ pravaraṃ kāñcanamāsanaṃ siṣeve //
Carakasaṃhitā
Ca, Vim., 6, 5.1 tatra vyādhayo'parisaṃkhyeyā bhavanti atibahutvāt doṣāstu khalu parisaṃkhyeyā bhavanti anatibahutvāt tasmādyathācitraṃ vikārānudāharaṇārtham anavaśeṣeṇa ca doṣān vyākhyāsyāmaḥ /
Mahābhārata
MBh, 1, 1, 103.1 yadāśrauṣaṃ dhanur āyamya citraṃ viddhaṃ lakṣyaṃ pātitaṃ vai pṛthivyām /
MBh, 1, 151, 25.23 drupadaśca dhanuścitraṃ durānāmaṃ kṣitīśvaraiḥ /
MBh, 1, 200, 9.24 rājatacchatram ucchritya citraṃ paramavarcasam /
MBh, 3, 131, 13.4 tathā hi dharmasaṃyuktaṃ bahu citraṃ prabhāṣase //
MBh, 3, 156, 29.1 etad evaṃvidhaṃ citram iha tāta yudhiṣṭhira /
MBh, 3, 264, 31.2 ubhau vavalgatuścitraṃ muṣṭibhiśca nijaghnatuḥ //
MBh, 4, 53, 33.2 sa visphārya dhanuścitraṃ meghastanitanisvanam //
MBh, 4, 56, 10.2 pragāḍhaṃ tumulaṃ citram atividdhaṃ prajāpateḥ //
MBh, 4, 59, 33.1 tasya tad divyam astraṃ hi pragāḍhaṃ citram asyataḥ /
MBh, 4, 59, 34.1 tad dṛṣṭvā paramaprīto gandharvaścitram adbhutam /
MBh, 4, 61, 21.1 śāntiṃ parāśvasya yathā sthito 'bhūr utsṛjya bāṇāṃśca dhanuśca citram /
MBh, 4, 61, 27.1 duryodhanasyottamaratnacitraṃ cicheda pārtho mukuṭaṃ śareṇa /
MBh, 5, 55, 7.2 bhauvanaḥ saha śakreṇa bahucitraṃ viśāṃ pate /
MBh, 6, 51, 12.2 anyad ādattavāṃścitraṃ kārmukaṃ vegavattaram //
MBh, 6, 55, 110.1 tato bhujābhyāṃ balavad vikṛṣya citraṃ dhanur gāṇḍivam aprameyam /
MBh, 6, 69, 17.2 citraṃ kārmukam ādatta śarāṃśca niśitān daśa //
MBh, 6, 69, 26.2 cicheda citrasenasya citraṃ kārmukam ārjuniḥ /
MBh, 6, 70, 2.2 prakāśaṃ laghu citraṃ ca darśayann astralāghavam //
MBh, 6, 81, 28.1 bhīṣmastu rājan samare mahātmā dhanuḥ sucitraṃ dhvajam eva cāpi /
MBh, 6, 90, 31.1 sa visphārya dhanuścitram indrāśanisamasvanam /
MBh, 7, 78, 28.1 dhanur asyācchinaccitraṃ hastāvāpaṃ ca vīryavān /
MBh, 7, 86, 1.3 kālayuktaṃ ca citraṃ ca svatayā cābhibhāṣitam //
MBh, 7, 107, 30.1 samājam iva taccitraṃ prekṣamāṇā mahārathāḥ /
MBh, 7, 120, 71.1 yudhyetāṃ samare vīrau citraṃ laghu ca suṣṭhu ca /
MBh, 7, 135, 42.1 ayudhyetāṃ mahābāhū citraṃ laghu ca suṣṭhu ca /
MBh, 7, 140, 29.1 te tasya kavacaṃ bhittvā hemacitraṃ mahādhanam /
MBh, 7, 145, 10.1 vikṛṣya ca dhanuścitram ākarṇāt paravīrahā /
MBh, 7, 149, 27.2 bhṛśaṃ citram ayudhyetām alaṃbalaghaṭotkacau //
MBh, 7, 154, 59.1 idaṃ cānyaccitram āścaryarūpaṃ cakārāsau karma śatrukṣayāya /
MBh, 7, 163, 5.2 yuyudhe rathināṃ śreṣṭhaścitraṃ laghu ca suṣṭhu ca //
MBh, 7, 163, 21.1 tathā droṇārjunau citram ayudhyetāṃ mahārathau /
MBh, 8, 4, 93.2 dhanuś citraṃ sumahad bhārasāhaṃ vyavasthito yotsyamānaḥ pragṛhya //
MBh, 8, 23, 27.1 dhanuḥ paśya ca me citraṃ śarāṃś cāśīviṣopamān /
MBh, 8, 24, 73.2 grahanakṣatratārābhiś carma citraṃ nabhastalam //
MBh, 8, 24, 130.1 śrutvā caitad vacaś citraṃ hetukāryārthasaṃhitam /
MBh, 8, 33, 58.1 rathino rathibhiḥ sārdhaṃ citraṃ yuyudhur āhave /
MBh, 8, 62, 19.2 karṇātmajasyeṣvasanaṃ ca citraṃ bhallena jāmbūnadapaṭṭanaddham //
MBh, 8, 65, 38.1 te varma bhittvā puruṣottamasya suvarṇacitraṃ nyapatan sumuktāḥ /
MBh, 9, 7, 20.2 vidhunvan kārmukaṃ citraṃ bhāraghnaṃ vegavattaram //
MBh, 9, 15, 34.1 vavarṣa śaravarṣāṇi citraṃ laghu ca suṣṭhu ca /
MBh, 9, 15, 40.1 punaścāsya dhanuścitraṃ gajarājakaropamam /
MBh, 9, 46, 5.2 śṛṇu rājann idaṃ citraṃ pūrvakalpe yathātatham /
MBh, 9, 57, 21.2 vyacaral laghu citraṃ ca bhīmasenajighāṃsayā //
MBh, 10, 11, 27.2 ādāya ruciraṃ citraṃ samārgaṇaguṇaṃ dhanuḥ //
MBh, 12, 331, 9.1 na citraṃ kṛtavāṃstatra yad āryo me dhanaṃjayaḥ /
MBh, 13, 21, 3.2 bhadrāsanaṃ tataścitraṃ ṛṣir anvāviśannavam //
MBh, 13, 110, 65.2 maṇimaṇḍalakaiścitraṃ jātarūpasamāvṛtam //
MBh, 14, 83, 18.1 dhanuścāsya mahaccitraṃ kṣureṇa pracakarta ha /
Rāmāyaṇa
Rām, Ay, 9, 37.1 mukhe ca tilakaṃ citraṃ jātarūpamayaṃ śubham /
Rām, Ay, 23, 16.1 na ca kāñcanacitraṃ te paśyāmi priyadarśana /
Rām, Ay, 98, 40.2 uvāca bharataś citraṃ dhārmiko dhārmikaṃ vacaḥ //
Rām, Ār, 36, 10.2 babhūvāvasthito rāmaś citraṃ visphārayan dhanuḥ //
Rām, Ār, 53, 9.2 sopānaṃ kāñcanaṃ citram āruroha tayā saha //
Rām, Ār, 63, 2.2 avaṣṭabhya dhanuś citraṃ rāmo lakṣmaṇam abravīt //
Rām, Ki, 35, 3.1 tataḥ kaṇṭhagataṃ mālyaṃ citraṃ bahuguṇaṃ mahat /
Rām, Su, 6, 8.1 yathā nagāgraṃ bahudhātucitraṃ yathā nabhaśca grahacandracitram /
Rām, Su, 6, 8.1 yathā nagāgraṃ bahudhātucitraṃ yathā nabhaśca grahacandracitram /
Rām, Su, 6, 8.2 dadarśa yuktīkṛtameghacitraṃ vimānaratnaṃ bahuratnacitram //
Rām, Su, 6, 8.2 dadarśa yuktīkṛtameghacitraṃ vimānaratnaṃ bahuratnacitram //
Rām, Yu, 74, 7.2 babhūvāvasthitastatra citraṃ visphārayan dhanuḥ //
Rām, Yu, 76, 23.1 vyapetadoṣam asyantau laghucitraṃ ca suṣṭhu ca /
Rām, Yu, 87, 23.1 ceratuśca ciraṃ citraṃ maṇḍalaṃ savyadakṣiṇam /
Rām, Utt, 67, 14.2 divyam ābharaṇaṃ citraṃ pradīptam iva bhāskaram //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 12, 24.1 nakulāndhaḥ sa tatrāhni citraṃ paśyati no niśi /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 12.2 caritaṃ kathayāmāsa sā citraṃ cakravartinaḥ //
BKŚS, 5, 68.1 tatra citrīyamāṇo 'haṃ citraṃ citraṃ vilokayan /
BKŚS, 5, 293.1 mahāsenas tam ādāya citram etad avācayat /
BKŚS, 10, 196.2 prātaḥ sādaram ādatta citraṃ maṇḍanam ātmanaḥ //
BKŚS, 21, 22.2 jaraddārusudhācitram adhyatiṣṭhāma maṇḍapam //
BKŚS, 22, 152.1 tatra śayyāsamīpastham āsthitā citram āsanam /
Daśakumāracarita
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kirātārjunīya
Kir, 17, 56.1 śarān avadyann anavadyakarmā cacāra citraṃ pravicāramārgaiḥ /
Kumārasaṃbhava
KumSaṃ, 3, 30.1 lagnadvirephāñjanabhakticitram mukhe madhuśrīs tilakaṃ prakāśya /
Kāmasūtra
KāSū, 3, 3, 3.10 tatra kandukam anekabhakticitram alpakālāntaritam anyad anyacca saṃdarśayet /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 165.1 citram ākrāntaviśvo 'pi vikramas te na tṛpyati /
Liṅgapurāṇa
LiPur, 1, 43, 41.2 jāṃbūnadamayaṃ citraṃ sarvaratnamayaṃ śubham //
Matsyapurāṇa
MPur, 148, 8.2 nānādhāturasasrāvacitraṃ nānāguhāgṛham //
Suśrutasaṃhitā
Su, Utt., 62, 13.1 citraṃ sa jalpati mano'nugataṃ visaṃjño gāyatyatho hasati roditi mūḍhasaṃjñaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 288.1 puṣpaṃ citraṃ sugandhaṃ ca surāṃ ca trividhām api /
Bhāratamañjarī
BhāMañj, 5, 107.1 citraṃ necchasi sauhārdamapi dṛṣṭaḥ parākramaḥ /
BhāMañj, 5, 574.1 na taccitramidaṃ manye rathasaṃkhyā yaducyate /
BhāMañj, 14, 157.2 hemapattralatācitramudyānamiva mārutaḥ //
Garuḍapurāṇa
GarPur, 1, 100, 12.2 puṣpaṃ citraṃ sugandhaṃ ca surāṃ ca trividhāmapi //
Gītagovinda
GītGov, 12, 36.1 racaya kucayoḥ patram citram kuruṣva kapolayoḥ ghaṭaya jaghane kāñcīm añca srajā kavarībharam /
Kathāsaritsāgara
KSS, 1, 5, 86.2 kṣipto 'pi nāpataccitramṛkṣo daivaprabodhitaḥ //
KSS, 2, 1, 18.1 citraṃ tasminsamārūḍhe pitryaṃ siṃhāsanaṃ nṛpe /
KSS, 3, 4, 359.1 citraṃ dhātaiva dhīrāṇāmārabdhoddāmakarmaṇām /
KSS, 4, 3, 61.1 adhyāsta sā ca taccitraṃ putriṇībhiḥ pariṣkṛtam /
KSS, 5, 3, 162.2 citraṃ brūhi priye kā tvaṃ dāśajanma kathaṃ ca te //
Narmamālā
KṣNarm, 2, 112.2 veśyākāminiyogivañcanaguruḥ sadvṛttaśūnyo guruścitraṃ sarvaguruḥ śivoditamahāśikṣāsu nityaṃ laghuḥ //
Rasaprakāśasudhākara
RPSudh, 2, 63.1 citraṃ gharmaprasaṃgena bandhamāyāti pāradaḥ /
Tantrāloka
TĀ, 1, 286.1 kiṃ citramaṇavo 'pyasya dṛśā bhairavatāmiyuḥ /
TĀ, 16, 68.2 iti saṃbhāvya citraṃ tatpaśūnāṃ praviceṣṭitam //
Ānandakanda
ĀK, 1, 21, 11.2 pūrayecca kuṭībhittau citraṃ bahu suvistaram //
Agastīyaratnaparīkṣā
AgRPar, 1, 34.2 malinaṃ niṣprabhaṃ citraṃ bhagnam tu mauktikaṃ tyajet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 55.1 viyatpayodagrahacakracitraṃ nānāvidhaiḥ prāṇigaṇair vṛtaṃ ca /
SkPur (Rkh), Revākhaṇḍa, 60, 44.2 gamiṣyantaḥ prītacittā dadṛśuścitram adbhutam //