Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): fighting

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9159
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
samudīrṇaṃ tato dṛṣṭvā saṃgrāmaṃ kurumukhyayoḥ / (1.2) Par.?
athābravīd arjunastu vāsudevaṃ yaśasvinam // (1.3) Par.?
anayor vīrayor yuddhe ko jyāyān bhavato mataḥ / (2.1) Par.?
kasya vā ko guṇo bhūyān etad vada janārdana // (2.2) Par.?
vāsudeva uvāca / (3.1) Par.?
upadeśo 'nayostulyo bhīmastu balavattaraḥ / (3.2) Par.?
kṛtayatnataras tveṣa dhārtarāṣṭro vṛkodarāt // (3.3) Par.?
bhīmasenastu dharmeṇa yudhyamāno na jeṣyati / (4.1) Par.?
anyāyena tu yudhyan vai hanyād eṣa suyodhanam // (4.2) Par.?
māyayā nirjitā devair asurā iti naḥ śrutam / (5.1) Par.?
virocanaśca śakreṇa māyayā nirjitaḥ sakhe / (5.2) Par.?
māyayā cākṣipat tejo vṛtrasya balasūdanaḥ // (5.3) Par.?
pratijñātaṃ tu bhīmena dyūtakāle dhanaṃjaya / (6.1) Par.?
ūrū bhetsyāmi te saṃkhye gadayeti suyodhanam // (6.2) Par.?
so 'yaṃ pratijñāṃ tāṃ cāpi pārayitvārikarśanaḥ / (7.1) Par.?
māyāvinaṃ ca rājānaṃ māyayaiva nikṛntatu // (7.2) Par.?
yadyeṣa balam āsthāya nyāyena prahariṣyati / (8.1) Par.?
viṣamasthastato rājā bhaviṣyati yudhiṣṭhiraḥ // (8.2) Par.?
punar eva ca vakṣyāmi pāṇḍavedaṃ nibodha me / (9.1) Par.?
dharmarājāparādhena bhayaṃ naḥ punarāgatam // (9.2) Par.?
kṛtvā hi sumahat karma hatvā bhīṣmamukhān kurūn / (10.1) Par.?
jayaḥ prāpto yaśaścāgryaṃ vairaṃ ca pratiyātitam / (10.2) Par.?
tad evaṃ vijayaḥ prāptaḥ punaḥ saṃśayitaḥ kṛtaḥ // (10.3) Par.?
abuddhir eṣā mahatī dharmarājasya pāṇḍava / (11.1) Par.?
yad ekavijaye yuddhaṃ paṇitaṃ kṛtam īdṛśam / (11.2) Par.?
suyodhanaḥ kṛtī vīra ekāyanagatastathā // (11.3) Par.?
api cośanasā gītaḥ śrūyate 'yaṃ purātanaḥ / (12.1) Par.?
ślokastattvārthasahitastanme nigadataḥ śṛṇu // (12.2) Par.?
punarāvartamānānāṃ bhagnānāṃ jīvitaiṣiṇām / (13.1) Par.?
bhetavyam ariśeṣāṇām ekāyanagatā hi te // (13.2) Par.?
suyodhanam imaṃ bhagnaṃ hatasainyaṃ hradaṃ gatam / (14.1) Par.?
parājitaṃ vanaprepsuṃ nirāśaṃ rājyalambhane // (14.2) Par.?
ko nveṣa saṃyuge prājñaḥ punar dvaṃdve samāhvayet / (15.1) Par.?
api vo nirjitaṃ rājyaṃ na hareta suyodhanaḥ // (15.2) Par.?
yastrayodaśavarṣāṇi gadayā kṛtaniśramaḥ / (16.1) Par.?
caratyūrdhvaṃ ca tiryak ca bhīmasenajighāṃsayā // (16.2) Par.?
evaṃ cenna mahābāhur anyāyena haniṣyati / (17.1) Par.?
eṣa vaḥ kauravo rājā dhārtarāṣṭro bhaviṣyati // (17.2) Par.?
dhanaṃjayastu śrutvaitat keśavasya mahātmanaḥ / (18.1) Par.?
prekṣato bhīmasenasya hastenorum atāḍayat // (18.2) Par.?
gṛhya saṃjñāṃ tato bhīmo gadayā vyacarad raṇe / (19.1) Par.?
maṇḍalāni vicitrāṇi yamakānītarāṇi ca // (19.2) Par.?
dakṣiṇaṃ maṇḍalaṃ savyaṃ gomūtrakam athāpi ca / (20.1) Par.?
vyacarat pāṇḍavo rājann ariṃ saṃmohayann iva // (20.2) Par.?
tathaiva tava putro 'pi gadāmārgaviśāradaḥ / (21.1) Par.?
vyacaral laghu citraṃ ca bhīmasenajighāṃsayā // (21.2) Par.?
ādhunvantau gade ghore candanāgarurūṣite / (22.1) Par.?
vairasyāntaṃ parīpsantau raṇe kruddhāvivāntakau // (22.2) Par.?
anyonyaṃ tau jighāṃsantau pravīrau puruṣarṣabhau / (23.1) Par.?
yuyudhāte garutmantau yathā nāgāmiṣaiṣiṇau // (23.2) Par.?
maṇḍalāni vicitrāṇi carator nṛpabhīmayoḥ / (24.1) Par.?
gadāsaṃpātajāstatra prajajñuḥ pāvakārciṣaḥ // (24.2) Par.?
samaṃ praharatostatra śūrayor balinor mṛdhe / (25.1) Par.?
kṣubdhayor vāyunā rājan dvayor iva samudrayoḥ // (25.2) Par.?
tayoḥ praharatostulyaṃ mattakuñjarayor iva / (26.1) Par.?
gadānirghātasaṃhrādaḥ prahārāṇām ajāyata // (26.2) Par.?
tasmiṃstadā saṃprahāre dāruṇe saṃkule bhṛśam / (27.1) Par.?
ubhāvapi pariśrāntau yudhyamānāvariṃdamau // (27.2) Par.?
tau muhūrtaṃ samāśvasya punar eva paraṃtapau / (28.1) Par.?
abhyahārayatāṃ kruddhau pragṛhya mahatī gade // (28.2) Par.?
tayoḥ samabhavad yuddhaṃ ghorarūpam asaṃvṛtam / (29.1) Par.?
gadānipātai rājendra takṣator vai parasparam // (29.2) Par.?
vyāyāmapradrutau tau tu vṛṣabhākṣau tarasvinau / (30.1) Par.?
anyonyaṃ jaghnatur vīrau paṅkasthau mahiṣāviva // (30.2) Par.?
jarjarīkṛtasarvāṅgau rudhireṇābhisaṃplutau / (31.1) Par.?
dadṛśāte himavati puṣpitāviva kiṃśukau // (31.2) Par.?
duryodhanena pārthastu vivare saṃpradarśite / (32.1) Par.?
īṣad utsmayamānastu sahasā prasasāra ha // (32.2) Par.?
tam abhyāśagataṃ prājño raṇe prekṣya vṛkodaraḥ / (33.1) Par.?
avākṣipad gadāṃ tasmai vegena mahatā balī // (33.2) Par.?
avakṣepaṃ tu taṃ dṛṣṭvā putrastava viśāṃ pate / (34.1) Par.?
apāsarpat tataḥ sthānāt sā moghā nyapatad bhuvi // (34.2) Par.?
mokṣayitvā prahāraṃ taṃ sutastava sa saṃbhramāt / (35.1) Par.?
bhīmasenaṃ ca gadayā prāharat kurusattamaḥ // (35.2) Par.?
tasya viṣyandamānena rudhireṇāmitaujasaḥ / (36.1) Par.?
prahāragurupātācca mūrcheva samajāyata // (36.2) Par.?
duryodhanastaṃ ca veda pīḍitaṃ pāṇḍavaṃ raṇe / (37.1) Par.?
dhārayāmāsa bhīmo 'pi śarīram atipīḍitam // (37.2) Par.?
amanyata sthitaṃ hyenaṃ prahariṣyantam āhave / (38.1) Par.?
ato na prāharat tasmai punar eva tavātmajaḥ // (38.2) Par.?
tato muhūrtam āśvasya duryodhanam avasthitam / (39.1) Par.?
vegenābhyadravad rājan bhīmasenaḥ pratāpavān // (39.2) Par.?
tam āpatantaṃ samprekṣya saṃrabdham amitaujasam / (40.1) Par.?
mogham asya prahāraṃ taṃ cikīrṣur bharatarṣabha // (40.2) Par.?
avasthāne matiṃ kṛtvā putrastava mahāmanāḥ / (41.1) Par.?
iyeṣotpatituṃ rājaṃśchalayiṣyan vṛkodaram // (41.2) Par.?
abudhyad bhīmasenastad rājñastasya cikīrṣitam / (42.1) Par.?
athāsya samabhidrutya samutkramya ca siṃhavat // (42.2) Par.?
sṛtyā vañcayato rājan punar evotpatiṣyataḥ / (43.1) Par.?
ūrubhyāṃ prāhiṇod rājan gadāṃ vegena pāṇḍavaḥ // (43.2) Par.?
sā vajraniṣpeṣasamā prahitā bhīmakarmaṇā / (44.1) Par.?
ūrū duryodhanasyātha babhañja priyadarśanau // (44.2) Par.?
sa papāta naravyāghro vasudhām anunādayan / (45.1) Par.?
bhagnorur bhīmasenena putrastava mahīpate // (45.2) Par.?
vavur vātāḥ sanirghātāḥ pāṃsuvarṣaṃ papāta ca / (46.1) Par.?
cacāla pṛthivī cāpi savṛkṣakṣupaparvatā // (46.2) Par.?
tasminnipatite vīre patyau sarvamahīkṣitām / (47.1) Par.?
mahāsvanā punar dīptā sanirghātā bhayaṃkarī / (47.2) Par.?
papāta colkā mahatī patite pṛthivīpatau // (47.3) Par.?
tathā śoṇitavarṣaṃ ca pāṃsuvarṣaṃ ca bhārata / (48.1) Par.?
vavarṣa maghavāṃstatra tava putre nipātite // (48.2) Par.?
yakṣāṇāṃ rākṣasānāṃ ca piśācānāṃ tathaiva ca / (49.1) Par.?
antarikṣe mahānādaḥ śrūyate bharatarṣabha // (49.2) Par.?
tena śabdena ghoreṇa mṛgāṇām atha pakṣiṇām / (50.1) Par.?
jajñe ghoratamaḥ śabdo bahūnāṃ sarvatodiśam // (50.2) Par.?
ye tatra vājinaḥ śeṣā gajāśca manujaiḥ saha / (51.1) Par.?
mumucuste mahānādaṃ tava putre nipātite // (51.2) Par.?
bherīśaṅkhamṛdaṅgānām abhavacca svano mahān / (52.1) Par.?
antarbhūmigataścaiva tava putre nipātite // (52.2) Par.?
bahupādair bahubhujaiḥ kabandhair ghoradarśanaiḥ / (53.1) Par.?
nṛtyadbhir bhayadair vyāptā diśastatrābhavannṛpa // (53.2) Par.?
dhvajavanto 'stravantaśca śastravantastathaiva ca / (54.1) Par.?
prākampanta tato rājaṃstava putre nipātite // (54.2) Par.?
hradāḥ kūpāśca rudhiram udvemur nṛpasattama / (55.1) Par.?
nadyaśca sumahāvegāḥ pratisrotovahābhavan // (55.2) Par.?
pulliṅgā iva nāryastu strīliṅgāḥ puruṣābhavan / (56.1) Par.?
duryodhane tadā rājan patite tanaye tava // (56.2) Par.?
dṛṣṭvā tān adbhutotpātān pāñcālāḥ pāṇḍavaiḥ saha / (57.1) Par.?
āvignamanasaḥ sarve babhūvur bharatarṣabha // (57.2) Par.?
yayur devā yathākāmaṃ gandharvāpsarasastathā / (58.1) Par.?
kathayanto 'dbhutaṃ yuddhaṃ sutayostava bhārata // (58.2) Par.?
tathaiva siddhā rājendra tathā vātikacāraṇāḥ / (59.1) Par.?
narasiṃhau praśaṃsantau viprajagmur yathāgatam // (59.2) Par.?
Duration=0.19175004959106 secs.