Occurrences

Sāmavidhānabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Harṣacarita
Kāmasūtra
Matsyapurāṇa
Suśrutasaṃhitā
Mahācīnatantra
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Sarvāṅgasundarā
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Dhanurveda
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Uḍḍāmareśvaratantra
Yogaratnākara

Sāmavidhānabrāhmaṇa
SVidhB, 2, 7, 8.1 bhāradvājikāyā jihvām utthāpya tad ahaś cūrṇaṃ kārayitvā madhusarpirbhyāṃ saṃyūya prāg annaprāśanāt kumāraṃ prāśayed indram id gāthino bṛhad ity etena śrutinigādī bhavati //
SVidhB, 3, 1, 7.1 gaurānt sarṣapāṃs tiṣyeṇa cūrṇaṃ kārayitvendrehi matsyandhasa ity etena saṃyūya tair mukhaṃ pāṇī ca sarvāṇi cāṅgāni sarvāṃś ca saṃśleṣānutsādayann alakṣmīṃ nudate //
Arthaśāstra
ArthaŚ, 14, 1, 4.1 citrabhekakauṇḍinyakakṛkaṇapañcakuṣṭhaśatapadīcūrṇam uccidiṅgakaṃ valīśatakandedhmakṛkalāsacūrṇaṃ gṛhagolikāndhāhikakrakaṇṭhakapūtikīṭagomārikācūrṇaṃ bhallātakāvalgujarasaṃyuktaṃ sadyaḥprāṇaharam eteṣāṃ vā dhūmaḥ //
ArthaŚ, 14, 2, 1.1 śirīṣodumbaraśamīcūrṇaṃ sarpiṣā saṃhṛtyārdhamāsikaḥ kṣudyogaḥ //
ArthaŚ, 14, 2, 3.1 māṣayavakulatthadarbhamūlacūrṇaṃ vā kṣīraghṛtābhyām vallīkṣīraghṛtaṃ vā samasiddham sālapṛśniparṇīmūlakalkaṃ payasā pītvā payo vā tatsiddhaṃ madhughṛtābhyām aśitvā māsam upavasati //
ArthaŚ, 14, 3, 1.1 mārjāroṣṭravṛkavarāhaśvāvidvāgulīnaptṛkākolūkānām anyeṣāṃ vā niśācarāṇāṃ sattvānām ekasya dvayor bahūnāṃ vā dakṣiṇāni vāmāni cākṣīṇi gṛhītvā dvidhā cūrṇaṃ kārayet //
ArthaŚ, 14, 3, 6.1 trirātropoṣitaḥ puṣyeṇa śvamārjārolūkavāgulīnāṃ dakṣiṇāni vāmāni cākṣīṇi dvidhā cūrṇaṃ kārayet //
Carakasaṃhitā
Ca, Sū., 3, 20.2 kuṣṭhaṃ śatāhvāṃ savacāṃ yavānāṃ cūrṇaṃ satailāmlamuśanti vāte //
Ca, Śār., 8, 38.4 athāsyai dadyāt kuṣṭhailālāṅgalikīvacācitrakacirabilvacavyacūrṇam upaghrātuṃ sā tanmuhurmuhurupajighret tathā bhūrjapatradhūmaṃ śiṃśapāsāradhūmaṃ vā /
Ca, Cik., 1, 77.0 harītakyāmalakavibhītakaharidrāsthirābalāviḍaṅgāmṛtavallīviśvabheṣajamadhukapippalīsomavalkasiddhena kṣīrasarpiṣā madhuśarkarābhyāmapi ca saṃnīyāmalakasvarasaśataparipītam āmalakacūrṇam ayaścūrṇacaturbhāgasamprayuktaṃ pāṇitalamātraṃ prātaḥ prātaḥ prāśya yathoktena vidhinā sāyaṃ mudgayūṣeṇa payasā vā sasarpiṣkaṃ śāliṣaṣṭikānnam aśnīyāt trivarṣaprayogādasya varṣaśatam ajaraṃ vayas tiṣṭhati śrutam avatiṣṭhate sarvāmayāḥ praśāmyanti viṣamaviṣaṃ bhavati gātre gātram aśmavat sthirībhavati adhṛṣyo bhūtānāṃ bhavati //
Ca, Cik., 3, 231.1 lihyādvā traivṛtaṃ cūrṇaṃ saṃyuktaṃ madhusarpiṣā /
Ca, Cik., 5, 87.2 ajājīṃ cājamodāṃ ca cūrṇaṃ kṛtvā prayojayet //
Ca, Cik., 5, 153.1 sudhākṣīradrave cūrṇaṃ trivṛtāyāḥ subhāvitam /
Ca, Cik., 2, 2, 11.2 ṣaṣṭikānāṃ ca cūrṇāni cūrṇaṃ godhūmakasya ca //
Ca, Cik., 2, 4, 23.2 śarkarāyā vidāryāśca cūrṇamikṣurakasya ca //
Mahābhārata
MBh, 12, 287, 43.2 mṛtyuścāparihāravān samagatiḥ kālena viccheditā dāroścūrṇam ivāśmasāravihitaṃ karmāntikaṃ prāpayet //
MBh, 16, 2, 16.2 viṣaṇṇarūpastad rājā sūkṣmaṃ cūrṇam akārayat //
Saṅghabhedavastu
SBhedaV, 1, 75.1 tadyathaitarhi manuṣyā vadhukāyām udvāhyamānāyāṃ cūrṇam api kṣipanti gandham api mālyam api vastrajālāny api kṣipanti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 2, 41.2 cūrṇaṃ snehena kalkaṃ vā kvāthaṃ vā pāyayet tataḥ //
AHS, Cikitsitasthāna, 3, 11.1 saviḍaiśca ghṛtaṃ siddhaṃ taccūrṇaṃ vā ghṛtaplutam /
AHS, Cikitsitasthāna, 3, 12.2 bhārgī kṣāraśca taccūrṇaṃ pibed vā ghṛtamātrayā //
AHS, Cikitsitasthāna, 3, 40.2 lihyād vā cūrṇam eteṣāṃ kaṣāyam athavā pibet //
AHS, Cikitsitasthāna, 3, 77.1 yavānāṃ cūrṇam āmānāṃ kṣīre siddhaṃ ghṛtānvitam /
AHS, Cikitsitasthāna, 3, 143.2 kṛtvā cūrṇam ato mātrām annapāneṣu dāpayet //
AHS, Cikitsitasthāna, 3, 146.1 taccūrṇaṃ ṣoḍaśapalaiḥ śarkarāyā vimiśrayet /
AHS, Cikitsitasthāna, 3, 171.2 lihyāt tryūṣaṇacūrṇaṃ vā purāṇaguḍasarpiṣā //
AHS, Cikitsitasthāna, 3, 172.2 balā rāsnā ca taccūrṇaṃ samastaṃ samaśarkaram //
AHS, Cikitsitasthāna, 3, 173.2 tadvanmaricacūrṇaṃ vā saghṛtakṣaudraśarkaram //
AHS, Cikitsitasthāna, 5, 43.1 lihyān madhurakāṇāṃ ca cūrṇaṃ madhughṛtāplutam /
AHS, Cikitsitasthāna, 5, 50.1 vātād arocake tatra pibeccūrṇaṃ prasannayā /
AHS, Cikitsitasthāna, 5, 53.2 pibeccūrṇaṃ ca pūrvoktaṃ hareṇvādyuṣṇavāriṇā //
AHS, Cikitsitasthāna, 6, 50.2 pibeccūrṇaṃ vacāhiṅgulavaṇadvayanāgarāt //
AHS, Cikitsitasthāna, 6, 57.1 sadevadārvativiṣaiścūrṇam uṣṇāmbunā pibet /
AHS, Cikitsitasthāna, 7, 83.1 tālīśādyaṃ cūrṇam elādikaṃ vā hṛdyaṃ prāśya prāg vayaḥsthāpanaṃ vā /
AHS, Cikitsitasthāna, 8, 138.1 eteṣām eva vā cūrṇaṃ gude nāḍyā vinirdhamet /
AHS, Cikitsitasthāna, 10, 7.1 taccūrṇaṃ śākasūpānnarāgādiṣvavacārayet /
AHS, Cikitsitasthāna, 10, 12.1 pathyāsauvarcalājājīcūrṇaṃ maricasaṃyutam /
AHS, Cikitsitasthāna, 10, 31.2 eteṣām auṣadhānāṃ vā pibeccūrṇaṃ sukhāmbunā //
AHS, Cikitsitasthāna, 10, 88.1 godhūmacūrṇaṃ payasā bahusarpiḥpariplutam /
AHS, Cikitsitasthāna, 14, 98.1 sudhākṣīradravaṃ cūrṇaṃ trivṛtāyāḥ subhāvitam /
AHS, Cikitsitasthāna, 15, 26.2 citrakaṃ ca pibeccūrṇaṃ sarpiṣodaragulmanut //
AHS, Cikitsitasthāna, 15, 88.1 hiṅgvādicūrṇaṃ kṣārājyaṃ yuñjīta ca yathābalam /
AHS, Cikitsitasthāna, 15, 89.1 viḍārdhāṃśayutaṃ cūrṇam idam uṣṇāmbunā pibet /
AHS, Cikitsitasthāna, 16, 11.2 pītvā taccūrṇam ambhobhiḥ sukhair lihyāt tato madhu //
AHS, Cikitsitasthāna, 16, 43.1 kumbhasya cūrṇaṃ sakṣaudraṃ traiphalena rasena vā /
AHS, Cikitsitasthāna, 19, 41.2 raktā nimbaṃ surataru kṛtaṃ pañcamūlyau ca cūrṇaṃ pītvā māsaṃ jayati hitabhug gavyamūtreṇa kuṣṭham //
AHS, Cikitsitasthāna, 20, 16.1 bhallātakaṃ dvīpisudhārkamūlaṃ guñjāphalaṃ tryūṣaṇaśaṅkhacūrṇam /
AHS, Cikitsitasthāna, 20, 27.2 śatakṛtvo 'śvaviṭcūrṇaṃ viḍaṅgakvāthabhāvitam //
AHS, Cikitsitasthāna, 22, 12.2 kṣīrānupānaṃ trivṛtācūrṇaṃ drākṣārasena vā //
AHS, Kalpasiddhisthāna, 1, 10.2 phalapippalīcūrṇaṃ vā kvāthena svena bhāvitam //
AHS, Kalpasiddhisthāna, 1, 11.1 tribhāgatriphalācūrṇaṃ kovidārādivāriṇā /
AHS, Kalpasiddhisthāna, 1, 26.1 jīmūtakalkaṃ cūrṇaṃ vā pibecchītena vāriṇā /
AHS, Kalpasiddhisthāna, 1, 46.1 saptāhaṃ vārkadugdhāktaṃ taccūrṇaṃ pāyayet pṛthak /
AHS, Kalpasiddhisthāna, 2, 7.1 atha kāle tataścūrṇaṃ kiṃcin nāgarasaindhavam /
AHS, Kalpasiddhisthāna, 2, 13.2 cūrṇaṃ phalarasakṣaudrasaktubhistarpaṇaṃ pibet //
AHS, Kalpasiddhisthāna, 2, 26.2 svarṇakṣīrīṃ ca hemante cūrṇam uṣṇāmbunā pibet //
AHS, Kalpasiddhisthāna, 2, 40.1 śuṣkaṃ cūrṇaṃ punaḥ kṛtvā tataḥ pāṇitalaṃ pibet /
AHS, Kalpasiddhisthāna, 3, 28.2 samadhūkāñjanaṃ cūrṇaṃ lehayenmadhusaṃyutam //
AHS, Utt., 7, 32.2 bastamūtre hitaṃ nasyaṃ cūrṇaṃ vā dhmāpayed bhiṣak //
AHS, Utt., 39, 44.1 maṇḍūkaparṇyāḥ svarasaṃ yathāgni kṣīreṇa yaṣṭīmadhukasya cūrṇam /
AHS, Utt., 39, 59.1 tatkandaślakṣṇacūrṇaṃ vā svarasena subhāvitam /
AHS, Utt., 39, 149.1 dhātrīkṛmighnāsanasāracūrṇaṃ satailasarpirmadhulohareṇu /
AHS, Utt., 39, 159.1 cūrṇaṃ śvadaṃṣṭrāmalakāmṛtānāṃ lihan sasarpir madhubhāgamiśram /
AHS, Utt., 40, 26.1 cūrṇaṃ vidāryā bahuśaḥ svarasenaiva bhāvitam /
AHS, Utt., 40, 31.2 svayaṅguptekṣurakayor bījacūrṇaṃ saśarkaram //
AHS, Utt., 40, 32.2 uccaṭācūrṇam apyevaṃ śatāvaryāśca yojayet //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kāmasūtra
KāSū, 7, 1, 1.8 padmotpalanāgakesarāṇāṃ śoṣitānāṃ cūrṇaṃ madhughṛtābhyām avalihya subhago bhavati /
KāSū, 7, 1, 4.13 śvadaṃṣṭrācūrṇasamanvitaṃ tatsamam eva yavacūrṇaṃ prātar utthāya dvipalikam anudinaṃ prāśnīyān medhyaṃ vṛṣyam āyuṣyaṃ yuktarasam ity ācakṣate //
Matsyapurāṇa
MPur, 20, 34.1 tvayā modakacūrṇaṃ tu māṃ vihāya vineṣyatā /
Suśrutasaṃhitā
Su, Sū., 16, 15.1 ato'nyatamaṃ bandhaṃ cikīrṣur agropaharaṇīyoktopasaṃbhṛtasambhāraṃ viśeṣataścātropaharet surāmaṇḍaṃ kṣīramudakaṃ dhānyāmlaṃ kapālacūrṇaṃ ceti /
Su, Sū., 27, 19.2 kṣatakaṇṭhāya ca madhusarpiṣī leḍhuṃ prayacchettriphalācūrṇaṃ vā madhuśarkarāvimiśram //
Su, Sū., 37, 19.2 śodhanāṅgeṣu cānyeṣu cūrṇaṃ kurvīta śodhanam //
Su, Sū., 43, 3.10 madanaphalamajjacūrṇaṃ vā tatkvāthaparibhāvitaṃ madanaphalakaṣāyeṇa madanaphalamajjasiddhasya vā payasaḥ saṃtānikāṃ kṣaudrayuktāṃ madanaphalamajjasiddhaṃ vā payaḥ madanaphalamajjasiddhena vā payasā yavāgūm adhobhāgāsṛkpittahṛddāhayoḥ madanaphalamajjasiddhasya vā payaso dadhibhāvam upagatasya dadhyuttaraṃ dadhi vā kaphaprasekacchardimūrcchātamakeṣu madanaphalamajjarasaṃ bhallātakasnehavadādāya phāṇitībhūtaṃ lehayet ātapapariśuṣkaṃ vā tam eva jīvantīkaṣāyeṇa pitte kaphasthānagate /
Su, Sū., 43, 3.11 madanaphalamajjakvāthaṃ vā pippalyādipratīvāpaṃ taccūrṇaṃ vā nimbarūpikākaṣāyayor anyatareṇa saṃtarpaṇakaphajavyādhiharaṃ madanaphalamajjacūrṇaṃ vā madhukakāśmaryadrākṣākaṣāyeṇa /
Su, Sū., 43, 3.11 madanaphalamajjakvāthaṃ vā pippalyādipratīvāpaṃ taccūrṇaṃ vā nimbarūpikākaṣāyayor anyatareṇa saṃtarpaṇakaphajavyādhiharaṃ madanaphalamajjacūrṇaṃ vā madhukakāśmaryadrākṣākaṣāyeṇa /
Su, Sū., 44, 7.1 trivarṇakatryūṣaṇayuktametadguḍena lihyādanavena cūrṇam /
Su, Sū., 44, 10.1 virecanadravyabhavaṃ tu cūrṇaṃ rasena teṣāṃ bhiṣajā vimṛdya /
Su, Sū., 44, 43.1 pūrvoktauṣadhabhāgasya cūrṇaṃ dattvā tu pūrvavat /
Su, Sū., 44, 66.1 nīlinīphalacūrṇaṃ ca nāgarābhayayostathā /
Su, Śār., 10, 13.1 atha kumāraṃ śītābhiradbhirāśvāsya jātakarmaṇi kṛte madhusarpiranantacūrṇamaṅgulyānāmikayā lehayet tato balātailenābhyajya kṣīravṛkṣakaṣāyeṇa sarvagandhodakena vā rūpyahemaprataptena vā vāriṇā snāpayedenaṃ kapitthapatrakaṣāyeṇa vā koṣṇena yathākālaṃ yathādoṣaṃ yathāvibhavaṃ ca //
Su, Śār., 10, 16.2 saśeṣadoṣāṃ tu tadahaḥ pippalīpippalīmūlahastipippalīcitrakaśṛṅgaveracūrṇaṃ guḍodakenoṣṇena pāyayet evaṃ dvirātraṃ trirātraṃ vā kuryād ā duṣṭaśoṇitāt /
Su, Śār., 10, 22.2 tatra sarpiṣā sukhoṣṇena lavaṇacūrṇena vā vīratarvādisiddhaṃ jalam uṣakādipratīvāpaṃ pāyayet yavakṣāracūrṇaṃ vā pippalyādikvāthena pippalyādicūrṇaṃ vā surāmaṇḍena varuṇādikvāthaṃ vā pañcakolailāpratīvāpaṃ pṛthakparṇyādikvāthaṃ vā bhadradārumaricasaṃsṛṣṭaṃ purāṇaguḍaṃ vā trikaṭukacaturjātakakustumburumiśraṃ khādet acchaṃ vā pibedariṣṭam iti //
Su, Śār., 10, 22.2 tatra sarpiṣā sukhoṣṇena lavaṇacūrṇena vā vīratarvādisiddhaṃ jalam uṣakādipratīvāpaṃ pāyayet yavakṣāracūrṇaṃ vā pippalyādikvāthena pippalyādicūrṇaṃ vā surāmaṇḍena varuṇādikvāthaṃ vā pañcakolailāpratīvāpaṃ pṛthakparṇyādikvāthaṃ vā bhadradārumaricasaṃsṛṣṭaṃ purāṇaguḍaṃ vā trikaṭukacaturjātakakustumburumiśraṃ khādet acchaṃ vā pibedariṣṭam iti //
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Cik., 1, 74.1 cūrṇaṃ vidadhyānmatimān prāksthānokto vidhiryathā /
Su, Cik., 1, 96.1 navaṃ kapālikācūrṇaṃ vaidulaṃ sarjanāma ca /
Su, Cik., 1, 100.1 tathā samudramaṇḍūkīmaṇicūrṇaṃ ca dāpayet /
Su, Cik., 5, 25.1 tūnīpratūnyoḥ snehalavaṇamuṣṇodakena pāyayet pippalyādicūrṇaṃ vā hiṅguyavakṣārapragāḍhaṃ vā sarpiḥ bastibhiścainam upakramet //
Su, Cik., 5, 34.2 lihyādvā traiphalaṃ cūrṇaṃ kṣaudreṇa kaṭukānvitam //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 7, 19.2 trikaṇṭakasya bījānāṃ cūrṇaṃ mākṣikasaṃyutam //
Su, Cik., 9, 47.2 sāmānyāṃśaṃ yojayitvā viḍaṅgaiścūrṇaṃ kṛtvā tatpalonmānamaśnan //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 14.2 mandāgnirvā hiṅgvādikaṃ cūrṇam upayuñjīta //
Su, Cik., 15, 22.1 kvāthaṃ caiṣāṃ tathā kalkaṃ cūrṇaṃ vā snehavarjitam /
Su, Cik., 16, 12.1 trivṛddharītakīnāṃ ca cūrṇaṃ lihyānmadhudravam /
Su, Cik., 17, 37.2 aṅkoṭabījakusumaṃ gatiṣu prayojyaṃ lākṣodakāhṛtamalāsu vikṛtya cūrṇam //
Su, Cik., 18, 9.2 drākṣārasenekṣurasena vāpi cūrṇaṃ pibeccāpi harītakīnām //
Su, Cik., 20, 60.1 kapālatutthajaṃ cūrṇaṃ cūrṇakāle prayojayet /
Su, Cik., 21, 16.1 kaṣāyakalkasarpīṃṣi tailaṃ cūrṇaṃ rasakriyām /
Su, Cik., 22, 5.2 yaṣṭīmadhukacūrṇaṃ tu vidadhyāt pratisāraṇam //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 25, 43.1 harītakīcūrṇam ariṣṭapatraṃ cūtatvacaṃ dāḍimapuṣpavṛntam /
Su, Cik., 26, 16.2 tilamāṣavidārīṇāṃ śālīnāṃ cūrṇam eva vā //
Su, Cik., 26, 23.1 vidāryāḥ sukṛtaṃ cūrṇaṃ svarasenaiva bhāvitam /
Su, Cik., 26, 33.1 svayaṃguptekṣurakayoḥ phalacūrṇaṃ saśarkaram /
Su, Cik., 27, 7.1 tatra viḍaṅgataṇḍulacūrṇam āhṛtya yaṣṭīmadhukamadhuyuktaṃ yathābalaṃ śītatoyenopayuñjīta śītatoyaṃ cānupibed evam aharahar māsaṃ tadeva madhuyuktaṃ bhallātakakvāthena vā madhudrākṣākvāthayuktaṃ vā madhvāmalakarasābhyāṃ vā guḍūcīkvāthena vā evamete pañca prayogā bhavanti /
Su, Cik., 27, 10.5 viśeṣatas tv atibalām udakena nāgabalācūrṇaṃ madhunā vidārīcūrṇaṃ kṣīreṇa śatāvarīmapyevaṃ pūrveṇānyat samānamāśiṣaś ca samāḥ /
Su, Cik., 27, 10.5 viśeṣatas tv atibalām udakena nāgabalācūrṇaṃ madhunā vidārīcūrṇaṃ kṣīreṇa śatāvarīmapyevaṃ pūrveṇānyat samānamāśiṣaś ca samāḥ /
Su, Cik., 27, 11.0 vārāhīmūlatulācūrṇaṃ kṛtvā tato mātrāṃ madhuyuktāṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ pratiṣedho 'tra pūrvavat prayogamimam upasevamāno varṣaśatamāyuravāpnoti strīṣu cākṣayatām etena iva cūrṇena payo 'vacūrṇya śṛtaśītam abhimathyājyam utpādya madhuyutam upayuñjīta sāyaṃprātarekakālaṃ vā jīrṇe payaḥ sarpirodana ityāhāraḥ evaṃ māsam upayujya varṣaśatāyur bhavati //
Su, Cik., 40, 46.1 cetovikārakṛmiviṣābhipannānāṃ cūrṇaṃ pradhamet //
Su, Utt., 10, 9.1 cūrṇaṃ kuryādañjanārthe raso vā stanyopeto dhātakīsyandanābhyām /
Su, Utt., 12, 35.2 visrāvya kṣāravaccūrṇaṃ bhāvayetkarabhāsthijam //
Su, Utt., 18, 97.1 kṛtvā sūkṣmaṃ tataścūrṇaṃ nyasedabhyarcya pūrvavat /
Su, Utt., 18, 101.1 rodhraṃ sāvarakaṃ cūrṇamāyasaṃ tāmram eva ca /
Su, Utt., 41, 41.1 ghṛtena cājena samākṣikeṇa turaṅgagandhātilamāṣacūrṇam /
Su, Utt., 41, 41.2 sitāśvagandhāmagadhodbhavānāṃ cūrṇaṃ ghṛtakṣaudrayutaṃ pralihyāt //
Su, Utt., 42, 120.2 saindhavaṃ tumburuṃ pathyāṃ cūrṇaṃ kṛtvā tu pāyayet //
Su, Utt., 43, 18.1 cūrṇaṃ tu pāyayetoktaṃ vātaje bhojayecca tam /
Su, Utt., 44, 17.1 ayorajovyoṣaviḍaṅgacūrṇaṃ lihyāddharidrāṃ triphalānvitāṃ vā /
Su, Utt., 44, 20.2 hitaṃ ca yaṣṭīmadhujaṃ kaṣāyaṃ cūrṇaṃ samaṃ vā madhunāvalihyāt //
Su, Utt., 44, 21.1 gomūtrayuktaṃ triphalādalānāṃ dattvāyasaṃ cūrṇamanalpakālam /
Su, Utt., 44, 21.2 pravālamuktāñjanaśaṅkhacūrṇaṃ lihyāttathā kāñcanagairikottham //
Su, Utt., 44, 22.2 pṛthak palāṃśāni samagrametaccūrṇaṃ hitāśī madhunāvalihyāt //
Su, Utt., 44, 27.2 śālādikaṃ cāpyatha sāracūrṇaṃ dhātrīphalaṃ vā madhunāvalihyāt //
Su, Utt., 45, 31.2 lihettathā vāstukabījacūrṇaṃ kṣaudrānvitaṃ taṇḍulasāhvayaṃ vā //
Su, Utt., 45, 32.1 lihyācca lājāñjanacūrṇamekamevaṃ sitākṣaudrayutāṃ tugākhyām /
Su, Utt., 52, 36.1 cūrṇaṃ pibedāmalakasya vāpi kṣīreṇa pakvaṃ saghṛtaṃ hitāśī /
Su, Utt., 53, 14.1 lihyānmadhurakāṇāṃ vā cūrṇaṃ madhughṛtāplutam /
Su, Utt., 53, 14.2 śatāvarīcūrṇayogaṃ balācūrṇamathāpi vā //
Su, Utt., 54, 27.1 lihyādaśvaśakṛccūrṇaṃ vaiḍaṅgaṃ vā samākṣikam /
Su, Utt., 55, 52.2 cūrṇaṃ nikumbhakampillaśyāmekṣvākvagnikodbhavam //
Su, Utt., 57, 6.2 vāte vacāmbuvamanaṃ kṛtavān pibecca snehaiḥ surābhirathavoṣṇajalena cūrṇam //
Su, Utt., 58, 53.2 śarkarāyāśca cūrṇaṃ ca drākṣācūrṇaṃ ca tatsamam //
Su, Utt., 58, 53.2 śarkarāyāśca cūrṇaṃ ca drākṣācūrṇaṃ ca tatsamam //
Su, Utt., 58, 55.2 tataḥ pāṇitalaṃ cūrṇaṃ līḍhvā kṣīraṃ tataḥ pibet //
Su, Utt., 62, 15.2 yojayitvā tu taccūrṇaṃ ghrāṇe tasya prayojayet //
Su, Utt., 64, 82.1 grāseṣu cūrṇamabalāgniṣu dīpanīyaṃ vājīkarāṇyapi tu yojayituṃ yateta /
Mahācīnatantra
Mahācīnatantra, 7, 38.2 gṛhītvā cūrṇam etat tu saṃviccūrṇaṃ tu tatsamam //
Mahācīnatantra, 7, 38.2 gṛhītvā cūrṇam etat tu saṃviccūrṇaṃ tu tatsamam //
Rasahṛdayatantra
RHT, 5, 39.2 kṣiptvā śilālacūrṇaṃ paścātsūtaṃ tataḥ śilācūrṇaṃ //
RHT, 5, 39.2 kṣiptvā śilālacūrṇaṃ paścātsūtaṃ tataḥ śilācūrṇaṃ //
RHT, 18, 27.2 ghoṣākṛṣṭe śulbe cūrṇaṃ nirvāhayecchataśaḥ //
RHT, 18, 56.1 tāpyaṃ cāṃgulisaṃjñaṃ cūrṇaṃ kṛtvā tadantare dattvā /
RHT, 18, 61.1 tadupari śṛtaṃ ca dattvā gandhakaśilācūrṇaṃ ca sūtavare /
RHT, 19, 5.2 pītvā prathame yāme coṣṇodakasamamidaṃ cūrṇam //
RHT, 19, 6.2 śuṇṭhīpippalyor api cūrṇaṃ tridinaṃ prayuñjīta //
Rasamañjarī
RMañj, 3, 45.2 svabhāvaśītalaṃ cūrṇaṃ sarvarogeṣu yojayet //
RMañj, 5, 42.1 tata uddhṛtya taccūrṇaṃ vāsānīre vimardayet /
RMañj, 5, 52.2 dvayoḥ samaṃ sāracūrṇaṃ mardayet kanyakāmbunā //
RMañj, 5, 56.3 puṭedevaṃ lohacūrṇaṃ saptadhā maraṇaṃ vrajet //
RMañj, 6, 29.2 bhāṇḍe cūrṇaṃ pratilikhetkṣiptvā rundhīta mṛnmaye //
RMañj, 6, 95.1 apāmārgasya mūlasya cūrṇaṃ citrakamūlajaiḥ /
RMañj, 6, 185.1 sūtaṃ gandhaṃ ca nāgānāṃ cūrṇaṃ haṃsāṅghrivāriṇā /
RMañj, 6, 247.1 ṣaṭkarṣaṃ kalikācūrṇaṃ haṇḍikāyāṃ tu dhārayet /
RMañj, 6, 263.1 vacāmaricajaṃ cūrṇaṃ karṣamuṣṇajalaiḥ pibet /
RMañj, 6, 265.2 cūrṇaṃ tu brahmabījānāṃ pratidvādaśabhāgikam //
RMañj, 6, 293.2 pūrvacūrṇādaṣṭamāṃśamitacūrṇaṃ vimiśrayet //
RMañj, 6, 315.1 śuddhaṃ sūtaṃ viṣaṃ gandhaṃ samacūrṇaṃ vicūrṇayet /
RMañj, 9, 53.1 aśvagandhākṛtaṃ cūrṇamajākṣīreṇa dāpayet /
Rasaprakāśasudhākara
RPSudh, 1, 136.2 kācacūrṇaṃ tato dattvā cāndhamūṣāgataṃ dhamet //
RPSudh, 4, 8.2 khaṭikāpaṭucūrṇaṃ ca kāṃjikena pramardayet //
RPSudh, 4, 31.2 tāramākṣikayoścūrṇamamlena saha mardayet //
RPSudh, 4, 41.0 cūrṇaṃ kajjalasaṃkāśaṃ kārayenmatimān bhiṣak //
RPSudh, 4, 53.1 śītībhūtaṃ doṣahīnaṃ tadeva kṛtvā cūrṇaṃ gālitaṃ vastrakhaṇḍe /
RPSudh, 4, 68.1 lohacūrṇaṃ ghṛtāktaṃ hi kṣiptvā lohasya kharpare /
RPSudh, 4, 71.2 lohacūrṇaṃ paladvaṃdvaṃ guḍagaṃdhau samāṃśakau //
RPSudh, 4, 87.1 pūrvaṃ prakalpitaṃ cūrṇaṃ tatropari ca vinyaset /
RPSudh, 5, 16.1 sūkṣmacūrṇaṃ tataḥ kṛtvā piṣṭvā haṃsapadīrasaiḥ /
RPSudh, 5, 31.1 khalve piṣṭvā tu matimān sūkṣmacūrṇaṃ tu kārayet /
RPSudh, 5, 48.2 anenaiva prakāreṇa sūkṣmacūrṇaṃ tu kārayet //
RPSudh, 6, 35.2 vastropari baleścūrṇaṃ mukhaṃ ruddhvā śarāvataḥ //
RPSudh, 6, 48.2 vastre vitastimātre tu gaṃdhacūrṇaṃ satailakam //
RPSudh, 8, 15.1 turyānbhāgānindravallīphalānāṃ kṛtvā cūrṇaṃ śoṣayetsūryatāpe /
RPSudh, 8, 15.2 cūrṇaṃ caitad bhāvayettadrasena māṣaistulyāṃ kārayettadvaṭīṃ ca //
RPSudh, 8, 18.1 sūkṣmaṃ cūrṇaṃ kārayettatprayatnāddeyaṃ guṃjāyugmamānaṃ ca samyak /
RPSudh, 8, 19.2 cūrṇaṃ kṛtvā marditaṃ daṃtitoyairguṃjāmātro bhakṣitaścejjvarāriḥ //
RPSudh, 8, 22.1 arkakṣīrairbhāvayecca trivāraṃ kṛtvā cūrṇaṃ kārayedgolakaṃ tat /
RPSudh, 8, 30.2 kṛtvā cūrṇaṃ sarvametatsamāṃśaṃ jambīrais tanmarditaṃ yāmayugmam /
RPSudh, 11, 32.2 gandhāccūrṇaṃ tāpyatāmrāvaśeṣaṃ kṛtvā dadyādvallakaṃ hīnavaye /
RPSudh, 11, 33.2 cūrṇaṃ kṛtvā nikṣipet kācakūpyām āpūryānte svai rasaiḥ śākajairvā //
RPSudh, 11, 138.1 śuddhaśaṅkhasya cūrṇaṃ hi sūkṣmaṃ kṛtvā prayatnataḥ /
RPSudh, 12, 4.1 sūkṣmacūrṇaṃ vidhāyātha pūrvapiṣṭe nidhāpayet /
RPSudh, 13, 13.1 saṃmardya kārayeccūrṇaṃ vaṭīṃ mudgapramāṇakām /
Rasaratnasamuccaya
RRS, 2, 47.1 goghṛtena ca taccūrṇaṃ bharjayet pūrvavat tridhā /
RRS, 2, 126.1 sasyakasya tu cūrṇaṃ tu pādasaubhāgyasaṃyutam /
RRS, 3, 164.1 rājāvartasya cūrṇaṃ tu kunaṭīghṛtamiśritam /
RRS, 5, 112.2 taccūrṇaṃ sūtagandhābhyāṃ puṭedviṃśativārakam //
RRS, 5, 133.2 dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ //
RRS, 5, 136.1 svarṇādīnmārayedevaṃ cūrṇaṃ kṛtvā ca lohavat /
RRS, 5, 150.3 maṇḍūro'yaṃ samākhyātaścūrṇaṃ ślakṣṇaṃ prayojayet //
RRS, 5, 235.1 aṅkollabījasambhūtaṃ cūrṇaṃ saṃmardya kāñjikaiḥ /
RRS, 5, 243.2 kāntapāṣāṇacūrṇaṃ ca ekīkṛtya nirodhayet /
RRS, 11, 30.1 gṛhadhūmeṣṭikācūrṇaṃ tathā dadhi guḍānvitam /
RRS, 11, 99.1 śleṣmātakaphalaṃ caiva triphalācūrṇam eva ca /
RRS, 11, 99.2 kokilākṣasya cūrṇaṃ ca pāradaṃ mardayed budhaḥ //
RRS, 11, 111.2 kapikacchuvajravallīpippalikāmlikācūrṇam //
RRS, 13, 15.1 paṭolamāyasaṃ cūrṇaṃ sūtendraṃ samacāritam /
RRS, 13, 22.0 dhātrīcūrṇaṃ sitāyuktaṃ bhakṣayedraktapittanut //
RRS, 13, 57.2 bhārṅgīsaptaguṇā grāhyā sarvaṃ cūrṇaṃ prakalpayet //
RRS, 13, 69.1 cūrṇaṃ pāṭhendravāruṇyorbhāṇḍe dattvātha kunaṭīm /
RRS, 13, 70.1 sūtārdhaṃ kunaṭīcūrṇaṃ tasyārdhaṃ pūrvamūlikā /
RRS, 13, 70.2 cūrṇaṃ dattvā paceccullyā yāmāṣṭa mṛduvahninā /
RRS, 14, 45.2 īṣadbhṛṣṭvā jayācūrṇaṃ madhunā khādayenniśi //
RRS, 14, 48.2 varāṭacūrṇaṃ maṇḍūrakalpitālepane pacet //
RRS, 14, 70.2 lihenmaricacūrṇaṃ ca madhunā poṭalīsamam //
RRS, 14, 73.1 mātuluṅgasya mūlāni lājacūrṇaṃ sasaindhavam /
RRS, 14, 87.1 svataḥ śītaṃ samāhṛtya paṭacūrṇaṃ vidhāya ca /
RRS, 15, 16.2 paṭacūrṇaṃ vidhāyātha tāmramabhraṃ paladvayam //
RRS, 15, 40.1 guḍacūrṇaṃ śilācūrṇaṃ limpedaṅgulikāghanam /
RRS, 15, 40.1 guḍacūrṇaṃ śilācūrṇaṃ limpedaṅgulikāghanam /
RRS, 15, 72.2 paṭacūrṇamataḥ kṛtvā kṣipecchuddhakaraṇḍake //
RRS, 15, 83.1 kāñcanīkusumaṃ cūrṇaṃ śaṅkhacūrṇaṃ manaḥśilām /
RRS, 16, 14.1 tulyāṃśaviśvagāṃdhārīcūrṇaṃ dvipalikaṃ kṣipet /
RRS, 16, 74.1 pañcakolakaṣāyaiśca kuryāccūrṇaṃ tataḥ param /
RRS, 16, 97.2 kapitthasāreṇa samaṃ pragṛhya dadīta cūrṇaṃ niśi tīvrapittaiḥ //
RRS, 17, 7.1 gokṣurabījasamutthaṃ cūrṇamavikṣīrasaṃyuktam /
RRS, 17, 18.0 mārkaṇḍīcūrṇamādāya saguḍaṃ khādayenniśi //
Rasaratnākara
RRĀ, R.kh., 2, 7.2 pratidoṣaṃ kalāṃśena tatra cūrṇaṃ sakanyakam //
RRĀ, R.kh., 3, 14.1 śaṃkhacūrṇaṃ ravikṣīraiścātape bhāvayeddinam /
RRĀ, R.kh., 6, 16.2 svabhāvaśītalaṃ cūrṇaṃ sarvarogeṣu yojayet //
RRĀ, R.kh., 7, 33.2 muktācūrṇaṃ samādāya karakāmbuvibhāvitam //
RRĀ, R.kh., 8, 12.2 dattvordhvādho nāgacūrṇaṃ puṭanānmriyate dhruvam //
RRĀ, R.kh., 8, 13.1 nāgacūrṇaṃ śilāṃ vajrīkṣīreṇa pariyasitam /
RRĀ, R.kh., 8, 29.1 liptvā deyaṃ tu taṃ cūrṇaṃ tacchuddhairgandhamākṣikaiḥ /
RRĀ, R.kh., 8, 88.1 taccūrṇaṃ tu śilātāpyairvāsakakṣārasaṃyutaiḥ /
RRĀ, R.kh., 9, 8.1 trividhaṃ lauhacūrṇaṃ vā gomūtraiḥ ṣaḍguṇaiḥ pacet /
RRĀ, R.kh., 9, 17.1 tanmadhye lohacūrṇaṃ ca kāṃsyapātre vinikṣipet /
RRĀ, R.kh., 9, 18.2 dantīpatraṃ dravaṃ yacca lauhacūrṇaṃ viloḍayet //
RRĀ, R.kh., 9, 25.2 dravaiḥ kuraṇṭapatrotthaiḥ lauhacūrṇaṃ vimardayet //
RRĀ, R.kh., 9, 47.2 dvayoḥ samaṃ lauhacūrṇaṃ mardayetkanyakādravaiḥ //
RRĀ, R.kh., 10, 11.2 kāntapāṣāṇacūrṇaṃ caikīkṛtya nirodhayet //
RRĀ, R.kh., 10, 15.1 vardhamānāranālena piṣṭvā cūrṇaṃ vibhāvayet /
RRĀ, R.kh., 10, 23.1 samastaṃ bījacūrṇaṃ coktānuktaṃ pṛthak pṛthak /
RRĀ, Ras.kh., 1, 19.1 śuṇṭhīsaindhavacūrṇaṃ vā mātuluṅgāmlakair lihet /
RRĀ, Ras.kh., 2, 74.2 cūrṇatulyaṃ kaṇācūrṇaṃ purātanaguḍaiḥ samaiḥ //
RRĀ, Ras.kh., 2, 84.2 taccūrṇaṃ madhunājyena māṣamātraṃ lihetsadā //
RRĀ, Ras.kh., 2, 102.1 tayostulyaṃ kāntacūrṇaṃ tīkṣṇaṃ vā muṇḍameva vā /
RRĀ, Ras.kh., 2, 109.1 tilāśvagandhayoścūrṇaṃ palārdhaṃ madhunā lihet /
RRĀ, Ras.kh., 2, 115.1 bhallātabījacūrṇaṃ ca hayagandhāmṛtāghṛtaiḥ /
RRĀ, Ras.kh., 2, 125.1 triphalātryūṣamadhvājyaiḥ samaṃ cūrṇaṃ vimiśrayet /
RRĀ, Ras.kh., 2, 134.1 vānarīkākatuṇḍyutthabījacūrṇaṃ samaṃ samam /
RRĀ, Ras.kh., 3, 25.2 brahmavṛkṣasya tvakcūrṇaṃ kṣīrairnityaṃ palaṃ pibet //
RRĀ, Ras.kh., 3, 34.2 bhūtāravaṭacūrṇaṃ tu palaikaṃ sitayā yutam //
RRĀ, Ras.kh., 3, 37.2 hematulyaṃ muṇḍacūrṇaṃ sarvamamlairvimardayet //
RRĀ, Ras.kh., 3, 40.1 citramūlasya cūrṇaṃ tu sakṣaudraṃ kāntapātrake /
RRĀ, Ras.kh., 3, 44.1 dinaikaṃ triphalācūrṇaṃ kvāthaiḥ khadirabījakaiḥ /
RRĀ, Ras.kh., 3, 58.1 mardayet kāntacūrṇaṃ ca vajratulyaṃ kṣipec ca vai /
RRĀ, Ras.kh., 3, 110.2 nirguṇḍīmunicūrṇaṃ tu karṣamājyaiḥ pibedanu //
RRĀ, Ras.kh., 3, 111.1 kāntaṃ śulbaṃ samaṃ cūrṇaṃ vajramūṣāndhitaṃ dhamet /
RRĀ, Ras.kh., 3, 111.2 tatkhoṭasiddhacūrṇaṃ tu gandhakāmlena mardayet //
RRĀ, Ras.kh., 3, 121.1 pañcāṅgacūrṇaṃ madhvājyai rudantyutthaṃ lihedanu /
RRĀ, Ras.kh., 3, 139.1 karṣaikaṃ triphalācūrṇaṃ madhvājyābhyāṃ lihedanu /
RRĀ, Ras.kh., 3, 154.1 cūrṇam aśvakhurasyaiva guhyasūte samaṃ kṣipet /
RRĀ, Ras.kh., 3, 162.1 nirguṇḍīmūlacūrṇaṃ tu karṣaṃ takraiḥ pibedanu /
RRĀ, Ras.kh., 3, 170.2 tīkṣṇaṃ sauvīracūrṇaṃ ca tulyaṃ ruddhvā dhamed dṛḍham //
RRĀ, Ras.kh., 3, 177.2 svarṇatārārkakāntaṃ ca tīkṣṇacūrṇaṃ samaṃ samam //
RRĀ, Ras.kh., 4, 3.2 citramūlaṃ daśapalaṃ sarvaṃ cūrṇaṃ viloḍayet //
RRĀ, Ras.kh., 4, 20.2 pañcāṅgaṃ badarīcūrṇamabhratulyaṃ niyojayet //
RRĀ, Ras.kh., 4, 27.2 kāntabhasma kaṇācūrṇaṃ nimbaniryāsameva ca //
RRĀ, Ras.kh., 4, 30.2 koraṇṭapattracūrṇaṃ tu kāntabhasma tilā guḍam //
RRĀ, Ras.kh., 4, 37.2 samyakkāntamaye pātre dhātrīcūrṇaṃ śivāmbunā //
RRĀ, Ras.kh., 4, 46.1 triṃśatpalaṃ tu taccūrṇaṃ caturviṃśatpalaṃ ghṛtam /
RRĀ, Ras.kh., 4, 76.1 ekīkṛtyātape śuṣkaṃ cūrṇaṃ kṣīraiścaturguṇaiḥ /
RRĀ, Ras.kh., 4, 77.4 chāyāśuṣkaṃ tu taccūrṇaṃ gavāṃ kṣīraiḥ pibetpalam //
RRĀ, Ras.kh., 4, 82.2 tadardhaṃ musalīcūrṇaṃ musalyardhaṃ phalatrayam //
RRĀ, Ras.kh., 4, 84.2 etattailena saṃyuktaṃ pūrvacūrṇaṃ lihet kramāt //
RRĀ, Ras.kh., 4, 88.2 taccūrṇaṃ kṣīramadhvājyair loḍitaṃ snigdhabhāṇḍake //
RRĀ, Ras.kh., 5, 3.2 yavacūrṇaṃ tilāścaiva pratyekaṃ rasatulyakam //
RRĀ, Ras.kh., 5, 11.1 kuṣṭhacūrṇaṃ samadhvājyaṃ nityaṃ karṣaṃ lihettu yaḥ /
RRĀ, Ras.kh., 5, 12.1 kāntapāṣāṇacūrṇaṃ tu tailamadhvājyasaṃyutam /
RRĀ, Ras.kh., 5, 30.1 lohacūrṇaṃ samaṃ piṣṭvā tallepaṃ keśarañjanam /
RRĀ, Ras.kh., 5, 38.1 triphalā lohacūrṇaṃ tu vāriṇā peṣayetsamam /
RRĀ, Ras.kh., 5, 52.2 arjunasya tvacaṃ cūrṇaṃ nalinīmūlakardamam //
RRĀ, Ras.kh., 5, 58.1 palaikaṃ tatsamādāya lohacūrṇaṃ paladvayam /
RRĀ, Ras.kh., 5, 58.2 tripalaṃ triphalācūrṇaṃ dāḍimasya phalatvacaḥ //
RRĀ, Ras.kh., 5, 59.1 śuṣkaṃ cūrṇaṃ palaikaṃ tatsarveṣāṃ kāñjikaṃ samam /
RRĀ, Ras.kh., 5, 64.2 gauryāmalakacūrṇaṃ tu vajrīkṣīreṇa saptadhā //
RRĀ, Ras.kh., 5, 66.2 māsaikaṃ māgadhīcūrṇaṃ vajrīkṣīreṇa bhāvayet //
RRĀ, Ras.kh., 6, 6.1 cūrṇaṃ sitājyagokṣīraiḥ palārdhaṃ pāyayedanu /
RRĀ, Ras.kh., 6, 15.2 vidārīkandacūrṇaṃ tu kṣīrājyena palaṃ pibet //
RRĀ, Ras.kh., 6, 36.2 śālmalīmūlacūrṇaṃ tu madhuśarkarayānvitam //
RRĀ, Ras.kh., 6, 63.1 cāturjātakacūrṇaṃ tu kṣipeddvātriṃśadaṃśataḥ /
RRĀ, Ras.kh., 6, 65.1 śālmalīmūlacūrṇaṃ tu bhṛṅgarājasya mūlakam /
RRĀ, Ras.kh., 6, 72.1 dhātrīphalasya cūrṇaṃ tu bhāvayettatphaladravaiḥ /
RRĀ, Ras.kh., 6, 75.2 cūrṇaṃ madhvājyasaṃyuktaṃ niṣkaṃ bhuktvā pibetpayaḥ //
RRĀ, Ras.kh., 7, 41.1 tilapiṇyākacūrṇaṃ tu dattvā tāvadvimardayet /
RRĀ, Ras.kh., 7, 62.1 miśritaṃ musalīcūrṇaṃ māhiṣairnavanītakaiḥ /
RRĀ, Ras.kh., 8, 158.2 taccūrṇaṃ triphalāsārdhaṃ karṣaikaṃ bhakṣayetsadā //
RRĀ, V.kh., 3, 54.1 pāradaṃ tīkṣṇacūrṇaṃ ca dinamamlena mardayet /
RRĀ, V.kh., 3, 56.0 kāntapāṣāṇavajraṃ vā cūrṇaṃ vā kāntalohajam //
RRĀ, V.kh., 3, 71.1 taccūrṇaṃ pūrvabhāṇḍasya vastropari nidhārayet /
RRĀ, V.kh., 4, 65.1 śulbacūrṇaṃ tīkṣṇacūrṇaṃ tulyaṃ ruddhvā dhamet haṭhāt /
RRĀ, V.kh., 4, 65.1 śulbacūrṇaṃ tīkṣṇacūrṇaṃ tulyaṃ ruddhvā dhamet haṭhāt /
RRĀ, V.kh., 4, 71.2 nāgacūrṇaṃ ca bhāgaikamandhamūṣāgataṃ dhamet //
RRĀ, V.kh., 4, 110.1 yatra yatra milatyetattatra cūrṇaṃ palaṃ palam /
RRĀ, V.kh., 4, 111.1 tāmratīkṣṇārakāntānāṃ cūrṇam ekasya cāharet /
RRĀ, V.kh., 4, 119.1 tatsamaṃ tīkṣṇacūrṇaṃ ca tvandhamūṣāgataṃ dhamet /
RRĀ, V.kh., 4, 133.1 śulbacūrṇaṃ tīkṣṇacūrṇaṃ tulyaṃ ruddhvā dhameddhaṭhāt /
RRĀ, V.kh., 4, 133.1 śulbacūrṇaṃ tīkṣṇacūrṇaṃ tulyaṃ ruddhvā dhameddhaṭhāt /
RRĀ, V.kh., 4, 139.2 nāgacūrṇaṃ tu bhāgaikamandhamūṣāgataṃ dhamet //
RRĀ, V.kh., 5, 41.2 samaṃ tāpyaṃ tāmracūrṇaṃ tāpyārdhaṃ lohacūrṇakam //
RRĀ, V.kh., 5, 53.1 aṅkollabījacūrṇaṃ tu jvalatkāṣṭhopari kṣipet /
RRĀ, V.kh., 5, 54.1 aṅkollabījacūrṇaṃ tu kṣiptvā vastreṇa bandhayet /
RRĀ, V.kh., 6, 10.1 mardayennāgacūrṇaṃ tu dinaṃ saṃpuṭagaṃ pacet /
RRĀ, V.kh., 6, 19.1 peṣayettena kalkena nāgacūrṇaṃ vimardayet /
RRĀ, V.kh., 6, 27.1 aṃdhamūṣāgataṃ dhāmyaṃ tataścūrṇaṃ tu kārayet /
RRĀ, V.kh., 7, 28.3 śilā tutthaṃ ca kaṅkuṣṭhaṃ samaṃ cūrṇaṃ prakalpayet //
RRĀ, V.kh., 7, 87.1 pūrvacūrṇaṃ punardattvā tadvajjāryaṃ krameṇa tu /
RRĀ, V.kh., 7, 124.1 hemārkatīkṣṇacūrṇaṃ ca samaṃ ruddhvā dhamed dṛḍham /
RRĀ, V.kh., 8, 17.1 viṣatulyaṃ kṣipeccūrṇaṃ vajrīkṣīreṇa bhāvitam /
RRĀ, V.kh., 8, 25.1 taccūrṇaṃ ṣoḍaśāṃśena drute vaṅge pradāpayet /
RRĀ, V.kh., 8, 45.1 drutaṃ sūtaṃ tīkṣṇacūrṇaṃ samāṃśaṃ taptakhalvake /
RRĀ, V.kh., 8, 51.1 tatkhoṭaṃ tīkṣṇacūrṇaṃ ca samabhāgaṃ prakalpayet /
RRĀ, V.kh., 8, 62.2 rañjayetsaptavārāṇi sūkṣmacūrṇaṃ tu kārayet //
RRĀ, V.kh., 8, 104.2 mūṣāyāṃ dvaṃdvaliptāyāṃ sarvacūrṇaṃ dṛḍhaṃ dhamet /
RRĀ, V.kh., 8, 108.1 muṇḍalohasya cūrṇaṃ tu grāhayedbhāgapañcakam /
RRĀ, V.kh., 8, 138.1 gajadantasya cūrṇaṃ vā śuṣkaṃ vātha nṛṇāṃ malam /
RRĀ, V.kh., 8, 142.1 phaṭkarīcūrṇamādāya kharpare hyadharottaram /
RRĀ, V.kh., 9, 33.2 etatkhoṭaṃ śuddhacūrṇam aṃdhamūṣāgataṃ dhamet //
RRĀ, V.kh., 9, 38.1 cūrṇaṃ ruddhvā dhamed gāḍhaṃ tatkhoṭaṃ mardayetpunaḥ /
RRĀ, V.kh., 9, 85.2 svarṇatulyaṃ tatastīkṣṇaṃ cūrṇaṃ kṛtvā niyojayet //
RRĀ, V.kh., 9, 112.1 tattulyaṃ svarṇacūrṇaṃ ca dattvā pittena mardayet /
RRĀ, V.kh., 10, 16.1 bhāgatrayaṃ śilācūrṇaṃ pṛthakpātre vinikṣipet /
RRĀ, V.kh., 10, 31.1 kuṭilaṃ vimalā tīkṣṇaṃ samaṃ cūrṇaṃ prakalpayet /
RRĀ, V.kh., 10, 56.1 pañcānāṃ tu samaṃ cūrṇaṃ śaṅkhatulyaṃ niyojayet /
RRĀ, V.kh., 10, 75.2 eteṣāṃ nikṣipeccūrṇaṃ tasminpātre'tha cālayet //
RRĀ, V.kh., 13, 42.2 śvetābhrabaṃgayoścūrṇaṃ pratibhāgaṃ vimiśrayet //
RRĀ, V.kh., 13, 59.1 ebhiḥ samaṃ tu taccūrṇamajākṣīreṇa mardayet /
RRĀ, V.kh., 14, 74.1 śanaiḥ śataguṇaṃ yāvattāpyacūrṇaṃ kṣipankṣipan /
RRĀ, V.kh., 14, 78.1 tatkhoṭāṃśaṃ tāpyacūrṇaṃ dattvā cāmlena mardayet /
RRĀ, V.kh., 14, 79.1 taccūrṇaṃ vāhayetsvarṇe dhāmyamāne śanaiḥ śanaiḥ /
RRĀ, V.kh., 14, 83.1 tatsamaṃ tāpyacūrṇaṃ tu sarvamamlena mardayet /
RRĀ, V.kh., 14, 83.2 ruddhvā pañcapuṭaiḥ pacyāt taccūrṇaṃ vāhayed drutam //
RRĀ, V.kh., 14, 90.2 tāre daśaguṇaṃ vāhyaṃ tālacūrṇaṃ kṣipankṣipan //
RRĀ, V.kh., 14, 93.1 mṛtabaṃgaṃ tālasattvaṃ samaṃ cūrṇaṃ prakalpayet /
RRĀ, V.kh., 14, 96.2 caturthaṃ tāramākṣīkaṃ samaṃ cūrṇaṃ prakalpayet //
RRĀ, V.kh., 14, 98.2 taccūrṇaṃ vāhayettāre yāvaddaśaguṇaṃ dhamet //
RRĀ, V.kh., 15, 4.1 nāgaṃ svarṇaṃ samaṃ tāpyaṃ śilācūrṇaṃ kṣipan kṣipan /
RRĀ, V.kh., 15, 19.2 hiṅgulaṃ mākṣikaṃ gaṃdhaṃ śilācūrṇaṃ samaṃ samam //
RRĀ, V.kh., 15, 21.1 tasmin drutaṃ pūrvacūrṇaṃ vāpayitvātha secayet /
RRĀ, V.kh., 15, 56.2 pūrvavadvyomacūrṇaṃ tu cāritaṃ jārayet kramāt //
RRĀ, V.kh., 15, 62.1 kṣipenmākṣikacūrṇaṃ ca tāmre tīkṣṇe kṣayaṃ gate /
RRĀ, V.kh., 15, 65.1 taccūrṇamabhiṣiktaṃ ca pādāṃśaṃ dāpayedrase /
RRĀ, V.kh., 15, 108.1 suśuddhaṃ nāgacūrṇaṃ tu pūrvavaccābhiṣekitam /
RRĀ, V.kh., 16, 2.1 bhūlatā kāṃtapāṣāṇaṃ cūrṇaṃ kṛtvā samaṃ samam /
RRĀ, V.kh., 16, 3.2 eteṣāṃ tulyabhūnāgacūrṇamekatra kalpayet //
RRĀ, V.kh., 16, 8.1 kāṃtapāṣāṇacūrṇaṃ tu bhūlatācūrṇasaṃyutam /
RRĀ, V.kh., 16, 16.2 tadūrdhvaṃ bhūlatācūrṇaṃ dattvā ruddhvātha śoṣayet //
RRĀ, V.kh., 16, 18.2 ūrdhvādho bhūlatācūrṇaṃ dattvā tadvatpuṭe pacet //
RRĀ, V.kh., 16, 56.2 etaccūrṇaṃ palaikaṃ tu sūte daśaguṇe kṣipet //
RRĀ, V.kh., 17, 31.2 phalacūrṇaṃ tu tacchuṣkaṃ drute satve pravāpayet //
RRĀ, V.kh., 17, 37.1 taccūrṇaṃ daśamāṃśena drute satve pratāpayet /
RRĀ, V.kh., 17, 53.1 tīkṣṇacūrṇaṃ ca saptāhaṃ pakvadhātrīphaladravaiḥ /
RRĀ, V.kh., 17, 56.1 lohacūrṇaṃ yatheṣṭaikaṃ panasasya phaladravaiḥ /
RRĀ, V.kh., 17, 67.1 sūkṣmacūrṇaṃ tu saptāhaṃ vetasāmle vinikṣipet /
RRĀ, V.kh., 18, 7.2 tulyaṃ cūrṇaṃ daśāṃśena sūte drutiyute kṣipet //
RRĀ, V.kh., 18, 102.1 tasminnāgaṃ vyomasattvam ayaścūrṇaṃ ca pūrvavat /
RRĀ, V.kh., 18, 150.1 pakvabījasya cūrṇaṃ tu pūrvavaccābhiṣekitam /
RRĀ, V.kh., 18, 167.2 mardayellolayettena muktācūrṇaṃ suśobhanam //
RRĀ, V.kh., 19, 3.2 kṣipetpalaṃ palaṃ cūrṇaṃ sarjiṭaṃkaṇalodhrakam //
RRĀ, V.kh., 19, 9.1 mañjiṣṭhāṃ tālakaṃ nīlī samacūrṇaṃ prakalpayet /
RRĀ, V.kh., 19, 33.1 dagdhaśaṃkhaṃ ca daradaṃ samaṃ cūrṇaṃ prakalpayet /
RRĀ, V.kh., 19, 42.1 tasminmanaḥśilācūrṇaṃ pāradāddaśamāṃśataḥ /
RRĀ, V.kh., 19, 70.1 dhattūrabījacūrṇaṃ tu vajrīkṣīreṇa bhāvayet /
RRĀ, V.kh., 19, 72.1 bhāvayedrajanīcūrṇaṃ vajrīdugdhena saptadhā /
RRĀ, V.kh., 19, 77.2 mūlasāraṃ ca tulyāṃśaṃ sarvaṃ cūrṇaṃ vinikṣipet //
RRĀ, V.kh., 19, 110.1 taccūrṇamikṣudaṇḍasya kṛtanālasya codare /
RRĀ, V.kh., 19, 124.1 pāṣāṇabhedacūrṇaṃ tu gugguluṃ ca palaṃ palam /
RRĀ, V.kh., 20, 48.2 tato godhūmacūrṇaṃ tu kṣiptvā kuryādvaṭīḥ śubhāḥ //
Rasendracintāmaṇi
RCint, 3, 13.1 utthāpanāvaśiṣṭaṃ tu cūrṇaṃ pātanayantrake /
RCint, 3, 60.1 śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam /
RCint, 3, 72.2 eṣāṃ cūrṇaṃ kṣipeddevi lohasampuṭamadhyataḥ //
RCint, 3, 99.2 kamalaghanamākṣikāṇāṃ cūrṇaṃ samabhāgayojitaṃ milati /
RCint, 3, 120.1 kuṭilaṃ vimalā tīkṣṇaṃ samacūrṇaṃ prakalpayet /
RCint, 3, 121.2 taccūrṇaṃ vāhayettāre guṇān yāvattu ṣoḍaśa //
RCint, 4, 23.3 svabhāvaśītalaṃ cūrṇaṃ sarvayogeṣu yojayet //
RCint, 5, 6.3 cūrṇaṃ pāṣāṇagaṃ kṛtvā śanair gandhaṃ kharātape //
RCint, 6, 49.1 prathame rajanīcūrṇaṃ dvitīye ca yavānikām /
RCint, 6, 50.1 aśvatthavalkalotthaṃ ca cūrṇaṃ tatra vinikṣipet /
RCint, 6, 51.1 nāgaṃ kharparake nidhāya kunaṭīcūrṇaṃ dadīta drute nimbūtthadravagandhakena puṭitaṃ bhasmībhavatyāśu tat /
RCint, 6, 54.1 tata uddhṛtya taccūrṇaṃ vāsānīrairvimardayet /
RCint, 6, 59.2 dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ //
RCint, 8, 98.1 jīrṇe lauhe tvapatati cūrṇaṃ bhuñjīta siddhisārākhyam /
RCint, 8, 137.2 paścādayasaścūrṇaṃ ślakṣṇaṃ paṅkopamaṃ kuryāt //
RCint, 8, 152.2 viśrāmya tatra lauhe triphalādeḥ prakṣipeccūrṇam //
RCint, 8, 158.1 athavā vaktavyavidhisaṃskṛtakṛṣṇābhracūrṇam ādāya /
RCint, 8, 166.2 piṣṭvā ghṛṣṭvā gālya vastre cūrṇaṃ niścandrakaṃ kuryāt //
RCint, 8, 207.1 eteṣāṃ kārṣikaṃ cūrṇaṃ gṛhītvā vāriṇā punaḥ /
Rasendracūḍāmaṇi
RCūM, 10, 22.2 paṭacūrṇaṃ vidhāyātha goghṛtena pariplutam //
RCūM, 10, 38.2 khaliṃ godhūmacūrṇaṃ ca kṣudramatsyāṃśca ṭaṅkaṇam //
RCūM, 10, 49.2 goghṛtena ca taccūrṇaṃ bharjayet pūrvavattridhā //
RCūM, 13, 48.2 paṭacūrṇaṃ tataḥ kṛtvā kṣipedantaḥkaraṇḍake //
RCūM, 13, 62.2 paṭacūrṇaṃ vidhāyātha kṣipedantaḥkaraṇḍake //
RCūM, 14, 73.2 kṛtvā cūrṇaṃ hi jambīradraveṇātidravīkṛtam //
RCūM, 14, 104.1 taccūrṇaṃ guḍagandhābhyāṃ puṭed viṃśativārakam /
RCūM, 14, 226.2 aṅkolabījasambhūtaṃ cūrṇaṃ saṃmardya kāñjikaiḥ //
Rasendrasārasaṃgraha
RSS, 1, 27.1 pratidoṣaṃ kalāṃśena tattaccūrṇaṃ sakanyakam /
RSS, 1, 162.3 svabhāvaśītalaṃ cūrṇaṃ sarvayogeṣu yojayet //
RSS, 1, 176.2 cūrṇaṃ dattvā nirudhyātha kūṣmāṇḍaiśca prapūrayet //
RSS, 1, 177.2 pacedevaṃ hi taccūrṇaṃ kuṣṭhādau pariyojayet //
RSS, 1, 208.1 svarṇamākṣikacūrṇaṃ tu vastre baddhvā vipācayet /
RSS, 1, 252.2 dattvordhvādho nāgacūrṇaṃ puṭena mriyate dhruvam //
RSS, 1, 254.1 golaṃ kṛtvā gandhacūrṇaṃ samaṃ dadyāttadopari /
RSS, 1, 284.1 tata uddhṛtya taccūrṇaṃ vāsānīreṇa mardayet /
RSS, 1, 289.2 apāmārgodbhavaṃ cūrṇaṃ tattulyaṃ tatra melayet //
RSS, 1, 291.1 tatastvekīkṛtaṃ cūrṇaṃ kṛtvā cāṅgāravarjitam /
RSS, 1, 293.1 prathame rajanīcūrṇaṃ dvitīye ca yamānikām /
RSS, 1, 294.1 aśvatthavalkalotthaṃ ca cūrṇaṃ tatra vinikṣipet /
RSS, 1, 339.2 dvayoḥ samaṃ lauhacūrṇaṃ mardayet kanyakādravaiḥ //
RSS, 1, 374.2 caturmāṣaṃ niśācūrṇaṃ jalāṣṭakapale kṣipet //
Rasādhyāya
RAdhy, 1, 186.1 śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam /
RAdhy, 1, 218.1 gālayitvātha taccūrṇaṃ sarvaloheṣu nikṣipet /
RAdhy, 1, 220.2 cūrṇaṃ sampiṣya kartavyaṃ jalenāloḍayettataḥ //
RAdhy, 1, 239.1 palāṣṭānāṃ kṛtaṃ cūrṇaṃ stoke stokena prakṣipet /
RAdhy, 1, 251.1 dadyāt salavaṇaṃ dagdhāśmacūrṇaṃ mastakopari /
RAdhy, 1, 272.1 pattraṃ tāmrasya cūrṇaṃ vā kṛtvā muñcetpṛthak sudhīḥ /
RAdhy, 1, 308.2 cūrṇaṃ vidhāya teṣāṃ ca prakṣipetkumpake sudhīḥ //
RAdhy, 1, 320.1 tasmiṃsteṣāṃ kṛte cūrṇaṃ prakṣipetkumpake sudhīḥ /
RAdhy, 1, 332.1 svāṅgaśītīkṛtaṃ cūrṇaṃ prakṣipetkumpake sudhīḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 89.2, 8.0 tataḥ prabhāte niṣkāsya kāñjikena prakṣālya punaḥ saindhavapuṭe kṣiptvopari navasāracūrṇaṃ nimbukarasaṃ ca muktvopari sampuṭaṃ ca dattvā punar gartāyāṃ muktvāhorātraṃ kārīṣāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 92.2, 5.0 tataḥ punaḥ prabhāte rakṣāṃ kṛtvā navaṃ chagaṇacūrṇaṃ kṣiptvāhorātraṃ ca kārīṣāgnirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 150.2, 2.0 tasmin lohakhalve grastābhrakasūtaṃ tathā catuḥṣaṣṭitamena sūtakasya kāntalohacūrṇaṃ kṣiptvā yathā viḍena saha loṣṭikayā mandaṃ mandaṃ mandaṃ mardayet //
RAdhyṬ zu RAdhy, 150.2, 4.0 evaṃ kurvatā yadi kāntalohacūrṇacatuḥṣaṣṭitamo jīrṇo bhavati tadā punarapi catuḥṣaṣṭitamabhāgena kāntalohacūrṇaṃ kṣiptvā thūthāviḍena peṣaṇīyam //
RAdhyṬ zu RAdhy, 161.2, 3.0 tataḥ kācaliptamṛttikākāṃsyaṃ śarāve jīrṇe hemarājiṃ sūtaṃ tathāṣoḍaśabhāgena śuddhagandhakacūrṇaṃ vā kṣiptvopari mukhakācaliptamṛttikākoḍīyakaṃ dattvā karpaṭamṛttikayā liptvā taṃ śarāvaṃ sampuṭaṃ bhūdharayantramadhye muktvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 214.2, 1.0 iha sāraṇasaṃskāre kṛte yāvanto raktaṣoṭasya gadyāṇā bhavanti tebhyo dviguṇāttu śuddhamanaḥśilāgadyāṇān gāḍhaṃ sūkṣmacūrṇarūpān kṛtvā prauḍhakācakūpīmadhye 'rdhacūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇam adhaḥ kṣiptvā kūpīmadhye'dhaścūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇamadhaḥ liptvā kūpīdvāre 'bhrasya cātikāṃ dattvā saptatāraṃ tasyāṃ kūpikāyāṃ paritaḥ karpaṭamṛttikāṃ dattvāraṇyachāṇakaiḥ pūrṇāyāṃ puruṣapramāṇakhanitagartāyāṃ madhye kūpīṃ muktvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 214.2, 1.0 iha sāraṇasaṃskāre kṛte yāvanto raktaṣoṭasya gadyāṇā bhavanti tebhyo dviguṇāttu śuddhamanaḥśilāgadyāṇān gāḍhaṃ sūkṣmacūrṇarūpān kṛtvā prauḍhakācakūpīmadhye 'rdhacūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇam adhaḥ kṣiptvā kūpīmadhye'dhaścūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇamadhaḥ liptvā kūpīdvāre 'bhrasya cātikāṃ dattvā saptatāraṃ tasyāṃ kūpikāyāṃ paritaḥ karpaṭamṛttikāṃ dattvāraṇyachāṇakaiḥ pūrṇāyāṃ puruṣapramāṇakhanitagartāyāṃ madhye kūpīṃ muktvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 214.2, 1.0 iha sāraṇasaṃskāre kṛte yāvanto raktaṣoṭasya gadyāṇā bhavanti tebhyo dviguṇāttu śuddhamanaḥśilāgadyāṇān gāḍhaṃ sūkṣmacūrṇarūpān kṛtvā prauḍhakācakūpīmadhye 'rdhacūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇam adhaḥ kṣiptvā kūpīmadhye'dhaścūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇamadhaḥ liptvā kūpīdvāre 'bhrasya cātikāṃ dattvā saptatāraṃ tasyāṃ kūpikāyāṃ paritaḥ karpaṭamṛttikāṃ dattvāraṇyachāṇakaiḥ pūrṇāyāṃ puruṣapramāṇakhanitagartāyāṃ madhye kūpīṃ muktvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 214.2, 1.0 iha sāraṇasaṃskāre kṛte yāvanto raktaṣoṭasya gadyāṇā bhavanti tebhyo dviguṇāttu śuddhamanaḥśilāgadyāṇān gāḍhaṃ sūkṣmacūrṇarūpān kṛtvā prauḍhakācakūpīmadhye 'rdhacūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇam adhaḥ kṣiptvā kūpīmadhye'dhaścūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇamadhaḥ liptvā kūpīdvāre 'bhrasya cātikāṃ dattvā saptatāraṃ tasyāṃ kūpikāyāṃ paritaḥ karpaṭamṛttikāṃ dattvāraṇyachāṇakaiḥ pūrṇāyāṃ puruṣapramāṇakhanitagartāyāṃ madhye kūpīṃ muktvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 223.2, 3.0 tato gālitanāgagadyāṇakaḥ 1 sūtagadyāṇakaḥ 2 gandhakagadyāṇakaḥ 1 evaṃ gadyāṇakacatuṣṭayaṃ melayitvā gāḍhaṃ sampiṣya cūrṇaṃ kṛtvā jalenāloḍayitvā punaḥ śoṣayitvā tataḥ śarāvasampuṭe kṣiptvā sampuṭasaṃdhau ca vastramṛttikāṃ dattvā tato hastapramāṇāyāṃ gartāyāṃ madhye chāṇakāni kṣiptvopari śarāvasampuṭaṃ dattvā muktvā punaḥ pārśveṣūpari chāṇakaiḥ khaṇḍībhūtvāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 230.2, 4.0 tataścitrakūṭakhaṭīlavaṇayoḥ samabhāgena cūrṇaṃ kṛtvā sthālīṃ bhṛtvā tasya madhye ūrdhvaṃ bruḍantaṃ pattraṃ muktvā mukhe'dhomukhaṃ śarāvaṃ kṛtvā sādha kaṇṭhe mṛdā liptvā śarāvasyoparyadhomukhaṃ ḍhaṅkaṇīṃ dattvā sthālikādhaḥ praharacatuṣkaṃ yāvat haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 237.2, 1.0 sāralohacūrṇaṃ kāṃsyacūrṇaṃ ca samamātrayā mūṣāyāṃ kṣiptvā tata āvartya ekapiṇḍaṃ kriyate //
RAdhyṬ zu RAdhy, 237.2, 1.0 sāralohacūrṇaṃ kāṃsyacūrṇaṃ ca samamātrayā mūṣāyāṃ kṣiptvā tata āvartya ekapiṇḍaṃ kriyate //
RAdhyṬ zu RAdhy, 242.2, 4.0 thūthānāgarājīnāṃ phalamāha rājyabhyucchritalohānām ityādi catasṛṇāmapi rājīnāṃ lohasya cūrṇaṃ kṛtvaikaikarājiḥ //
RAdhyṬ zu RAdhy, 249.2, 2.0 tato mṛttikayā mūṣādvayaṃ kaccolakasamānaṃ prauḍhaṃ vartulākāraṃ kṛtvā ekasyāṃ mūṣāyāṃ pūrvoktakhāparacūrṇaṃ kṣiptvā sā mūṣādhomukhī nālopari moktavyā //
RAdhyṬ zu RAdhy, 253.2, 1.0 sarvottamā kaṇayarī manaḥśilā kharale piṣṭvā kumpe kṣiptvā abhrakeṇa kumpamukhaṃ pidhāya lavaṇasahitaṃ dagdhapāṣāṇacūrṇaṃ mastake dattvā vastramṛttikayā sarvāṃ kumpāṃ muktvādho manaḥśilāṃ prati praharadvādaśakaṃ yāvat haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 275.2, 1.0 tāmrasya pattraṃ vā cūrṇaṃ kṛtvā tatastāmraṃ dviguṇaṃ śuddhaṃ gandhakacūrṇaṃ kumārīrase nāgo dugdhena vā gāḍhaṃ mṛditvā pūpādvayaṃ ca kṛtvā madhye pūrvakṛtatāmrapattracūrṇaṃ vā kṣiptvā pūpādvayaṃ śarāvasampuṭe muktvā saṃdhau vastramṛttikayā liptvā sarvato mṛttikayā liptvā kaṭāhamadhye śarāvasampuṭe kṣiptvā chāṇakaiśca kaṭāhaṃ bhṛtvā nirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 275.2, 1.0 tāmrasya pattraṃ vā cūrṇaṃ kṛtvā tatastāmraṃ dviguṇaṃ śuddhaṃ gandhakacūrṇaṃ kumārīrase nāgo dugdhena vā gāḍhaṃ mṛditvā pūpādvayaṃ ca kṛtvā madhye pūrvakṛtatāmrapattracūrṇaṃ vā kṣiptvā pūpādvayaṃ śarāvasampuṭe muktvā saṃdhau vastramṛttikayā liptvā sarvato mṛttikayā liptvā kaṭāhamadhye śarāvasampuṭe kṣiptvā chāṇakaiśca kaṭāhaṃ bhṛtvā nirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 275.2, 1.0 tāmrasya pattraṃ vā cūrṇaṃ kṛtvā tatastāmraṃ dviguṇaṃ śuddhaṃ gandhakacūrṇaṃ kumārīrase nāgo dugdhena vā gāḍhaṃ mṛditvā pūpādvayaṃ ca kṛtvā madhye pūrvakṛtatāmrapattracūrṇaṃ vā kṣiptvā pūpādvayaṃ śarāvasampuṭe muktvā saṃdhau vastramṛttikayā liptvā sarvato mṛttikayā liptvā kaṭāhamadhye śarāvasampuṭe kṣiptvā chāṇakaiśca kaṭāhaṃ bhṛtvā nirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 334.2, 2.0 tataḥ pātālagaruḍasya pattrāṇi vartayitvā pīṭhīṃ kṛtvā tanmadhye gandhakapīṭhīṃ kṣiptvā golakaṃ ca kṛtvā taṃ golakaṃ śarāvasampuṭe kṣiptvā saṃdhau karpaṭamṛttikāṃ dattvā jvaladbhiraṅgāraiḥ kukkuṭapuṭaṃ dattvā svabhāvaśītalaṃ gandhakapīṭhīcūrṇaṃ kumpe kṣipet //
RAdhyṬ zu RAdhy, 334.2, 3.0 tataścatuḥṣaṣṭigadyāṇakena rūpyasya gālayitvā madhye eko gandhakapīṭhīcūrṇaṃ gadyāṇakaṃ kṣipyate pañcadaśavarṇikaṃ hema bhavatyeveti //
RAdhyṬ zu RAdhy, 339.2, 1.0 sarvottamasājīmaṇacatuṣkasya cūrṇaṃ sthālyāṃ kṣiptvā saṃdhyāyāṃ jalaghaṭastatra kṣepyaḥ //
RAdhyṬ zu RAdhy, 339.2, 2.0 tataḥ prātaḥ sājījalaṃ nītāryakābasaṃtyaktvā grāhyam tathā sarvottamapāṣāṇamaṇacatuṣkacūrṇaṃ sūkṣmaṃ tathā gandhakāmalasārasya maṇaikaṃ cūrṇaṃ sūkṣmamubhayaṃ piṣṭvā ekatra ca gāḍhaṃ piṣṭvā sthālyāṃ kṣiptvā tataḥ prathamagṛhītaṃ sarjikājalamanyasyāṃ sthālyāṃ muktvālpaghaṭamānamupari kṣipet //
RAdhyṬ zu RAdhy, 339.2, 2.0 tataḥ prātaḥ sājījalaṃ nītāryakābasaṃtyaktvā grāhyam tathā sarvottamapāṣāṇamaṇacatuṣkacūrṇaṃ sūkṣmaṃ tathā gandhakāmalasārasya maṇaikaṃ cūrṇaṃ sūkṣmamubhayaṃ piṣṭvā ekatra ca gāḍhaṃ piṣṭvā sthālyāṃ kṣiptvā tataḥ prathamagṛhītaṃ sarjikājalamanyasyāṃ sthālyāṃ muktvālpaghaṭamānamupari kṣipet //
RAdhyṬ zu RAdhy, 413.2, 1.0 vyāghramadanākhyakodravānāṃ setikāṃ piṣṭvā tanmadhyānmāṇakadvayaṃ susūkṣmacūrṇamādāya sthālyāṃ kṣiptvopari kāṃjikaṃ tathā jalaṃ cākaṇṭhaṃ kṣipet //
RAdhyṬ zu RAdhy, 413.2, 3.0 tataḥ śvetābhrakamaṇacūrṇaṃ tenāmlajalena saholūkhale yāmamekaṃ kuṭṭayitvā tasminneva jale brūḍat 21 dināni rāhayitvā paścādātape śoṣayitvā tato rālāṭaṃkaṇakṣārau lavaṇaṃ kaṇagugguluśceti caturṇāmauṣadhānāṃ pratyekamaṇacaturthāṃśaṃ tathā tilasya gadyāṇān 20 guḍasya gadyāṇān 20 vallapīṭhīpālī 1 madhukarṣaḥ 1 dugdhakarṣaḥ 1 etatsarvamekatra kṛtvā dhānyābhrakeṇa saha muhurmuhuḥ kṣodayitvā gadyāṇakadaśakamātrāḥ anekapūpāḥ kṛtvā rākṣase yantre 'ṅgārān kṣiptvā ekāṃ pūpāṃ muñcet //
RAdhyṬ zu RAdhy, 419.2, 1.0 śvetadhānyābhrakacūrṇaṃ gadyāṇadvayamadhye dugdhapālī 1 kṣiptvā sehulakaḥ pātyate //
RAdhyṬ zu RAdhy, 426.2, 1.0 svecchayā mṛtaḥ śaśako bhramadbhiryadi dṛśyate tadā tasya mastakamadhyānmecakaṃ gṛhītvā dhānyābhrakasya gadyāṇān 40 gāḍhaṃ peṣayitvā tanmadhyān mecakamātraṃ cūrṇaṃ mecakamadhye kṣiptvā dvayaṃ mṛditvā piṇḍaṃ ca kṛtvā ghṛtena tailena vā liptasthālikāmadhye taṃ piṇḍaṃ kṣiptvā upari pradhvarāṃ ḍhaṃkaṇīṃ dattvā pārśveṣu sarvatra vastramṛttikābhir niśchidrīkṛtya sā sthālī kaṇakoṣṭamadhye kṣiptvā 21 dināni sthāpyā tāvatā ca mecakamadhye ye kṛmayo jāyante te'bhrakaṃ bhakṣayitvā paścādbubhukṣayā tāpena ca mriyante //
RAdhyṬ zu RAdhy, 458.2, 19.0 tathā prabhāte nityam amṛtakalayā yuktaṃ ṣoṭacūrṇaṃ ratīmātraṃ kurute //
Rasārṇava
RArṇ, 6, 26.1 ghṛṣṭamabhrakacūrṇaṃ tu kapālīmaricaiḥ saha /
RArṇ, 6, 133.1 vandhyācūrṇaṃ tu vaikrāntaṃ samāṃśena tu cūrṇayet /
RArṇ, 7, 143.2 tena kvāthena taccūrṇaṃ bhāvayedekaviṃśatim //
RArṇ, 8, 46.2 kṛṣṇābhrakasya cūrṇaṃ ca raktavargair muhuḥ puṭaiḥ //
RArṇ, 9, 14.2 eṣāṃ cūrṇaṃ kṣipedeṣa lohasampuṭamadhyagaḥ /
RArṇ, 11, 89.2 viḍacūrṇaṃ tato dattvā kanakaṃ jārayet priye //
RArṇ, 11, 168.2 ūrdhvaṃ gandhakacūrṇaṃ ca tato nāgadalaṃ tathā //
RArṇ, 12, 120.2 kunaṭīṃ gandhacūrṇaṃ ca sarvamekatra mardayet //
RArṇ, 12, 175.2 śigrumūlasya cūrṇaṃ tu tadrasena vimardayet //
RArṇ, 12, 274.2 taccūrṇaṃ yavamātraṃ tu bhakṣayenmadhusarpiṣā /
RArṇ, 14, 102.1 tasya khoṭasya bhāgaṃ ca tīkṣṇacūrṇaṃ ca tatsamam /
RArṇ, 15, 12.1 śvetavaikrāntacūrṇaṃ tu hayamūtreṇa mardayet /
RArṇ, 15, 26.1 taccūrṇam abhrakaṃ caiva rasena saha mardayet /
RArṇ, 15, 28.2 taccūrṇam abhrakaṃ caiva rasena saha mardayet //
RArṇ, 15, 31.1 pītavaikrāntacūrṇaṃ tu hemacūrṇasamanvitam /
RArṇ, 15, 48.2 bhinnaṃ strīraktasaṃkāśaṃ taccūrṇaṃ sūtasaṃyutam /
RArṇ, 15, 89.1 gandhapāṣāṇacūrṇaṃ tu kanakasya rasena tu /
RArṇ, 16, 62.2 etat kāpālikāyogāccūrṇamamlena mardayet //
RArṇ, 17, 53.2 taccūrṇaṃ vāhayettāre hemākṛṣṭiriyaṃ bhavet //
RArṇ, 17, 75.3 raktacitrakacūrṇaṃ ca samabhāgāni kārayet //
RArṇ, 17, 157.1 ṭaṅkaṇaṃ tilacūrṇaṃ ca śītale tu nivāpayet /
RArṇ, 18, 90.1 tat khoṭasūkṣmacūrṇaṃ tu āroṭarasasaṃyutam /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 45.2, 2.0 dugdhena madhuyaṣṭīcūrṇaṃ yuñjīta //
Ānandakanda
ĀK, 1, 2, 184.1 muktāphalodbhavaṃ cūrṇaṃ tāmbūlaṃ ca samarpayet /
ĀK, 1, 4, 235.2 cūrṇaṃ vā nṛkapālaṃ vā cūrṇaṃ kṛtvā vinikṣipet //
ĀK, 1, 4, 278.2 taccūrṇaṃ drāvite svarṇe vāhayecca śanaiḥ śanaiḥ //
ĀK, 1, 4, 279.1 yāvaddaśaguṇaṃ paścāttāpyacūrṇaṃ kṣipankṣipan /
ĀK, 1, 4, 281.1 taccūrṇaṃ vāhayetsvarṇe vidrute ṣaḍguṇaṃ śanaiḥ /
ĀK, 1, 4, 282.2 yāvacchataguṇaṃ tāpyaṃ cūrṇaṃ kṣiptvā dhamandhaman //
ĀK, 1, 4, 284.2 tribhāgaṃ tāmracūrṇaṃ ca liptamūṣāgataṃ dhamet //
ĀK, 1, 4, 286.1 evaṃ pañcapuṭaiḥ pakvaṃ taccūrṇaṃ vāhayeddrute /
ĀK, 1, 4, 290.1 evaṃ pañcapuṭe kārye taccūrṇaṃ vāhayetpriye /
ĀK, 1, 4, 306.1 taccūrṇaṃ vāhayettāre tāratulyaṃ vinikṣipet /
ĀK, 1, 4, 309.2 kṣiptvā kṣiptvā tālacūrṇaṃ tāraśeṣaṃ yathā dhamet //
ĀK, 1, 4, 312.1 taccūrṇaṃ vāhayettāre drute daśaguṇaṃ dhaman /
ĀK, 1, 4, 314.2 evaṃ pañcapuṭaṃ kuryāttaccūrṇaṃ vāhayeddrute //
ĀK, 1, 4, 322.1 etatsamaṃ śilācūrṇamekīkṛtyātha vāpayet /
ĀK, 1, 4, 394.2 svarṇe nāgaṃ samāvartya śilācūrṇaṃ kṣipankṣipan //
ĀK, 1, 4, 397.1 tasmindrute tāpyacūrṇaṃ tulyaṃ tulyaṃ kṣipankṣipan /
ĀK, 1, 4, 409.2 drute'smiṃstāpyacūrṇaṃ ca kṣiptvā kṣiptvā dhamandhaman //
ĀK, 1, 4, 449.1 tāpyasatvaṃ ca kṛṣṇābhrasatvacūrṇaṃ dhametsamam /
ĀK, 1, 4, 449.2 tasmindrute tāpyacūrṇaṃ mṛtaśulbaṃ kramādvahet //
ĀK, 1, 4, 453.1 punaśca pūrvacūrṇaṃ tu tulyaṃ kṣiptvā dhamet priye /
ĀK, 1, 4, 459.1 nāgapatraṃ puṭe pacyādyāvaccūrṇamupāgatam /
ĀK, 1, 4, 478.1 cūrṇaṃ vā nṛkapālaṃ vā cūrṇaṃ kṛtvā vinikṣipet /
ĀK, 1, 4, 478.1 cūrṇaṃ vā nṛkapālaṃ vā cūrṇaṃ kṛtvā vinikṣipet /
ĀK, 1, 7, 116.3 ayaḥpātre kāntacūrṇaṃ nikṣipya triphalārasaiḥ //
ĀK, 1, 9, 66.1 muṇḍīcūrṇaṃ karṣamātraṃ madhvājyābhyāṃ lihedanu /
ĀK, 1, 9, 76.2 aśvagandhāvarācūrṇaṃ karṣaṃ gopayasā pibet //
ĀK, 1, 12, 174.1 karṣamātraṃ tu taccūrṇaṃ bhakṣayettriphalā samam /
ĀK, 1, 13, 20.1 svacchāṃśukena baddhasya cūrṇaṃ tadupari kṣipet /
ĀK, 1, 13, 27.1 niṣkaikaṃ triphalācūrṇaṃ niṣkamekaṃ ca guggulum /
ĀK, 1, 15, 30.1 viṃśatpalaṃ puṣpacūrṇaṃ caturviṃśatigoghṛtam /
ĀK, 1, 15, 39.1 sūkṣmacūrṇaṃ prakurvīta brahmavṛkṣasya valkalam /
ĀK, 1, 15, 66.1 viśuddhadehastaccūrṇaṃ karṣaṃ gopayasā saha /
ĀK, 1, 15, 93.2 cūrṇaṃ kṛtvā karṣamekaṃ sevyaṃ gopayasā saha //
ĀK, 1, 15, 110.1 etattricūrṇaṃ saṃmiśraṃ karṣaṃ katakatailataḥ /
ĀK, 1, 15, 112.2 tvak śoṣaṇīyā chāyāyāṃ taccūrṇaṃ karṣamātrakam //
ĀK, 1, 15, 114.1 madhvājyakṣīralulitaṃ taccūrṇaṃ snigdhabhāṇḍake /
ĀK, 1, 15, 116.1 athavārdhapalaṃ cūrṇaṃ tadīyaṃ saghṛtaṃ pibet /
ĀK, 1, 15, 119.1 nirguṇḍīmūlacūrṇaṃ tu krimighnakaṭukaiḥ samam /
ĀK, 1, 15, 126.1 sindhuvārakapañcāṅgacūrṇaṃ madhughṛtaplutam /
ĀK, 1, 15, 133.2 cūrṇaṃ kṛtvā tu madhvājyaiḥ khādetprātaḥ palaṃ palam //
ĀK, 1, 15, 153.1 dviniṣkacūrṇaṃ pathyāyā niṣkaikaṃ lohabhasma ca /
ĀK, 1, 15, 159.1 dhātrīcūrṇaṃ lohabhasma kṣaudrājyālulitaṃ lihet /
ĀK, 1, 15, 160.2 dhātrīcūrṇaṃ bhṛṅgacūrṇaṃ madhvājyasahitaṃ lihet //
ĀK, 1, 15, 160.2 dhātrīcūrṇaṃ bhṛṅgacūrṇaṃ madhvājyasahitaṃ lihet //
ĀK, 1, 15, 161.2 niṃbāmalakayoścūrṇaṃ madhvājyasahitaṃ lihet //
ĀK, 1, 15, 174.2 triphalāyāḥ śataphalaṃ cūrṇaṃ bhṛṅgarasaiḥ purā //
ĀK, 1, 15, 199.1 eṣāṃ samaṃ cāgnicūrṇaṃ sarvaṃ bhāṇḍe nave kṣipet /
ĀK, 1, 15, 207.2 taccūrṇaṃ karṣamājyena lihecchuddhavapuḥ priye //
ĀK, 1, 15, 257.1 payasā musalīcūrṇaṃ dadhnā vāpi pibecchuciḥ /
ĀK, 1, 15, 261.1 vraṇaghnīcūrṇam etasya samāṃśaṃ trikaṭūdbhavam /
ĀK, 1, 15, 263.1 bhūyo bhūyaśca ṣaṇmāsānnavaṃ cūrṇaṃ prakalpayet /
ĀK, 1, 15, 274.2 tattailaṃ ṣoḍaśapalaṃ taccūrṇaṃ palamātrakam //
ĀK, 1, 15, 367.2 muṇḍādivijayāntaṃ ca taccūrṇaṃ tatra nikṣipet //
ĀK, 1, 15, 431.2 jayācūrṇaṃ samadhvājyaṃ bhajed āmalakopamam //
ĀK, 1, 15, 439.2 triguṇena guḍe pakve teṣāṃ cūrṇaṃ kṣipecchive //
ĀK, 1, 15, 463.2 muṇḍīcūrṇaṃ jayācūrṇaṃ samaṃ madhughṛtānvitam //
ĀK, 1, 15, 463.2 muṇḍīcūrṇaṃ jayācūrṇaṃ samaṃ madhughṛtānvitam //
ĀK, 1, 15, 466.2 chāyāyāṃ śoṣayeccūrṇaṃ tatsamaṃ vijayārajaḥ //
ĀK, 1, 15, 508.2 kañcukyāstu palaṃ cūrṇaṃ prasthagokṣīravāpitam //
ĀK, 1, 15, 581.1 cūrṇaṃ lihetkarṣamātramevaṃ saṃvatsarāvadhi /
ĀK, 1, 15, 609.2 vṛddhadārukacūrṇaṃ ca dhātrīsvarasabhāvitam //
ĀK, 1, 15, 623.1 dehasiddhiśca ṣaṇmāsāccūrṇamanyatprakalpayet /
ĀK, 1, 16, 24.2 saptāhaṃ śoṣayeccūrṇaṃ chāyāyāṃ trimadhuplutam //
ĀK, 1, 16, 60.1 samadhvājyaṃ kuṣṭhacūrṇaṃ karṣaṃ prātarlihennaraḥ /
ĀK, 1, 16, 61.1 kākatuṇḍīphalaṃ kāntacūrṇamāmrāṇḍatailakam /
ĀK, 1, 16, 65.2 samūlau nīlikābhṛṅgāvayaścūrṇaṃ varāsamam //
ĀK, 1, 16, 66.1 cūrṇameḍakamūtreṇa dinamekaṃ ca bhāvayet /
ĀK, 1, 16, 68.1 anyaccūrṇaṃ tailaṃ pacenmṛdvagninā budhaḥ /
ĀK, 1, 16, 72.2 cūrṇaṃ sindūrasadṛśaṃ tayostulyā ca sāṃbraṇiḥ //
ĀK, 1, 17, 73.2 pathyācūrṇaṃ nālikerajalaiḥ pītvā virecayet //
ĀK, 1, 23, 23.2 dagdhaṃ pāṣāṇacūrṇaṃ ca niśākanyārasai rasam //
ĀK, 1, 23, 35.2 cūrṇaṃ kṛtvā dagdhaśaṅkhaṃ gharme 'rkakṣīrabhāvitam //
ĀK, 1, 23, 69.2 tadūrdhvaṃ pūrvacūrṇaṃ ca samyaṅmūṣāṃ nirodhayet //
ĀK, 1, 23, 377.1 tasyā bījāni saṃgṛhya sūkṣmacūrṇaṃ tu kārayet /
ĀK, 1, 23, 394.2 śigrumūlasya cūrṇaṃ tu tadrasena tu mardayet //
ĀK, 1, 23, 476.2 taccūrṇaṃ yavamātraṃ tu bhakṣayenmadhusarpiṣā //
ĀK, 1, 23, 685.1 tasya khoṭasya bhāgaṃ ca tīkṣṇacūrṇaṃ ca tatsamam /
ĀK, 1, 24, 11.2 śvetavaikrāntacūrṇaṃ tu hayamūtreṇa mardayet //
ĀK, 1, 24, 24.2 taccūrṇamabhrakaṃ caiva rasena saha mardayet //
ĀK, 1, 24, 26.2 pītavaikrāntacūrṇaṃ tu hemacūrṇasamanvitam //
ĀK, 1, 24, 27.1 pītābhrakasya cūrṇaṃ tu melayitvā mahārasaḥ /
ĀK, 1, 24, 79.2 gandhapāṣāṇacūrṇaṃ tu kanakasya rasena tu //
ĀK, 1, 24, 191.2 tilapiṇyākacūrṇaṃ ca taptakhalve vimardayet //
ĀK, 1, 26, 76.1 pañcāḍhavālukācūrṇaṃ bhāṇḍe nikṣipya yatnataḥ /
ĀK, 2, 1, 17.2 ruddhvā vastreṇa tadvaktraṃ gandhacūrṇaṃ tata upari //
ĀK, 2, 1, 24.1 taccūrṇaṃ pūrvabhāṇḍasya vastropari nidhāpayet /
ĀK, 2, 1, 66.1 śvetābhravaṅgayoścūrṇaṃ pratibhāgaṃ vimiśrayet /
ĀK, 2, 1, 156.1 svabhāvaśītalaṃ cūrṇaṃ sarvayogeṣu yojayet /
ĀK, 2, 1, 243.1 jayantītriphalācūrṇaṃ haridrāguḍaṭaṅkaṇam /
ĀK, 2, 2, 29.1 kṣiptvādāya tu taccūrṇaṃ tattulye gandhamākṣike /
ĀK, 2, 4, 38.2 saptavārāṃśca tanmūlacūrṇamarke pravāpayet //
ĀK, 2, 5, 20.2 kāntalohamayaṃ cūrṇaṃ gomūtre'ṣṭaguṇe pacet //
ĀK, 2, 5, 45.1 dvayoḥ samaṃ kāntacūrṇaṃ mardayetkanyakādravaiḥ /
ĀK, 2, 5, 50.2 tanmadhye kāntacūrṇaṃ ca kāṃsyapātre vinikṣipet //
ĀK, 2, 5, 52.1 dravaiḥ kukkuṭapatrotthaiḥ kāntacūrṇaṃ vimardayet /
ĀK, 2, 8, 122.1 pāradaṃ tīkṣṇacūrṇaṃ ca dinamamlena mardayet /
ĀK, 2, 8, 124.2 kāntapāṣāṇavaktraṃ vā cūrṇaṃ vā kāntalohajam //
ĀK, 2, 8, 188.2 vandhyācūrṇaṃ savaikrāntaṃ chāyāyāṃ mardayetsamam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 18.1 gandhacūrṇaṃ samaṃ dhṛtvā śarāvayugmasaṃpuṭe /
ŚdhSaṃh, 2, 11, 37.2 aśvatthaciñcātvakcūrṇaṃ caturthāṃśena nikṣipet //
ŚdhSaṃh, 2, 11, 44.1 śuddhaṃ lohabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ /
ŚdhSaṃh, 2, 11, 49.1 dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ /
ŚdhSaṃh, 2, 11, 70.1 svabhāvaśītalaṃ cūrṇaṃ sarvayogeṣu yojayet /
ŚdhSaṃh, 2, 11, 73.2 tālakaṃ kaṇaśaḥ kṛtvā sacūrṇaṃ kāñjike kṣipet //
ŚdhSaṃh, 2, 12, 36.2 etaccūrṇamadhaūrdhvaṃ ca dattvā mudrāṃ pradīyate //
ŚdhSaṃh, 2, 12, 57.2 ekatra mardayeccūrṇamindravāruṇikārasaiḥ //
ŚdhSaṃh, 2, 12, 63.1 ṣaḍguñjāsaṃmitaṃ cūrṇamekonatriṃśadūṣaṇaiḥ /
ŚdhSaṃh, 2, 12, 78.1 agnibhṛṣṭajayācūrṇaṃ madhunā niśi dīyate /
ŚdhSaṃh, 2, 12, 79.1 sauvarcalābhayākṛṣṇācūrṇamuṣṇodakaiḥ pibet /
ŚdhSaṃh, 2, 12, 89.1 piṣṭamauktikacūrṇaṃ ca hemadviguṇamāvapet /
ŚdhSaṃh, 2, 12, 115.1 hemāhvā kārayedeṣāṃ sūkṣmaṃ cūrṇaṃ prayatnataḥ /
ŚdhSaṃh, 2, 12, 121.2 taccūrṇaṃ saṃpuṭe kṣiptvā kācaliptaśarāvayoḥ //
ŚdhSaṃh, 2, 12, 154.1 tayoḥ samaṃ tīkṣṇacūrṇaṃ mardayetkanyakādravaiḥ /
ŚdhSaṃh, 2, 12, 179.2 madhvājyair vākucīcūrṇaṃ karṣamātraṃ lihedanu //
ŚdhSaṃh, 2, 12, 182.1 catuḥṣaṣṭiḥ karañjasya bījacūrṇaṃ prakalpayet /
ŚdhSaṃh, 2, 12, 199.1 dvipalaṃ pippalīcūrṇaṃ miśraṃ sarveśvaro rasaḥ /
ŚdhSaṃh, 2, 12, 202.2 taccūrṇaṃ pañcapalikaṃ maricānāṃ paladvayam //
ŚdhSaṃh, 2, 12, 205.1 kapitthaṃ rajanīcūrṇaṃ bhṛṅgarājena bhāvayet /
ŚdhSaṃh, 2, 12, 221.1 vacāmaricajaṃ cūrṇaṃ karṣamuṣṇajalaiḥ pibet /
ŚdhSaṃh, 2, 12, 265.1 pūrvacūrṇād aṣṭamāṃśam etaccūrṇaṃ vimiśrayet /
ŚdhSaṃh, 2, 12, 268.2 pravālacūrṇaṃ gandhaṃ ca dvidvikarṣaṃ vimiśrayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 7.0 athavā kuṭhāracchinnāyā rasaiḥ kṛtvā daradaṃ lohacūrṇaṃ ca pūrvavat saṃmardya puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 7.3 dvayoḥ samaṃ lohacūrṇaṃ mardayet kanyakādravaiḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 38.1, 3.0 malayūḥ kāṣṭhodumbarikā paścāduktadravyacūrṇaṃ tadupari adhaśca dattvā saṃmardya mṛṇmūṣāyāṃ mudrayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 6.0 sakaladravyacūrṇaṃ triphalākvāthena saṃmardya golakaṃ kṛtvā tadanu śarāvasampuṭe dhṛtvā tadupari mṛttikāṃ liptvā gajapuṭe pacedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 3.0 viṣaṃ prasiddhaṃ palamitaṃ ṣoḍaśaśāṇamitaṃ sūtāḥ pāradaḥ śāṇikaṣṭaṅkaikaḥ prathamato'bhyantare kācaliptaṃ kṛtvā tayoḥ sampuṭe cūrṇaṃ melayitvā sāmpradāyikī mudrā tatsandhau kāryā tataścullyāṃ niveśayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 9.0 anupānaṃ hiṃgvādicūrṇaṃ vakṣyamāṇaṃ karṣamānaṃ saṃgṛhya caturguṇenoṣṇodakena saha pibet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 226.2, 2.0 śuddharasaṃ śuddhaviṣaṃ śuddhagandhakaṃ ca etattrikaṃ ca samamātraṃ saṃgṛhya tadanu ebhistribhiḥ sāmyaṃ ca maricacūrṇaṃ kṛtvā khalve taccatuṣkaṃ saṃcūrṇya paścāduktadraveṇa bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 12.0 anupāne sakṛṣṇamiti pippalīcūrṇaṃ prakṣepaṇaṃ kuryāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 6.0 tacca pravālacūrṇaṃ vidrumacūrṇaṃ gandhaṃ gandhakaṃ mṛgaśṛṅgake mṛgaśṛṅgasampuṭe tadauṣadhaṃ dhāryamityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 14.0 anupānamāha dvipalaṃ kṣīraṃ pibet kathambhūtam sitādīnāṃ dravyatrayāṇāṃ cūrṇaṃ melayitvā karṣamātraṃ saṃgṛhya karṣamānena ca ghṛtena saha saṃmardya tanmiśritam //
Abhinavacintāmaṇi
ACint, 1, 81.2 karṣamānena taccūrṇaṃ ghṛtādi dviguṇaṃ kṣipet //
ACint, 2, 9.1 pratidoṣaṃ kalāṃśena tattaccūrṇaṃ sacānyakam /
Bhāvaprakāśa
BhPr, 7, 3, 84.1 aśvatthaciñcātvakcūrṇaṃ caturthāṃśena nikṣipet /
BhPr, 7, 3, 92.1 śuddhaṃ lauhabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ /
BhPr, 7, 3, 97.1 dvayoḥ samaṃ lauhacūrṇaṃ mardayetkanyakādravaiḥ /
BhPr, 7, 3, 176.2 etaccūrṇamadhaścordhvaṃ dattvā mudrā pradīyate //
BhPr, 7, 3, 220.1 tālakaṃ kaṇaśaḥ kṛtvā taccūrṇaṃ kāñjike pacet /
Dhanurveda
DhanV, 1, 180.1 chuchandarīśrīphalasya cūrṇam ālipya gātrake /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 75.1, 1.0 kaṇaśaḥ khaṇḍaśastālaṃ haritālacūrṇaṃ kalicūrṇasahitakāñjike kṣipet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 4.0 tanmadhye pāradaṃ dattvā tulyagandhakacūrṇaṃ dattvā upari śarāvaṃ dattvā bhasmalavaṇamudrāḥ kāryāścaturbhir utpalaiḥ puṭet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 3.0 puṭasyāntaḥ saṃpuṭasyāntaḥ sarvaṃ kṣipet cūrṇaṃ kajjalīcūrṇaṃ talliptaśarāvayoḥ saṃpuṭasyāntaḥ madhye ṣaḍguñjāsaṃmite rasaṃ siddham ekonatriṃśat ūṣaṇairmaricairdeyaṃ vātaroge ghṛtena dadyāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 3.0 puṭasyāntaḥ saṃpuṭasyāntaḥ sarvaṃ kṣipet cūrṇaṃ kajjalīcūrṇaṃ talliptaśarāvayoḥ saṃpuṭasyāntaḥ madhye ṣaḍguñjāsaṃmite rasaṃ siddham ekonatriṃśat ūṣaṇairmaricairdeyaṃ vātaroge ghṛtena dadyāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 7.0 ayuktanidrāṃ divājanyā jayā vijayā taccūrṇaṃ kolamajjāṃ badaramajjāṃ kaṇā pippalī barhirmayūrastatpakṣabhasma //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 3.0 kāñcanārastadrasena jvālāmukhī jayantī tadrasena vā lāṅgalyā kalihāryā vā rasena yāvat piṣṭikā bhavati tato hemnaścaturthāṃśaṃ ṭaṅkaṇaṃ saubhāgyapiṣṭamauktikacūrṇaṃ hema dviguṇam āvapet melayet teṣu sarvasamaṃ svarṇādisamaṃ gandhaṃ gandhakaṃ kṣipet śuddhaṃ teṣāṃ sarveṣāṃ golaṃ vāsobhirveṣṭayitvā śoṣayitvā ca dhārayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 180.1, 6.0 vākucīcūrṇaṃ karṣamātram anulihet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 289.2, 1.0 śuddhaṃ rasendraṃ bhāgaikaṃ dvibhāgaṃ gandhakaṃ śuddhaṃ tayoḥ kajjalikāṃ kṛtvā tatra tīkṣṇabhavaṃ cūrṇaṃ sarvatulyaṃ kanyādrāvairmardayet tato golakaṃ kṛtvā eraṇḍapatrairveṣṭayitvā tāmrasampuṭe dhānyarāśau sthāpayet tataḥ kuṭhāracchinnādyair bhāvayet //
Mugdhāvabodhinī
MuA zu RHT, 5, 40.2, 2.0 tu punaḥ dīrghāṃ gostanākārāṃ sudṛḍhāṃ nirvraṇavajropamāṃ mūṣāṃ kṛtvā tāṃ mūṣāṃ prati śilālacūrṇaṃ kṣiptvā śilā manohvā ālaṃ haritālaṃ etayoścūrṇaṃ paścātsūtaṃ pūrvoktaṃ pāradaṃ kṣiptvā tato'nantaraṃ śilācūrṇaṃ kṣiptvā tāmeva rasasaṃyuktāṃ mūṣāṃ bhasmagartāyāṃ bhasmanā yuktā yā gartā tasyāṃ dhmātaṃ kuryāt punastāvadbhasmanā ācchādya yāvatsvāṅgaśītalaṃ svayameva śītalaṃ syāt //
MuA zu RHT, 5, 40.2, 2.0 tu punaḥ dīrghāṃ gostanākārāṃ sudṛḍhāṃ nirvraṇavajropamāṃ mūṣāṃ kṛtvā tāṃ mūṣāṃ prati śilālacūrṇaṃ kṣiptvā śilā manohvā ālaṃ haritālaṃ etayoścūrṇaṃ paścātsūtaṃ pūrvoktaṃ pāradaṃ kṣiptvā tato'nantaraṃ śilācūrṇaṃ kṣiptvā tāmeva rasasaṃyuktāṃ mūṣāṃ bhasmagartāyāṃ bhasmanā yuktā yā gartā tasyāṃ dhmātaṃ kuryāt punastāvadbhasmanā ācchādya yāvatsvāṅgaśītalaṃ svayameva śītalaṃ syāt //
MuA zu RHT, 5, 40.2, 2.0 tu punaḥ dīrghāṃ gostanākārāṃ sudṛḍhāṃ nirvraṇavajropamāṃ mūṣāṃ kṛtvā tāṃ mūṣāṃ prati śilālacūrṇaṃ kṣiptvā śilā manohvā ālaṃ haritālaṃ etayoścūrṇaṃ paścātsūtaṃ pūrvoktaṃ pāradaṃ kṣiptvā tato'nantaraṃ śilācūrṇaṃ kṣiptvā tāmeva rasasaṃyuktāṃ mūṣāṃ bhasmagartāyāṃ bhasmanā yuktā yā gartā tasyāṃ dhmātaṃ kuryāt punastāvadbhasmanā ācchādya yāvatsvāṅgaśītalaṃ svayameva śītalaṃ syāt //
MuA zu RHT, 10, 17.2, 3.0 evaṃvidhaṃ viśuddhaṃ cūrṇaṃ ādareṇa prītyā ādau saṃgṛhya ṭaṅkaṇapalasaptayutaṃ kuryāt saubhāgyasya palaiḥ saptasaṃkhyākaiḥ sahitaṃ kuryādityarthaḥ //
MuA zu RHT, 15, 7.2, 2.0 indragopaśarīracūrṇaṃ suradālīphalaiḥ samāṃśakaiḥ suragopacūrṇatulyabhāgaiḥ kṛtvā vāpo deyaḥ drute satyuparikṣepa iti suvarṇe vāpe kṛte suvarṇaṃ drutamāste kiṃviśiṣṭaṃ rasaprakhyaṃ jalatulyam ityarthaḥ //
MuA zu RHT, 18, 57.1, 2.0 aṅgulisaṃjñaṃ tāpyaṃ svarṇamākṣikaṃ cūrṇaṃ kṛtvā tadantare taccūrṇam antare madhye dattvā śulbasya tāmrasya guptamūṣā andhamūṣā kāryā tatra nale ityabhiprāyaḥ //
MuA zu RHT, 18, 57.1, 2.0 aṅgulisaṃjñaṃ tāpyaṃ svarṇamākṣikaṃ cūrṇaṃ kṛtvā tadantare taccūrṇam antare madhye dattvā śulbasya tāmrasya guptamūṣā andhamūṣā kāryā tatra nale ityabhiprāyaḥ //
MuA zu RHT, 18, 63.2, 7.0 punastadupari gandhakaśilācūrṇopari śṛtaṃ dattvā punargandhakaśilācūrṇaṃ sūtavare sūtarājopari dattvā paścāttatkaraṇānantaraṃ vartiḥ kāryā sā vartir āyase lohamaye same samabhūmau pātre dhṛtvā tatropari kāryā //
MuA zu RHT, 19, 7.2, 3.0 śodhanāya cūrṇamāha pathyetyādi //
MuA zu RHT, 19, 7.2, 4.0 pathyā harītakī saindhavaṃ pratītaṃ dhātrī āmalakaṃ marīcam ūṣaṇaṃ vacā ugragandhā guḍaḥ pratītaḥ viḍaṅgaṃ kṛmighnaṃ rajanī haridrā śuṇṭhīpippalyor apīti śuṇṭhī nāgaraṃ pippalī māgadhī āsāṃ auṣadhīnāṃ cūrṇaṃ tridinaṃ prayuñjīta //
Rasakāmadhenu
RKDh, 1, 1, 68.2 tatra kṣiptvā gandhacūrṇaṃ taptatīkṣṇaśalākayā //
RKDh, 1, 1, 118.1 pañcānāṃ tu samaṃ cūrṇaṃ śaṃkhatulyaṃ niyojayet /
RKDh, 1, 1, 249.2 cumbakaṃ lohacūrṇaṃ ca kroḍaraktena saṃyutam /
RKDh, 1, 5, 21.4 cūrṇaṃ śilātālakagandhakānāṃ sapannagānāṃ samabhāgikānām //
RKDh, 1, 5, 25.3 gandhakasya palaṃ cūrṇaṃ bṛhatīphalajadravaiḥ //
RKDh, 1, 5, 108.1 śanaiḥ śataguṇaṃ yāvattāpyacūrṇaṃ kṣipan kṣipan /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 9.2, 2.0 caturthāṃśaṃ śuddhaṃ svarṇacūrṇaṃ pāradamadhye prakṣipya taptalohakhalve 'mlarasena jambīrādijena yāmaparyantaṃ dviyāmaparyantaṃ vā mardanena saṃjātā cūrṇarūpā sā hemapiṣṭikāpi pātanopayogena siddhikaratvāt pātanapiṣṭir ityabhidhīyate //
RRSṬīkā zu RRS, 8, 9.2, 4.0 tadanantaraṃ pāradāt pṛthagbhūtvādhobhāgasthatatsvarṇacūrṇam ūrdhvalagnapāradaṃ ca yantrād bahirniṣkāsyaikīkṛtya punastaptalohakhalve'mlena rasena pūrvavanmardayitvā pūrvavat pātayet //
RRSṬīkā zu RRS, 8, 21.2, 2.0 taccūrṇaṃ pāradena samabhāgena śuddhena sahājamūtreṇa saṃmardya vajramūṣāyāṃ dhmānena jātaṃ khoṭaṃ śodhanagaṇena saha dhmānācchuddhaṃ kṛtvā taṃ khoṭabaddhaṃ pāradaṃ mukhamadhye yo dhārayettasya mehasamūhanāśo bhavet //
RRSṬīkā zu RRS, 9, 64.3, 9.0 ghanena babbūlatvakkaṣāyeṇa purāṇaṃ lohakiṭṭacūrṇaṃ sūkṣmaṃ kaṇaṃ yathā syāttathā saṃmardya tatra guḍacūrṇaṃ samaṃ dattvā punaḥ saṃmardya kṛteyaṃ mṛjjalamṛditi khyātā //
Rasasaṃketakalikā
RSK, 1, 39.2 cūrṇam eṣām adhaścordhvaṃ dattvā mudrāṃ prakalpayet //
RSK, 2, 41.1 lohacūrṇaṃ varākvāthe piṇḍaṃ kṛtvā punaḥ punaḥ /
RSK, 4, 51.2 citrakāṅghritvacaścūrṇaṃ rātrau godugdhake varam //
RSK, 4, 70.1 bhṛṣṭaṭaṅkaṇacūrṇaṃ tu dadyātsarvasamānakam /
RSK, 4, 79.1 nimbūphaṇīśvaralatā supalāśatoyairbhāvyaṃ viśoṣya kharale prapidhāya cūrṇam /
Rasārṇavakalpa
RAK, 1, 92.1 niśācarasya patrāṇi sūkṣmacūrṇaṃ tu kārayet /
RAK, 1, 199.2 śigrumūlasya cūrṇaṃ tu tadrasena vimardayet //
RAK, 1, 245.2 cūrṇaṃ caivāśvagandhāyā dhātrīrasasamanvitam //
RAK, 1, 253.1 puṣyanakṣatrayoge ca sūkṣmacūrṇaṃ tu kārayet /
RAK, 1, 266.2 cūrṇaṃ kṛtvā tato bījaṃ tailaṃ tasmāt samuddharet //
RAK, 1, 370.0 cūrṇaṃ krameṇa kadalyapāmārgatilamākṣikakṣārāṇi catvāri kācacūrṇaṃ kṛtvā mūṣāyām ardhacūrṇaṃ tu kṛtvā tasyopari kṣipet //
RAK, 1, 370.0 cūrṇaṃ krameṇa kadalyapāmārgatilamākṣikakṣārāṇi catvāri kācacūrṇaṃ kṛtvā mūṣāyām ardhacūrṇaṃ tu kṛtvā tasyopari kṣipet //
RAK, 1, 372.1 kācacūrṇaṃ punardattvā mudrayenmūṣikāṃ tataḥ /
RAK, 1, 413.1 athaitad bhakṣayet sūkṣmaṃ cūrṇaṃ kṛtvā vicakṣaṇaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 2, 9.1 kapikacchaparomāṇi cūrṇaṃ kṛtvā pradāpayet /
UḍḍT, 2, 15.2 viṣasya cūrṇaṃ kṛtvā tu śatrūṇāṃ mūrdhni niḥkṣipet //
UḍḍT, 2, 36.2 lavaṇaṃ taṃ tu saṃgṛhya cūrṇaṃ kṛtvā vicakṣaṇaḥ //
UḍḍT, 2, 43.1 soṣṇaṃ vā mudgacūrṇaṃ tu śāliyuktam athāpi vā /
UḍḍT, 2, 46.1 padamūlasya cūrṇaṃ tu kṣālayet kāñjikena tu /
UḍḍT, 3, 3.1 śatruniryāsaṃ saṃgṛhya cūrṇaṃ sattvaṃ ca tasya vai /
UḍḍT, 3, 11.1 cūrṇīkṛtais tac cūrṇaṃ tu dugdhena saha dāpayet /
UḍḍT, 8, 13.12 etac cūrṇaṃ kapitthaphalena saha ṛtusamaye aputravatī bhakṣayati sā strī putram āpnoti /
UḍḍT, 8, 13.13 etac cūrṇaṃ śvetakaṅkolīmūlaṃ lakṣmaṇācūrṇaṃ ca samaṃ kṛtvā kuṅkumakvāthena sahartusamaye sadā bhakṣaṇārthaṃ dīyate tadā tasyāḥ śarīraśuddhir bhavati /
UḍḍT, 8, 13.13 etac cūrṇaṃ śvetakaṅkolīmūlaṃ lakṣmaṇācūrṇaṃ ca samaṃ kṛtvā kuṅkumakvāthena sahartusamaye sadā bhakṣaṇārthaṃ dīyate tadā tasyāḥ śarīraśuddhir bhavati /
UḍḍT, 13, 16.5 pūgīphalaṃ kaṭutailaṃ lohacūrṇaṃ ca hunet samastadehe visphoṭakā bhavanti /
UḍḍT, 15, 12.2 samukhaṃ phalacūrṇaṃ miśrodvartanakājale kṣiptvā krimisahasratulyaṃ dṛśyate /
UḍḍT, 15, 12.3 hayakālīyakasya śoṣitasya cūrṇaṃ gavaśīrṣakeṇa samudvartanena tātkālikaṃ sūkṣmajale niḥkṣipya sabījaṃ kṛṣir uccalati //
Yogaratnākara
YRā, Dh., 14.2 gandhacūrṇaṃ samaṃ kṛtvā śarāvayutasaṃpuṭe //
YRā, Dh., 33.1 cūrṇaṃ śuddhasya tāmrasya samasūtaṃ vimardayet /
YRā, Dh., 58.2 dvayoḥ samaṃ sāracūrṇaṃ mardayet kanyakāmbunā //
YRā, Dh., 69.1 gṛhītvā tīkṣṇajaṃ cūrṇaṃ tathaiva ca gavāṃ dadhi /
YRā, Dh., 136.3 svabhāvaśītalaṃ cūrṇaṃ sarvarogeṣu yojayet //
YRā, Dh., 175.1 tālakaṃ kaṇaśaḥ kṛtvā taccūrṇaṃ kāñjike kṣipet /
YRā, Dh., 244.2 etaccūrṇamadhaścordhvaṃ dattvā mudrāṃ pradāpayet //