Occurrences

Atharvaveda (Śaunaka)
Gautamadharmasūtra
Kāṭhakasaṃhitā
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Rasamañjarī
Tantrāloka
Śyainikaśāstra
Dhanurveda

Atharvaveda (Śaunaka)
AVŚ, 7, 56, 1.2 tat kaṅkaparvaṇo viṣam iyaṃ vīrud anīnaśat //
Gautamadharmasūtra
GautDhS, 2, 8, 29.1 kākakaṅkagṛdhraśyenā jalajā raktapādatuṇḍā grāmyakukkuṭasūkarāḥ //
Kāṭhakasaṃhitā
KS, 21, 4, 41.0 kaṅkacitaṃ śīrṣaṇvantaṃ cinvīta yaḥ kāmayeta saśīrṣāmuṣmiṃl loke syām iti //
Vasiṣṭhadharmasūtra
VasDhS, 14, 47.1 śakunānāṃ ca viṣuviṣkarajālapādakalaviṅkaplavahaṃsacakravākabhāsavāyasapārāvatakurarasāraṅgapāṇḍukapotakrauñcakrakarakaṅkagṛdhraśyenabakabalākamadguṭiṭṭibhamāndhālanaktañcaradārvāghāṭacaṭakarailātakāhārītakhañjarīṭagrāmyakukkuṭaśukaśārikakokilakravyādo grāmacāriṇaś ca grāmacāriṇaś ceti //
VasDhS, 23, 30.1 śvakukkuṭagrāmyaśūkarakaṅkagṛdhrabhāsapārāvatamānuṣakākolūkamāṃsādane saptarātram upavāso niṣpurīṣībhāvo ghṛtaprāśaḥ punaḥsaṃskāraś ca //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 2, 8.1 taṃ haika etayā vikṛtyābhimantryānyāṃ citiṃ cinvanti droṇacitaṃ vā rathacakracitaṃ vā kaṅkacitaṃ vā praugacitaṃ vobhayataḥ praugaṃ vā samuhyapurīṣaṃ vā /
Arthaśāstra
ArthaŚ, 14, 2, 41.1 nārakagarbhaḥ kaṅkabhāsapārśvotpalodakapiṣṭaścatuṣpadadvipadānāṃ pādalepaḥ //
ArthaŚ, 14, 2, 43.1 śyenakaṅkakākagṛdhrahaṃsakrauñcavīcīrallānāṃ majjāno retāṃsi vā yojanaśatāya siṃhavyāghradvīpakākolūkānāṃ majjāno retāṃsi vā //
Carakasaṃhitā
Ca, Sū., 27, 49.1 kaṅkaśārapadendrābhagonardagirivartakāḥ /
Mahābhārata
MBh, 1, 85, 4.3 te kaṅkagomāyubalāśanārthaṃ kṣīṇā vivṛddhiṃ bahudhā vrajanti //
MBh, 1, 151, 1.39 gṛdhrakaṅkabalacchannaṃ gomāyugaṇasaṃkulam /
MBh, 1, 151, 13.14 adya yuddhe śarīraṃ te kaṅkagomāyuvāyasāḥ /
MBh, 3, 255, 31.1 śvagṛdhrakaṅkakākolabhāsagomāyuvāyasāḥ /
MBh, 4, 6, 11.3 akṣān pravaptuṃ kuśalo 'smi devitā kaṅketi nāmnāsmi virāṭa viśrutaḥ //
MBh, 4, 30, 19.2 kaṅkaballavagopālā dāmagranthiśca vīryavān /
MBh, 4, 52, 11.2 vivyādha daśabhir bāṇaistvaritaḥ kaṅkapattribhiḥ //
MBh, 4, 53, 39.1 śarāstayośca vibabhuḥ kaṅkabarhiṇavāsasaḥ /
MBh, 4, 54, 7.2 punar abhyāhanat pārthaṃ hṛdaye kaṅkapattribhiḥ //
MBh, 5, 179, 3.2 jāhnavī paśyatāṃ bhīṣma gṛdhrakaṅkabaḍāśanam //
MBh, 5, 180, 20.1 sa me tasmin raṇe pūrvaṃ prāharat kaṅkapatribhiḥ /
MBh, 5, 180, 28.2 prāhiṇvaṃ kaṅkapatrāṇāṃ jāmadagnyarathaṃ prati //
MBh, 6, 54, 10.2 nāśayetāṃ śaraistīkṣṇaiḥ kaṅkapatraparicchadaiḥ //
MBh, 6, 55, 124.2 tāṃ kaṅkamālāvṛtagṛdhrakahvaiḥ kravyādasaṃghaiśca tarakṣubhiśca //
MBh, 6, 60, 6.3 vivyādha niśitaiḥ ṣaḍbhiḥ kaṅkapatraiḥ śilāśitaiḥ //
MBh, 6, 75, 29.1 te vikarṇaṃ samāsādya kaṅkabarhiṇavāsasaḥ /
MBh, 6, 79, 35.2 bhagadattaṃ ca vivyādha saptatyā kaṅkapatribhiḥ //
MBh, 6, 97, 39.2 hṛdi vivyādha saṃkruddhaḥ kaṅkapatraparicchadaiḥ //
MBh, 6, 106, 36.2 vivyādha samare pārthaṃ kaṅkapatraiḥ śilāśitaiḥ //
MBh, 6, 107, 40.2 vivyādha niśitaistīkṣṇaiḥ kaṅkapatraparicchadaiḥ //
MBh, 6, 109, 38.1 sa bibheda śataghnīṃ ca navabhiḥ kaṅkapatribhiḥ /
MBh, 6, 110, 4.1 ekaikaṃ tribhir ānarchat kaṅkabarhiṇavājitaiḥ /
MBh, 6, 112, 10.2 atāḍayad ameyātmā navabhiḥ kaṅkapatribhiḥ //
MBh, 6, 112, 32.2 ājaghāna śaraiścaiva triṃśatā kaṅkapatribhiḥ //
MBh, 7, 15, 20.1 tam avidhyacchitair bāṇaiḥ kaṅkapatrair yudhiṣṭhiraḥ /
MBh, 7, 17, 11.2 yugapat pāṇḍuputrāya cikṣipuḥ kaṅkapatriṇaḥ //
MBh, 7, 20, 6.2 droṇaṃ so 'bhijaghānāśu viṃśadbhiḥ kaṅkapatribhiḥ //
MBh, 7, 28, 11.1 so 'tividdho 'rjunaśaraiḥ supuṅkhaiḥ kaṅkapatribhiḥ /
MBh, 7, 29, 37.1 te 'rjunena śarā muktāḥ kaṅkapatrāstanucchidaḥ /
MBh, 7, 40, 6.1 vimukhīkṛtya karṇaṃ tu saubhadraḥ kaṅkapatribhiḥ /
MBh, 7, 64, 53.2 tathārjuno gajānīkam avadhīt kaṅkapatribhiḥ //
MBh, 7, 66, 27.2 droṇasṛṣṭāḥ subahavaḥ kaṅkapatraparicchadāḥ //
MBh, 7, 67, 18.2 avidhyat tūrṇam avyagro daśabhiḥ kaṅkapatribhiḥ //
MBh, 7, 67, 61.2 arjunaṃ prativivyādha daśabhiḥ kaṅkapatribhiḥ //
MBh, 7, 67, 66.1 taṃ caturdaśabhiḥ pārtho nārācaiḥ kaṅkapatribhiḥ /
MBh, 7, 68, 57.1 tasyārjunaḥ śaraistīkṣṇaiḥ kaṅkapatraparicchadaiḥ /
MBh, 7, 71, 16.2 vivyādha daśabhistūrṇaṃ sāyakaiḥ kaṅkapatribhiḥ //
MBh, 7, 75, 2.2 mocayāmāsa turagān vitunnān kaṅkapatribhiḥ //
MBh, 7, 85, 21.2 abhyavarṣañ śaraistīkṣṇaiḥ kaṅkabarhiṇavājitaiḥ //
MBh, 7, 88, 19.2 hemapuṅkhaiḥ śilādhautaiḥ kaṅkabarhiṇavājitaiḥ //
MBh, 7, 92, 3.1 vikarṇaścāpi niśitais triṃśadbhiḥ kaṅkapatribhiḥ /
MBh, 7, 99, 19.2 cicheda śatadhā rājanniśitaiḥ kaṅkapatribhiḥ //
MBh, 7, 106, 18.1 taṃ prayāntam abhidrutya rādheyaḥ kaṅkapatribhiḥ /
MBh, 7, 107, 35.1 tābhyāṃ muktā vyakāśanta kaṅkabarhiṇavāsasaḥ /
MBh, 7, 111, 33.2 supuṅkhaiḥ kaṅkavāsobhir yat karṇaṃ chādayaccharaiḥ //
MBh, 7, 114, 93.2 kaṅkabarhiṇavāsobhir balaṃ vyadhamad arjunaḥ //
MBh, 7, 131, 120.1 kaṅkagṛdhramahāgrāhāṃ naikāyudhajhaṣākulām /
MBh, 7, 164, 77.2 avākirat sahasreṇa tīkṣṇānāṃ kaṅkapatriṇām //
MBh, 8, 9, 18.1 tābhyāṃ muktā mahābāṇāḥ kaṅkabarhiṇavāsasaḥ /
MBh, 8, 10, 18.2 svarṇapuṅkhaiḥ śilādhautaiḥ kaṅkabarhiṇavājitaiḥ //
MBh, 8, 15, 21.1 tato navāparāṃs tīkṣṇān nārācān kaṅkavāsasaḥ /
MBh, 8, 17, 78.1 nakulena śarā muktāḥ kaṅkabarhiṇavāsasaḥ /
MBh, 8, 26, 25.2 asyataḥ kaṅkapatrāṇāṃ sahasrāṇi śatāni ca //
MBh, 8, 27, 31.2 anvetāraḥ kaṅkapatrāḥ śitāgrās tadā tapsyasy arjunasyābhiyogāt //
MBh, 8, 35, 40.2 anvadhāvat kiran bāṇaiḥ kaṅkapatrair ajihmagaiḥ //
MBh, 8, 37, 5.1 nigṛhya tu rathānīkaṃ kaṅkapatraiḥ śilāśitaiḥ /
MBh, 8, 38, 7.2 kṛpaṃ vivyādha subhṛśaṃ kaṅkapatrair ajihmagaiḥ //
MBh, 8, 40, 28.2 viviśur vasudhāṃ vegāt kaṅkabarhiṇavāsasaḥ //
MBh, 8, 45, 36.1 jvalitais tair mahāghoraiḥ kaṅkabarhiṇavājitaiḥ /
MBh, 8, 46, 31.2 ditsuḥ karṇaḥ samare hastipūgaṃ sa hīdānīṃ kaṅkapatraiḥ sutīkṣṇaiḥ //
MBh, 8, 55, 49.2 nyamajjanta mahārāja kaṅkabarhiṇavāsasaḥ //
MBh, 8, 57, 40.1 gṛhṇāty anekān api kaṅkapatrān ekaṃ yathā tān kṣitipān pramathya /
MBh, 9, 11, 49.2 vivyādha samare kruddho bahubhiḥ kaṅkapatribhiḥ //
MBh, 9, 11, 51.2 vivyādha niśitair bāṇaiḥ kaṅkabarhiṇavājitaiḥ //
MBh, 9, 14, 22.2 madrarājam abhidrutya jaghnatuḥ kaṅkapatribhiḥ //
MBh, 9, 14, 40.1 madrarājabhujotsṛṣṭaiḥ kaṅkabarhiṇavājitaiḥ /
MBh, 9, 15, 56.1 vyadṛśyetāṃ tadā rājan kaṅkapatribhir āhave /
MBh, 9, 27, 4.2 vivyadhur niśitair bāṇaiḥ kaṅkabarhiṇavājitaiḥ /
MBh, 11, 16, 7.2 sṛgālabaḍakākolakaṅkakākaniṣevitam //
MBh, 11, 16, 29.2 gṛdhrakaṅkabaḍaśyenaśvasṛgālādanīkṛtān //
MBh, 12, 99, 33.2 ṛṣṭikhaḍgadhvajānūkā gṛdhrakaṅkavaḍaplavā //
MBh, 12, 273, 4.1 gṛdhrakaṅkavaḍāścaiva vāco 'muñcan sudāruṇāḥ /
MBh, 14, 30, 15.3 tasmāt tvacaṃ pāṭayiṣye vividhaiḥ kaṅkapatribhiḥ //
MBh, 14, 77, 15.1 chittvā tu tān āśugamān kaṅkapatrāñ śilāśitān /
Rāmāyaṇa
Rām, Ki, 8, 22.1 kaṅkapattrapraticchannā mahendrāśanisaṃnibhāḥ /
Rām, Ki, 58, 27.1 rāmalakṣmaṇabāṇāśca niśitāḥ kaṅkapattriṇaḥ /
Rām, Su, 19, 22.2 asaṃpātaṃ kariṣyanti patantaḥ kaṅkavāsasaḥ //
Rām, Yu, 35, 12.1 prāvṛtāviṣujālena rāghavau kaṅkapattriṇā /
Rām, Yu, 42, 4.2 vivyadhur ghorasaṃkāśaiḥ kaṅkapatrair ajihmagaiḥ //
Rām, Yu, 46, 27.1 gṛdhrahaṃsagaṇākīrṇāṃ kaṅkasārasasevitām /
Rām, Yu, 67, 29.1 antarikṣaṃ samāsādya rāvaṇiṃ kaṅkapattriṇaḥ /
Rām, Yu, 87, 39.1 siṃhavyāghramukhāṃścānyān kaṅkakākamukhān api /
Rām, Yu, 97, 11.1 kaṅkagṛdhrabalānāṃ ca gomāyugaṇarakṣasām /
Rām, Utt, 28, 40.1 śoṇitodakaniṣyandā kaṅkagṛdhrasamākulā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 4.2 tulyāni kaṅkasiṃharkṣakākādimṛgapakṣiṇām //
AHS, Sū., 25, 43.2 yantreṣvataḥ kaṅkamukhaṃ pradhānaṃ sthāneṣu sarveṣvadhikāri yacca //
AHS, Sū., 28, 23.2 kaṅkabhṛṅgāhvakuraraśarārivāyasānanaiḥ //
AHS, Sū., 30, 17.2 ślakṣṇaṃ śakṛd dakṣaśikhigṛdhrakaṅkakapotajam //
Kāmasūtra
KāSū, 7, 2, 22.0 vṛttam ekato vṛttam udūkhalakaṃ kusumakaṃ kaṇṭakitaṃ kaṅkāsthigajaprahārikam aṣṭamaṇḍalikaṃ bhramarakaṃ śṛṅgāṭakam anyāni vopāyataḥ karmataśca bahukarmasahatā caiṣāṃ mṛdukarkaśatā yathā sātmyam iti naṣṭarāgapratyānayanam //
Liṅgapurāṇa
LiPur, 1, 18, 18.1 kaṅkāya kaṅkarūpāya kaṅkaṇīkṛtapannaga /
Matsyapurāṇa
MPur, 39, 4.3 te kaṅkagomāyupalāśanārthaṃ kṣitau vivṛddhiṃ bahudhā prayānti //
MPur, 153, 175.2 bāṇajālaiḥ sutīkṣṇāgraiḥ kaṅkabarhiṇavājitaiḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 204.2 kaṅkagṛdhrasṛgāleṣu daṃśeṣu maśakeṣu ca /
Suśrutasaṃhitā
Su, Sū., 7, 10.1 tatra svastikayantrāṇi aṣṭādaśāṅgulapramāṇāni siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgair ivārukakākakaṅkakuraracāsabhāsaśaśaghātyulūkacilliśyenagṛdhrakrauñcabhṛṅgarājāñjalikarṇāvabhañjananandīmukhamukhāni masūrākṛtibhiḥ kīlair avabaddhāni mūle 'ṅkuśavad āvṛttavāraṅgāṇi asthividaṣṭaśalyoddharaṇārtham upadiśyante //
Su, Sū., 7, 21.1 dṛśyaṃ siṃhamukhādyaistu gūḍhaṃ kaṅkamukhādibhiḥ /
Su, Sū., 7, 22.2 yantreṣvataḥ kaṅkamukhaṃ pradhānaṃ sthāneṣu sarveṣvadhikāri caiva //
Su, Sū., 30, 22.1 śvakākakaṅkagṛdhrāṇāṃ pretānāṃ yakṣarakṣasām /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 46, 74.1 kākakaṅkakuraracāṣabhāsaśaśaghātyulūkacilliśyenagṛdhraprabhṛtayaḥ prasahāḥ //
Su, Cik., 35, 7.1 tatra sāṃvatsarikāṣṭadviraṣṭavarṣāṇāṃ ṣaḍaṣṭadaśāṅgulapramāṇāni kaniṣṭhikānāmikāmadhyamāṅgulipariṇāhānyagre 'dhyardhāṅguladvyaṅgulārdhatṛtīyāṅgulasaṃniviṣṭakarṇikāni kaṅkaśyenabarhiṇapakṣanāḍītulyapraveśāni mudgamāṣakalāyamātrasrotāṃsi vidadhyānnetrāṇi /
Viṣṇusmṛti
ViSmṛ, 43, 34.1 śvabhiḥ śṛgālaiḥ kravyādaiḥ kākakaṅkabakādibhiḥ /
ViSmṛ, 43, 37.2 kākakaṅkabakādīnāṃ bhīmānāṃ sadṛśānanaiḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 10, 24.1 kaṅkagṛdhrabakaśyenabhāsabhallūkabarhiṇaḥ /
Bhāratamañjarī
BhāMañj, 6, 269.1 tatkaṅkapattrinirbhinnau kṛṣṇāvekarathe sthitau /
BhāMañj, 18, 9.1 kākakaṅkabakolūkavadanairabhito vṛte /
Rasamañjarī
RMañj, 10, 15.1 śvakākakaṅkagṛdhrāṇāṃ prayātaṃ yakṣarākṣasām /
Tantrāloka
TĀ, 8, 97.2 ṛṣabho dundubhirdhūmraḥ kaṅkadroṇendavo hyudak //
Śyainikaśāstra
Śyainikaśāstra, 4, 36.1 pralambaḥ kṛṣṇasaṃsthānaḥ kaṅkābhaḥ kālakaḥ smṛtaḥ /
Śyainikaśāstra, 6, 37.1 atidūragatānāṃ tu kaṅkadātyūhapakṣiṇām /
Dhanurveda
DhanV, 1, 106.2 kaṅkahaṃsaśaśādānāṃ matsyādakrauñcakokilāḥ /