Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dharmaśāstra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5420
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha narakāḥ // (1.1) Par.?
tāmisram // (2.1) Par.?
andhatāmisram // (3.1) Par.?
rauravam // (4.1) Par.?
mahārauravam // (5.1) Par.?
kālasūtram // (6.1) Par.?
mahānarakam // (7.1) Par.?
saṃjīvanam // (8.1) Par.?
avīci // (9.1) Par.?
tapanam // (10.1) Par.?
saṃpratāpanam // (11.1) Par.?
saṃghātakam // (12.1) Par.?
kākolam // (13.1) Par.?
kuḍmalam // (14.1) Par.?
pūtimṛttikam // (15.1) Par.?
lohaśaṅkuḥ // (16.1) Par.?
ṛbīsam // (17.1) Par.?
viṣamapanthāḥ // (18.1) Par.?
kaṇṭakaśālmaliḥ // (19.1) Par.?
dīpanadī // (20.1) Par.?
asipatravanam // (21.1) Par.?
lohacārakam iti // (22.1) Par.?
eteṣv akṛtaprāyaścittā atipātakinaḥ paryāyeṇa kalpaṃ pacyante // (23.1) Par.?
mahāpātakino manvantaram // (24.1) Par.?
anupātakinaś ca // (25.1) Par.?
upapātakinaś caturyugam // (26.1) Par.?
kṛtasaṃkarīkaraṇāś ca saṃvatsarasahasram // (27.1) Par.?
kṛtajātibhraṃśakaraṇāś ca // (28.1) Par.?
kṛtāpātrīkaraṇāś ca // (29.1) Par.?
kṛtamalinīkaraṇāś ca // (30.1) Par.?
prakīrṇapātakinaś ca bahūn varṣapūgān // (31.1) Par.?
kṛtapātakinaḥ pāpāḥ prāṇatyāgād anantaram / (32.1) Par.?
yāmyaṃ panthānam āsādya duḥkham aśnanti dāruṇam // (32.2) Par.?
yamasya puruṣair ghoraiḥ kṛṣyamāṇā yatas tataḥ / (33.1) Par.?
sakṛcchreṇānukāreṇa nīyamānāś ca te yathā // (33.2) Par.?
śvabhiḥ śṛgālaiḥ kravyādaiḥ kākakaṅkabakādibhiḥ / (34.1) Par.?
agnituṇḍair bhakṣyamāṇā bhujaṅgair vṛścikais tathā // (34.2) Par.?
agninā dahyamānāś ca tudyamānāś ca kaṇṭakaiḥ / (35.1) Par.?
krakacaiḥ pāṭyamānāś ca pīḍyamānāś ca tṛṣṇayā // (35.2) Par.?
kṣudhayā vyathamānāś ca ghorair vyāghragaṇais tathā / (36.1) Par.?
pūyaśoṇitagandhena mūrchamānāḥ pade pade // (36.2) Par.?
parānnapānaṃ lipsantas tāḍyamānāś ca kiṃkaraiḥ / (37.1) Par.?
kākakaṅkabakādīnāṃ bhīmānāṃ sadṛśānanaiḥ // (37.2) Par.?
kvacit tailena kvāthyante tāḍyante musalaiḥ kvacit / (38.1) Par.?
āyasīṣu ca vaṭyante śilāsu ca tathā kvacit // (38.2) Par.?
kvacid vāntam athāśnanti kvacit pūyam asṛk kvacit / (39.1) Par.?
kvacid viṣṭhāṃ kvacin māṃsaṃ pūyagandhi sudāruṇam // (39.2) Par.?
andhakāreṣu tiṣṭhanti dāruṇeṣu tathā kvacit / (40.1) Par.?
krimibhir bhakṣyamāṇāś ca vahnituṇḍaiḥ sudāruṇaiḥ // (40.2) Par.?
kvacicchītena bādhyante kvacit cāmedhyamadhyagāḥ / (41.1) Par.?
parasparam athāśnanti kvacit pretāḥ sudāruṇāḥ // (41.2) Par.?
kvacid bhūtena tāḍyante lambamānās tathā kvacit / (42.1) Par.?
kvacit kṣipyanti bāṇaughair utkṛtyante tathā kvacit // (42.2) Par.?
kaṇṭeṣu dattapādāś ca bhujaṅgābhogaveṣṭitāḥ / (43.1) Par.?
pīḍyamānās tathā yantraiḥ kṛṣyamāṇāś ca jānubhiḥ // (43.2) Par.?
bhagnapṛṣṭhaśirogrīvāḥ sūcīkaṇṭhāḥ sudāruṇāḥ / (44.1) Par.?
kūṭāgārapramāṇaiś ca śarīrair yātanākṣamaiḥ // (44.2) Par.?
evaṃ pātakinaḥ pāpam anubhūya suduḥkhitāḥ / (45.1) Par.?
tiryagyonau prapadyante duḥkhāni vividhāni ca // (45.2) Par.?
Duration=0.089673042297363 secs.