Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 119.3 yadāśrauṣaṃ lokahitāya kṛṣṇaṃ śamārthinam upayātaṃ kurūṇām /
MBh, 1, 3, 106.3 arthī bhavantam upagato 'smīti //
MBh, 1, 3, 108.2 gurvarthe kuṇḍalābhyām arthy āgato 'smīti ye te kṣatriyayā pinaddhe kuṇḍale te bhavān dātum arhatīti //
MBh, 1, 13, 29.5 mahīṃ cacāra dārārthī na ca dārān avindata //
MBh, 1, 13, 30.2 cukrośa kanyābhikṣārthī tisro vācaḥ śanair iva //
MBh, 1, 14, 15.1 tataḥ putrārthiṇī devī vrīḍitā sā tapasvinī /
MBh, 1, 16, 12.3 amṛtārthinastato brahman sahitā daityadānavāḥ //
MBh, 1, 25, 3.3 madhyadeśāt samāyāto dhanārthī medinīṃ bhraman /
MBh, 1, 26, 14.2 muktvā śākhāṃ giriṃ puṇyaṃ himavantaṃ tapo'rthinaḥ //
MBh, 1, 30, 19.1 athāgatāstam uddeśaṃ sarpāḥ somārthinastadā /
MBh, 1, 38, 21.2 tato 'haṃ preṣitastena tava rājan hitārthinā //
MBh, 1, 39, 16.2 dhanārthī yāmyahaṃ tatra tan me ditsa bhujaṃgama /
MBh, 1, 42, 13.1 niveśārthyakhilāṃ bhūmiṃ kanyābhaikṣaṃ carāmi bhoḥ /
MBh, 1, 48, 14.2 jagāma bhayasaṃvignaḥ śaraṇārthī surarṣabham /
MBh, 1, 49, 28.2 abhituṣṭāva taṃ yajñaṃ praveśārthī dvijottamaḥ /
MBh, 1, 57, 21.3 nānāvidhāni dānāni dattvārthibhyaḥ suhṛjjanaiḥ /
MBh, 1, 57, 69.43 putralābhāt paraṃ loke nāstīha prasavārthinām /
MBh, 1, 58, 5.2 brāhmaṇān kṣatriyā rājan garbhārthinyo 'bhicakramuḥ //
MBh, 1, 58, 40.1 atha vijñāpayāmāsa bhūmistaṃ śaraṇārthinī /
MBh, 1, 68, 13.35 kāryārthibhiḥ samabhyetya kṛtvā kāryaṃ gateṣu saḥ /
MBh, 1, 74, 10.2 na teṣu nivaset prājñaḥ śreyo'rthī pāpabuddhiṣu //
MBh, 1, 76, 4.2 tam eva deśaṃ samprāpto jalārthī śramakarśitaḥ //
MBh, 1, 94, 73.2 satyavatyā bhṛśaṃ hyarthī sa āsīd ṛṣisattamaḥ //
MBh, 1, 98, 17.23 nīyatāṃ kṣatriyakule dhanārthī tvaṃ bhaviṣyasi /
MBh, 1, 105, 7.21 āgataṃ māṃ vijānīhi varārthinam ariṃdama /
MBh, 1, 112, 32.2 yathoktam eva tad vākyaṃ bhadrā putrārthinī tadā //
MBh, 1, 113, 10.26 apūrvī bhāryayā cārthī vṛddho 'haṃ mandacākṣuṣaḥ /
MBh, 1, 113, 12.13 apatyārthī śvetaketo vṛddho 'haṃ mandacākṣuṣaḥ /
MBh, 1, 115, 11.2 prāpyādhipatyam indreṇa yajñair iṣṭaṃ yaśo'rthinā //
MBh, 1, 119, 32.3 pramāṇakoṭyāṃ vāsārthī suṣvāpāruhya tat sthalam //
MBh, 1, 119, 43.55 pramāṇakoṭyāṃ vāsārthī suṣvāpāruhya tat sthalam /
MBh, 1, 121, 1.2 viśeṣārthī tato bhīṣmaḥ pautrāṇāṃ vinayepsayā /
MBh, 1, 122, 38.2 abhyāgacchaṃ kurūn bhīṣma śiṣyair arthī guṇānvitaiḥ /
MBh, 1, 136, 7.4 annārthinī samabhyāgāt saputrā kālacoditā /
MBh, 1, 143, 19.11 śālihotrasaro ramyam āseduste jalārthinaḥ /
MBh, 1, 144, 11.5 kāryārthinastu ṣaṇmāsaṃ viharadhvaṃ yathāsukham //
MBh, 1, 149, 4.2 nāham etat kariṣyāmi jīvitārthī kathaṃcana /
MBh, 1, 149, 10.1 āgatasya gṛhe tyāgastathaiva śaraṇārthinaḥ /
MBh, 1, 149, 17.2 vidyārthino hi me putrān viprakuryuḥ kutūhalāt //
MBh, 1, 150, 24.1 śūdraṃ tu mokṣayan rājā śaraṇārthinam āgatam /
MBh, 1, 155, 19.1 tam ahaṃ phalārthinaṃ manye bhrātaraṃ tarkacakṣuṣā /
MBh, 1, 155, 47.1 tau dṛṣṭvā pṛṣatī yājaṃ prapede vai sutārthinī /
MBh, 1, 158, 31.1 yudhiṣṭhiraṃ tasya bhāryā prapede śaraṇārthinī /
MBh, 1, 166, 26.2 annārthī tvaṃ tam annena samāṃsenopapādaya //
MBh, 1, 180, 12.4 jagāma drupado viprāñ śamārthī pratyapadyata //
MBh, 1, 181, 7.2 yuddhārthī vāśitāhetor gajaḥ pratigajaṃ yathā //
MBh, 1, 187, 4.1 kṛṣṇāhetor anuprāptān divaḥ saṃdarśanārthinaḥ /
MBh, 1, 189, 11.1 sā tatra yoṣā rudatī jalārthinī gaṅgāṃ devīṃ vyavagāhyāvatiṣṭhat /
MBh, 1, 190, 8.1 tat tasya veśmārthijanopaśobhitaṃ vikīrṇapadmotpalabhūṣitājiram /
MBh, 1, 192, 23.2 na bubhūṣed bhavenārthī gataśrīr api pārthivaḥ //
MBh, 1, 199, 38.1 vaṇijaścābhyayustatra deśe digbhyo dhanārthinaḥ /
MBh, 1, 207, 17.2 aputraḥ prasavenārthī tapastepe sa uttamam //
MBh, 1, 212, 1.242 varam āhūya vidhinā pitṛdattā yathārthine /
MBh, 1, 212, 28.2 ko hi nāma bhavenārthī sāhasena samācaret //
MBh, 1, 215, 11.67 tvayā ca sumahat taptaṃ tapo rājan varārthinā /
MBh, 1, 218, 23.2 utpetur nādam atulam utsṛjanto raṇārthiṇaḥ //
MBh, 2, 15, 13.2 tāvubhau nāśakau hetū rājñā tyājyau jayārthinā //
MBh, 2, 61, 24.1 iyaṃ ca kīrtitā kṛṣṇā saubalena paṇārthinā /
MBh, 3, 2, 29.2 dharmārthinaṃ tathālpo 'pi rāgadoṣo vināśayet //
MBh, 3, 15, 9.1 tasya yuddhārthino darpaṃ yuddhe nāśayitāsmyaham /
MBh, 3, 19, 33.2 mayi yuddhārthini bhṛśaṃ sa tvaṃ yāhi yato raṇam //
MBh, 3, 34, 25.1 ativelaṃ hi yo 'rthārthī netarāvanutiṣṭhati /
MBh, 3, 34, 26.1 satataṃ yaś ca kāmārthī netarāvanutiṣṭhati /
MBh, 3, 34, 31.1 arthārthī puruṣo rājan bṛhantaṃ dharmam ṛcchati /
MBh, 3, 34, 42.1 mokṣo vā paramaṃ śreya eṣa rājan sukhārthinām /
MBh, 3, 37, 41.1 caranto mṛgayāṃ nityaṃ śuddhair bāṇair mṛgārthinaḥ /
MBh, 3, 48, 39.2 ko jīvitārthī samare pratyudīyāt kruddhān siṃhān kesariṇo yathaiva //
MBh, 3, 62, 8.1 hāhāravaṃ pramuñcantaḥ sārthikāḥ śaraṇārthinaḥ /
MBh, 3, 78, 23.1 dahyamānena tu hṛdā śaraṇārthī mahāvane /
MBh, 3, 94, 13.2 gartam etam anuprāptā lambāmaḥ prasavārthinaḥ //
MBh, 3, 96, 4.2 vittārthinam anuprāptaṃ viddhi māṃ pṛthivīpate /
MBh, 3, 123, 16.1 tato 'mbhaścyavanaḥ śīghraṃ rūpārthī praviveśa ha /
MBh, 3, 124, 18.2 kṛtyārthī sumahātejā devaṃ hiṃsitum udyataḥ //
MBh, 3, 126, 12.1 śuṣkakaṇṭhaḥ pipāsārtaḥ pānīyārthī bhṛśaṃ nṛpaḥ /
MBh, 3, 127, 13.2 putrārthinā mayā voḍhaṃ na cāsāṃ vidyate prajā //
MBh, 3, 130, 20.2 śaraṇārthī tadā rājan nililye bhayapīḍitaḥ //
MBh, 3, 131, 3.2 saṃtrastarūpas trāṇārthī tvatto bhīto mahādvija /
MBh, 3, 131, 4.1 evam abhyāgatasyeha kapotasyābhayārthinaḥ /
MBh, 3, 131, 5.2 matsakāśaṃ jīvitārthī tasya tyāgo vigarhitaḥ //
MBh, 3, 131, 20.4 vinemaṃ pakṣiṇaṃ śyena śaraṇārthinam āgatam //
MBh, 3, 132, 11.2 uvāca bhartāram idaṃ rahogatā prasādya hīnaṃ vasunā dhanārthinī //
MBh, 3, 154, 41.1 rākṣaso 'pi tadā bhīmaṃ yuddhārthinam avasthitam /
MBh, 3, 155, 5.2 pañca varṣāṇi vatsyāmi vidyārthīti purā mayi //
MBh, 3, 161, 16.1 tathā tu taṃ cintayatāṃ sitāśvam astrārthinaṃ vāsavam abhyupetam /
MBh, 3, 183, 4.3 sa te dāsyati rājarṣir yajamāno 'rthine dhanam //
MBh, 3, 190, 14.2 arthī tvayāham iti //
MBh, 3, 190, 30.3 yo mayārthī sa mṛtakair maṇḍūkair upāyanair mām upatiṣṭhed iti //
MBh, 3, 190, 38.2 tayāsmyarthī /
MBh, 3, 219, 35.2 karañje tāṃ namasyanti tasmāt putrārthino narāḥ //
MBh, 3, 220, 14.1 arkapuṣpais tu te pañca gaṇāḥ pūjyā dhanārthibhiḥ /
MBh, 3, 245, 29.2 puruṣāḥ preṣyatām eke nirgacchanti dhanārthinaḥ //
MBh, 3, 246, 13.2 annārthinam anuprāptaṃ viddhi māṃ munisattama //
MBh, 3, 284, 37.1 bhītānām abhayaṃ dattvā saṃgrāme jīvitārthinām /
MBh, 4, 6, 8.2 samrāḍ vijānātviha jīvitārthinaṃ vinaṣṭasarvasvam upāgataṃ dvijam //
MBh, 4, 15, 20.1 śaraṇaṃ ye prapannānāṃ bhavanti śaraṇārthinām /
MBh, 4, 45, 12.1 mūlam eṣāṃ mahat kṛttaṃ sārārthī candanaṃ yathā /
MBh, 4, 52, 1.4 arjunaṃ prati saṃyoddhuṃ yuddhārthī sa mahārathaḥ //
MBh, 5, 7, 33.2 yaśasā cāham apyarthī tasmād asi mayā vṛtaḥ //
MBh, 5, 22, 19.2 kekayebhyo rājyam ākāṅkṣamāṇā yuddhārthinaścānuvasanti pārthān //
MBh, 5, 39, 21.1 jñātibhir vigrahastāta na kartavyo bhavārthinā /
MBh, 5, 40, 5.1 sukhārthinaḥ kuto vidyā nāsti vidyārthinaḥ sukham /
MBh, 5, 40, 5.1 sukhārthinaḥ kuto vidyā nāsti vidyārthinaḥ sukham /
MBh, 5, 40, 5.2 sukhārthī vā tyajed vidyāṃ vidyārthī vā sukhaṃ tyajet //
MBh, 5, 40, 5.2 sukhārthī vā tyajed vidyāṃ vidyārthī vā sukhaṃ tyajet //
MBh, 5, 62, 9.1 tathā tam anudhāvantaṃ mṛgayuṃ śakunārthinam /
MBh, 5, 72, 23.2 arjuno naiva yuddhārthī bhūyasī hi dayārjune //
MBh, 5, 94, 25.3 etenāpi tvayā yotsye yuddhārthī hyaham āgataḥ //
MBh, 5, 112, 5.3 apīḍya rājā paurān hi yo nau kuryāt kṛtārthinau //
MBh, 5, 113, 10.2 hinasti tasya putrāṃśca pautrāṃścākurvato 'rthinām //
MBh, 5, 172, 4.2 tvayānyapūrvayā nāhaṃ bhāryārthī varavarṇini //
MBh, 5, 172, 6.3 nāhaṃ tvayyanyapūrvāyāṃ bhāryārthī varavarṇini //
MBh, 5, 177, 14.1 śaraṇaṃ hi prapannānāṃ bhītānāṃ jīvitārthinām /
MBh, 6, BhaGī 7, 16.2 ārto jijñāsurarthārthī jñānī ca bharatarṣabha //
MBh, 6, 49, 31.2 āmiṣārthī yathā siṃho vane mattam iva dvipam //
MBh, 7, 8, 11.1 brāhme vede tatheṣvastre yam upāsan guṇārthinaḥ /
MBh, 7, 9, 53.1 mātṛṣvasuḥ sutā vīrāḥ pāṇḍavānāṃ jayārthinaḥ /
MBh, 7, 9, 71.2 hitārthī cāpi pārthānāṃ kathaṃ teṣāṃ parājayaḥ //
MBh, 7, 27, 2.2 suśarmā bhrātṛbhiḥ sārdhaṃ yuddhārthī pṛṣṭhato 'nvayāt //
MBh, 7, 40, 14.2 svān evābhimukhān ghnantaḥ prādravañ jīvitārthinaḥ //
MBh, 7, 41, 11.3 mānāt sa taptavān rājā varārthī sumahat tapaḥ //
MBh, 7, 49, 18.1 parebhyo 'pyabhayārthibhyo yo dadātyabhayaṃ vibhuḥ /
MBh, 7, 50, 46.2 asahāyaḥ sahāyārthī mām anudhyātavān dhruvam //
MBh, 7, 77, 6.2 kathaṃ hi rājā rājyārthī tvayā gaccheta saṃyugam //
MBh, 7, 95, 13.3 mām evābhimukhāḥ sarve tiṣṭhanti samarārthinaḥ //
MBh, 7, 127, 10.1 jayadratho jīvitārthī gacchamāno gṛhān prati /
MBh, 7, 133, 57.1 ete sthāsyanti saṃgrāme pāṇḍavānāṃ vadhārthinaḥ /
MBh, 7, 135, 25.3 madhvarthina ivoddāmā bhramarāḥ puṣpitaṃ drumam //
MBh, 8, 12, 47.2 apāṅkteyam iva tyaktvā dātā pāṅkteyam arthinam //
MBh, 8, 29, 4.2 tatrāpi me devarājena vighno hitārthinā phalgunasyaiva śalya //
MBh, 8, 43, 6.2 yudhiṣṭhiraṃ dhārtarāṣṭrā ratnottamam ivārthinaḥ //
MBh, 8, 48, 4.2 tan naḥ sarvaṃ viphalaṃ rājaputra phalārthināṃ nicula ivātipuṣpaḥ //
MBh, 8, 48, 5.2 anarthakaṃ me darśitavān asi tvaṃ rājyārthino rājyarūpaṃ vināśam //
MBh, 8, 68, 44.1 dadānīty eva yo 'vocan na nāstīty arthito 'rthibhiḥ /
MBh, 9, 3, 12.2 te sma ghorāṃ samāpannā jīvikāṃ jīvitārthinaḥ //
MBh, 9, 29, 25.1 te 'pi sarve maheṣvāsā ayuddhārthini kaurave /
MBh, 9, 29, 34.1 evam uktvā tato vyādhāḥ samprahṛṣṭā dhanārthinaḥ /
MBh, 9, 35, 41.2 ūcuścātha mahābhāgaṃ prāptā bhāgārthino vayam //
MBh, 9, 43, 11.2 mamāyam iti tāḥ sarvāḥ putrārthinyo 'bhicakramuḥ //
MBh, 9, 47, 30.1 teṣāṃ vṛttyarthināṃ tatra vasatāṃ himavadvane /
MBh, 9, 62, 58.1 duryodhanastvayā cokto jayārthī paruṣaṃ vacaḥ /
MBh, 10, 17, 17.1 sa bhakṣyamāṇastrāṇārthī pitāmaham upādravat /
MBh, 12, 9, 34.2 ko hi nāma bhavenārthī bhavet kāraṇatattvavit //
MBh, 12, 36, 44.2 sevitavyo naravyāghra pretya ceha sukhārthinā //
MBh, 12, 67, 6.1 atha ced abhivarteta rājyārthī balavattaraḥ /
MBh, 12, 69, 44.2 saṃśodhayet tathā kūpān kṛtān pūrvaṃ payo'rthibhiḥ //
MBh, 12, 72, 16.1 ūdhaśchindyāddhi yo dhenvāḥ kṣīrārthī na labhet payaḥ /
MBh, 12, 83, 7.2 pūrvaṃ paryacarad yuktaḥ pravṛttyarthī punaḥ punaḥ //
MBh, 12, 84, 8.2 na tvāṃ nityārthino jahyur akṣudrāḥ satyavādinaḥ //
MBh, 12, 87, 32.1 te kasyāṃcid avasthāyāṃ śaraṇaṃ śaraṇārthine /
MBh, 12, 89, 1.2 yadā rājā samartho 'pi kośārthī syānmahāmate /
MBh, 12, 89, 2.3 anuśiṣyāt prajā rājā dharmārthī taddhite rataḥ //
MBh, 12, 89, 19.2 dātavyaṃ dharmatastebhyastvanukrośād dayārthinā //
MBh, 12, 98, 4.1 uparundhanti rājāno bhūtāni vijayārthinaḥ /
MBh, 12, 101, 1.2 yathā jayārthinaḥ senāṃ nayanti bharatarṣabha /
MBh, 12, 101, 12.2 tasmāt sarvāsu senāsu yojayanti jayārthinaḥ //
MBh, 12, 111, 19.1 ye śrāddhāni ca kurvanti tithyāṃ tithyāṃ prajārthinaḥ /
MBh, 12, 117, 13.1 taṃ dṛṣṭvā krūram āyāntaṃ jīvitārthī narādhipa /
MBh, 12, 126, 39.2 durlabho 'pyatha vā nāsti yo 'rthī dhṛtim ivāpnuyāt /
MBh, 12, 126, 39.3 sudurlabhatarastāta yo 'rthinaṃ nāvamanyate //
MBh, 12, 136, 15.1 saṃdhātavyaṃ budhair nityaṃ vyavasyaṃ ca hitārthibhiḥ /
MBh, 12, 136, 41.1 jīvitārthī kathaṃ tvadya prārthitaḥ śatrubhistribhiḥ /
MBh, 12, 136, 44.3 kārya ityāhur ācāryā viṣame jīvitārthinā //
MBh, 12, 136, 94.2 vacanaṃ vākyatattvajño jīvitārthī mahāmatiḥ //
MBh, 12, 136, 145.2 arthārthī jīvaloko 'yaṃ na kaścit kasyacit priyaḥ //
MBh, 12, 138, 69.2 paraprayuktaṃ tu kathaṃ niśāmayed ato mayoktaṃ bhavato hitārthinā //
MBh, 12, 139, 50.1 tṛṣitaḥ kaluṣaṃ pātā nāsti hrīr aśanārthinaḥ /
MBh, 12, 139, 89.1 tato jagrāha pañcāṅgīṃ jīvitārthī mahāmuniḥ /
MBh, 12, 147, 18.1 so 'haṃ na kenaciccārthī tvāṃ ca dharmam upāhvaye /
MBh, 12, 149, 108.1 ekaputravihīnānāṃ sarveṣāṃ jīvitārthinām /
MBh, 12, 161, 15.2 muṇḍā nistantavaścāpi vasantyarthārthinaḥ pṛthak //
MBh, 12, 161, 17.1 arthārthinaḥ santi kecid apare svargakāṅkṣiṇaḥ /
MBh, 12, 163, 4.2 kāṃdigbhūto jīvitārthī pradudrāvottarāṃ diśam //
MBh, 12, 163, 21.2 kṣutpipāsāparītātmā hiṃsārthī cāpyavaikṣata //
MBh, 12, 169, 29.1 so 'haṃ hyahiṃsraḥ satyārthī kāmakrodhabahiṣkṛtaḥ /
MBh, 12, 184, 10.3 samāvṛttānāṃ sadārāṇāṃ sahadharmacaryāphalārthināṃ gṛhāśramo vidhīyate /
MBh, 12, 194, 11.2 nānāvidhe karmapathe sukhārthī naraḥ pravṛtto na paraṃ prayāti /
MBh, 12, 194, 20.1 yathāguṇaṃ karmagaṇaṃ phalārthī karotyayaṃ karmaphale niviṣṭaḥ /
MBh, 12, 199, 22.2 paraṃ naivābhikāṅkṣanti nirguṇatvād guṇārthinaḥ //
MBh, 12, 203, 3.2 śiṣyaḥ paramamedhāvī śreyo'rthī susamāhitaḥ /
MBh, 12, 255, 25.2 na caitān ṛtvijo lubdhā yājayanti dhanārthinaḥ //
MBh, 12, 263, 3.2 yajñārthaṃ sa tato 'rthārthī tapo 'tapyata dāruṇam //
MBh, 12, 273, 24.1 tvayā kṛteyaṃ maryādā lokasaṃrakṣaṇārthinā /
MBh, 12, 276, 22.2 nātyartham upaseveta śreyaso 'rthī paraṃtapa //
MBh, 12, 276, 23.2 atiyogam ayogaṃ ca śreyaso 'rthī parityajet //
MBh, 12, 276, 36.2 na tatra vāsaṃ kurvīta śreyo'rthī vai kathaṃcana //
MBh, 12, 281, 5.1 na dharmārthī nṛśaṃsena karmaṇā dhanam arjayet /
MBh, 12, 284, 29.2 phalārthī satpathatyaktaḥ prāpnoti viṣayātmakam //
MBh, 12, 290, 94.1 śakyaṃ cālpena kālena śāntiṃ prāptuṃ guṇārthinā /
MBh, 12, 297, 8.1 yathā jñāne paricayaḥ kartavyastatphalārthinā /
MBh, 12, 297, 8.2 tathā dharme paricayaḥ kartavyastatphalārthinā //
MBh, 12, 306, 49.1 yo ghṛtārthī kharīkṣīraṃ mathed gandharvasattama /
MBh, 12, 308, 141.1 svaptukāmo na labhate svaptuṃ kāryārthibhir janaiḥ /
MBh, 12, 309, 23.2 svādhyāye tapasi dame ca nityayuktaḥ kṣemārthī kuśalaparaḥ sadā yatasva //
MBh, 12, 312, 1.3 prāhābhivādya ca guruṃ śreyo'rthī vinayānvitaḥ //
MBh, 12, 316, 10.2 kāryaḥ śreyo'rthinā tau hi śreyoghātārtham udyatau //
MBh, 12, 327, 39.2 kṣīrodasyottaraṃ kūlaṃ jagmur lokahitārthinaḥ //
MBh, 12, 335, 62.2 yuddhārthinau tu vijñāya vibuddhaḥ puruṣottamaḥ //
MBh, 12, 349, 14.2 vāsārthinaṃ mahāprājña balavantam upāsmi ha //
MBh, 12, 350, 12.2 tenāpi dakṣiṇo hasto dattaḥ pratyarcanārthinā //
MBh, 13, 13, 1.2 kiṃ kartavyaṃ manuṣyeṇa lokayātrāhitārthinā /
MBh, 13, 14, 13.2 putrārthinī mām upetya vākyam āha yudhiṣṭhira //
MBh, 13, 24, 50.2 arthinaścopagacchanti teṣu dattaṃ mahāphalam //
MBh, 13, 24, 51.2 arthinaśca bhavantyarthe teṣu dattaṃ mahāphalam //
MBh, 13, 24, 52.2 arthino bhoktum icchanti teṣu dattaṃ mahāphalam //
MBh, 13, 24, 58.2 arthinaḥ kiṃcid icchanti teṣu dattaṃ mahāphalam //
MBh, 13, 38, 16.1 anarthitvānmanuṣyāṇāṃ bhayāt parijanasya ca /
MBh, 13, 62, 10.1 brāhmaṇāyābhirūpāya yo dadyād annam arthine /
MBh, 13, 62, 16.1 kṛtvāpi pāpakaṃ karma yo dadyād annam arthine /
MBh, 13, 62, 42.2 gṛham abhyāgatāyāśu yo dadyād annam arthine //
MBh, 13, 69, 3.1 prayatnaṃ tatra kurvāṇāstasmāt kūpājjalārthinaḥ /
MBh, 13, 73, 3.2 ghātayānaṃ hi puruṣaṃ ye 'numanyeyur arthinaḥ //
MBh, 13, 82, 46.1 putrārthī labhate putraṃ kanyā patim avāpnuyāt /
MBh, 13, 82, 46.2 dhanārthī labhate vittaṃ dharmārthī dharmam āpnuyāt //
MBh, 13, 82, 46.2 dhanārthī labhate vittaṃ dharmārthī dharmam āpnuyāt //
MBh, 13, 82, 47.1 vidyārthī prāpnuyād vidyāṃ sukhārthī prāpnuyāt sukham /
MBh, 13, 82, 47.1 vidyārthī prāpnuyād vidyāṃ sukhārthī prāpnuyāt sukham /
MBh, 13, 94, 20.2 arthibhyo dīyatāṃ sarvam ityuktvā te tato yayuḥ //
MBh, 13, 99, 31.1 tasmāt taḍāge vṛkṣā vai ropyāḥ śreyo'rthinā sadā /
MBh, 13, 107, 84.2 udumbaraṃ na khādecca bhavārthī puruṣottamaḥ //
MBh, 13, 107, 92.2 dadhi cāpyanupānaṃ vai na kartavyaṃ bhavārthinā //
MBh, 13, 107, 98.2 na manyuḥ kaścid utpādyaḥ puruṣeṇa bhavārthinā //
MBh, 13, 107, 111.2 tad āvaset sadā prājño bhavārthī manujeśvara //
MBh, 13, 112, 86.2 arthārthī yadi vā vairī sa mṛto jāyate kharaḥ //
MBh, 13, 115, 14.2 rasaṃ gṛddhyābhibhūtā vai praśaṃsanti phalārthinaḥ /
MBh, 13, 116, 23.1 kiṃ punar hanyamānānāṃ tarasā jīvitārthinām /
MBh, 13, 116, 37.1 yo hi khādati māṃsāni prāṇināṃ jīvitārthinām /
MBh, 13, 116, 49.1 pravṛttilakṣaṇe dharme phalārthibhir abhidrute /
MBh, 13, 129, 2.2 brāhmaṇā lokasāreṇa sṛṣṭā dhātrā guṇārthinā /
MBh, 14, 56, 4.2 rājan gurvarthinaṃ viddhi carantaṃ mām ihāgatam /
MBh, 14, 74, 18.2 avyagraḥ preṣayāmāsa jayārthī vijayaṃ prati //
MBh, 14, 78, 9.2 saṃtarjyamānam asakṛd bhartrā yuddhārthinā vibho //
MBh, 14, 90, 23.1 bhojanaṃ bhojanārthibhyo dāpayāmāsa nityadā /
MBh, 14, 91, 9.2 niṣkrayo dīyatāṃ mahyaṃ brāhmaṇā hi dhanārthinaḥ //
MBh, 15, 6, 24.2 cūrṇīkṛtā balavatā sa balārthī śritaḥ striyam //
MBh, 15, 9, 12.1 te tu saṃmānitā rājaṃstvayā rājyahitārthinā /
MBh, 15, 10, 16.1 guṇārthināṃ guṇaḥ kāryo viduṣāṃ te janādhipa /
MBh, 15, 46, 12.2 kṛtvā yo brāhmaṇacchadma bhikṣārthī samupāgataḥ /
MBh, 17, 3, 11.3 tasmān nāhaṃ jātu kathaṃcanādya tyakṣyāmy enaṃ svasukhārthī mahendra //
MBh, 18, 3, 13.2 tena tvam evaṃ gamito mayā śreyo'rthinā nṛpa //