Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṣaḍviṃśabrāhmaṇa
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Liṅgapurāṇa
Kālikāpurāṇa
Spandakārikānirṇaya
Ānandakanda
Uḍḍāmareśvaratantra

Aitareya-Āraṇyaka
AĀ, 5, 1, 6, 5.1 nadaṃ va odatīnām ity etayaitāni vyatiṣajati pādaiḥ pādān bṛhatīkāraṃ nadavanty uttarāṇi prathamāyāṃ ca puruṣākṣarāṇy upadadhāti pādeṣv ekaikam avasāne tṛtīyavarjaṃ sa khalu viharati //
Aitareyabrāhmaṇa
AB, 3, 25, 2.0 chandāṃsi vai tat somaṃ rājānam acchācaraṃs tāni ha tarhi caturakṣarāṇi caturakṣarāṇy eva chandāṃsy āsan sā jagatī caturakṣarā prathamodapatat sā patitvārdham adhvano gatvāśrāmyat sā parāsya trīṇy akṣarāṇy ekākṣarā bhūtvā dīkṣāṃ ca tapaś ca harantī punar abhyavāpatat tasmāt tasya vittā dīkṣā vittaṃ tapo yasya paśavaḥ santi jāgatā hi paśavo jagatī hi tān āharat //
AB, 3, 26, 2.0 sā patitvā somapālān bhīṣayitvā padbhyāṃ ca mukhena ca somaṃ rājānaṃ samagṛbhṇād yāni cetare chandasī akṣarāṇy ajahitāṃ tāni copasamagṛbhṇāt //
AB, 6, 24, 8.0 athārdharcaśo viharaṃs tāś caivaikapadāḥ śaṃset tāni caivāṣṭākṣarāṇi māhānāmanāni padāni //
AB, 6, 24, 9.0 atha ṛkśo viharaṃs tāś caivaikapadāḥ śaṃset tāni caivāṣṭākṣarāṇi māhānāmanāni padāni //
Chāndogyopaniṣad
ChU, 1, 3, 6.1 atha khalūdgīthākṣarāṇy upāsīta udgītha iti /
ChU, 1, 3, 7.12 ya etāny evaṃ vidvān udgīthākṣarāṇy upāsta udgītha iti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 3, 20.0 jyāyasicchandasi lumpeyur akṣarāṇi //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 38, 8.1 pavamānāyendāvā abhi devam iyāhumbhākṣātā iti ṣoḍaśākṣarāṇy abhyagāyanta /
JUB, 3, 39, 1.1 ovā3c ovā3c ovā3c hum bhā ovā iti ṣoḍaśākṣarāṇy abhyagāyata /
JUB, 4, 13, 10.1 tā etāni martyāny anapahatapāpmāny akṣarāṇy uddhṛtyāmṛteṣv apahatapāpmasu śuddheṣv akṣareṣu gāyatram āgāyann agnau vāyāv āditye prāṇe 'nne vāci /
Jaiminīyabrāhmaṇa
JB, 1, 102, 19.0 tasyai catvāry akṣarāṇi dyotayati //
JB, 1, 102, 43.0 tasyai ṣaḍ akṣarāṇi dyotayati //
JB, 1, 115, 1.0 tāni sarvāṇy akṣarāṇy uddhṛtya vācaṃ dadhyāt //
JB, 1, 131, 6.0 trīṇy akṣarāṇi stobhati //
JB, 1, 131, 12.0 catvāry akṣarāṇi stobhati //
JB, 1, 131, 16.0 pañcākṣarāṇi stobhati //
JB, 1, 131, 20.0 ṣaḍ akṣarāṇi stobhati //
JB, 1, 131, 25.0 saptākṣarāṇi stobhati //
JB, 1, 131, 32.0 aṣṭāv akṣarāṇi stobhati //
JB, 1, 132, 1.0 navākṣarāṇi stobhati //
JB, 1, 132, 5.0 daśākṣarāṇi stobhati //
JB, 1, 132, 11.0 ekādaśākṣarāṇi stobhati //
JB, 1, 132, 15.0 dvādaśākṣarāṇi stobhati //
JB, 1, 132, 21.0 trayodaśākṣarāṇi stobhati //
JB, 1, 132, 23.0 caturdaśākṣarāṇi stobhati //
JB, 1, 132, 26.0 pañcadaśākṣarāṇi stobhati //
JB, 1, 132, 29.0 ṣoḍaśākṣarāṇi stobhati //
JB, 1, 132, 34.0 saptadaśākṣarāṇi stobhati //
JB, 1, 133, 5.0 yady u stobhed aṣṭāv evākṣarāṇi stobhet //
JB, 1, 139, 5.0 tasya trīṇy akṣarāṇi channāni gāyati //
JB, 1, 141, 19.0 sa brūyāt prajāpatir yad vāmadevyam asṛjata tasya trīṇy akṣarāṇy udakhidat sa eva tryakṣaraḥ puruṣo 'bhavad vāmadevyasya stotre puruṣa iti brūyāt tat pratiyajñaṃ yajamānam apinayantīti //
JB, 1, 242, 5.0 tasyā etasyai kakubho 'ṣṭāviṃśatyakṣarāyai viṃśatim akṣarāṇi gāyatryām upadadhāti //
JB, 1, 242, 11.0 tasyā etasyai gāyatryai caturviṃśatyakṣarāyai viṃśatim akṣarāṇi kakubhy upadadhāti //
JB, 1, 242, 17.0 tasyai ṣoḍaśākṣarāṇy anuṣṭubhy upadadhāti //
JB, 1, 243, 10.0 ekasyai kakubho 'ṣṭāviṃśatyakṣarāyai catvāry akṣarāṇy ādāya vāmadevyasya nyūne trīṇy upadadhāti yajñāyajñīya ekam //
JB, 1, 260, 19.0 tasyai catvāry akṣarāṇi dyotayati //
JB, 1, 287, 18.0 tasyai paretāyai somapālās trīṇy akṣarāṇy avindanta //
JB, 1, 288, 4.0 sā nānaiva hastābhyāṃ dve savane samagṛhṇād imāni cānayor akṣarāṇi mukhenaikaṃ savanam //
JB, 1, 290, 2.0 sāpyayanakāmād aṣṭākṣarāṇi padāni cakre //
JB, 1, 317, 15.0 tasyai catvāry akṣarāṇi dyotayati //
JB, 1, 317, 28.0 tasyai ṣaḍ akṣarāṇi dyotayati //
JB, 1, 331, 1.0 ṣoḍaśākṣarāṇi stobhati //
JB, 1, 331, 10.0 ṣoḍaśākṣarāṇi stobhati //
JB, 1, 331, 20.0 ṣoḍaśākṣarāṇi stobhati //
Kāṭhakasaṃhitā
KS, 12, 5, 43.0 anuvākyāyāś catvāry akṣarāṇi yājyām abhyatyūhet //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 7, 45.0 anuvākyāyāś catvāry akṣarāṇi yājyām abhyatyūhati //
Pañcaviṃśabrāhmaṇa
PB, 7, 4, 2.0 devā vai chandāṃsyabruvan yuṣmābhiḥ svargyaṃ lokam ayāmeti te gāyatrīṃ prāyuñjata tayā na vyāpnuvaṃs triṣṭubhaṃ prāyuñjata tayā na vyāpnuvañ jagatīṃ prāyuñjata tayā na vyāpnuvann anuṣṭubhaṃ prāyuñjata tayālpakādiva vyāpnuvaṃs ta āsāṃ diśāṃ rasān pravṛhya catvāry akṣarāṇy upādadhuḥ sā bṛhaty abhavat tayemāṃl lokān vyāpnuvan //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
Taittirīyasaṃhitā
TS, 6, 1, 6, 29.0 sā somaṃ cāharac catvāri cākṣarāṇi //
TS, 6, 6, 11, 47.0 ṣaḍ akṣarāṇy atirecayanti //
Āpastambaśrautasūtra
ĀpŚS, 19, 22, 14.1 anuvākyāyāś catvāry akṣarāṇi yājyāṃ gamayet //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 4, 14.7 bhūtaṃ bhaviṣyad abhayaṃ viśvam astu me brahmādhiguptaḥ svārākṣarāṇi svāhā /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 10, 7.0 caturakṣarāṇyu haike punar ādadate //
ŚāṅkhĀ, 2, 10, 8.0 bārhatyā aśītyā aśītiṃ caturakṣarāṇyuddharati kākubhebhyaḥ pragāthebhyaś caturviṃśatiṃ caturakṣarāṇi tāni catuḥśataṃ caturakṣarāṇi catuḥśate gāyatrīṣūpadadhāti //
ŚāṅkhĀ, 2, 10, 8.0 bārhatyā aśītyā aśītiṃ caturakṣarāṇyuddharati kākubhebhyaḥ pragāthebhyaś caturviṃśatiṃ caturakṣarāṇi tāni catuḥśataṃ caturakṣarāṇi catuḥśate gāyatrīṣūpadadhāti //
ŚāṅkhĀ, 2, 10, 8.0 bārhatyā aśītyā aśītiṃ caturakṣarāṇyuddharati kākubhebhyaḥ pragāthebhyaś caturviṃśatiṃ caturakṣarāṇi tāni catuḥśataṃ caturakṣarāṇi catuḥśate gāyatrīṣūpadadhāti //
ŚāṅkhĀ, 8, 2, 5.0 yānyakṣarāṇyavocāmāhāni tāni //
ŚāṅkhĀ, 8, 2, 9.0 athādhyātmam yānyakṣarāṇyadhidaivatam avocāmāsthīni tānyadhyātmam //
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 1, 17.1 tasyāś catvāri catvāry akṣarāṇi nikrīḍayann iva gāyaty ā dvādaśebhyo 'kṣarebhyaḥ //
ṢB, 2, 1, 19.1 tasyāś catvāry uttamārdhe 'kṣarāṇi dyotayati //
ṢB, 2, 2, 11.1 yā caturthī tāṃ jagatīm āgāṃ gāyaṃs tasyāś catvāry uttamārdhe 'kṣarāṇi dyotayati /
Daśakumāracarita
DKCar, 2, 7, 19.0 atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi //
Divyāvadāna
Divyāv, 1, 331.0 sa prativibuddho yāvat paśyati ghaṇṭāchatrāṇi vyajanāni akṣarāṇi likhitāni yadi tāvacchroṇaḥ koṭikarṇo jīvati laghvāgamanāya kṣipramāgamanāya cyutaḥ kālagato gatyupapattisthānāt sthānāntaraviśeṣatāyai //
Divyāv, 13, 59.1 tayā sa lipyakṣarācāryasyākṣarāṇi śikṣayitumupanyastaḥ //
Kumārasaṃbhava
KumSaṃ, 3, 27.2 niveśayāmāsa madhur dvirephān nāmākṣarāṇīva manobhavasya //
Liṅgapurāṇa
LiPur, 2, 4, 9.2 rūkṣākṣarāṇi śṛṇvanvai tathā bhāgavateritaḥ //
Kālikāpurāṇa
KālPur, 53, 40.1 vinyasedakṣarāṇyaṣṭau oṃkāraṃ ca tathā smaran /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 17.2, 5.0 bhaṭṭaśrīkallaṭavṛttyakṣarāṇyapekṣya vayamapi tadvṛttyakṣarānurodhena sautram artham ativimalamapi kliṣṭakalpanayā vyākartumaśikṣitāḥ yata evāsuprabuddhasya tadādyante 'sti tadupalabdhiḥ ata evāyam ihādhikārī spandopadeśaiḥ suprabuddhīkriyate //
Ānandakanda
ĀK, 1, 21, 23.2 aṣṭapatre likheccheṣāṇyakṣarāṇyaṣṭapatrake //
Uḍḍāmareśvaratantra
UḍḍT, 6, 4.5 samprati dūto yad āgatya vadati tasya vāg udeti pañcatattvākṣarāṇi jñātvā yasya tattvākṣarasya vaktre tattvākṣarāṇi bhavanti praśnacintāyāṃ sa tattvaṃ japati /
UḍḍT, 8, 12.2 mantrākṣarāṇi likhitvā sādhakasya tasya yadāpi ca prathamavargākṣaro bhavati tadā mitraṃ dvitīyavargākṣaro bhavati tadā siddhaḥ /