Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16288
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṣoḍaśākṣarāṇi stobhati // (1) Par.?
ṣoḍaśakalo vai puruṣaḥ // (2) Par.?
kalāśa eva tad yajamānam etasyāṃ devayonyāṃ siñcati // (3) Par.?
sa etasyai devayonyai jāyate devān adhi // (4) Par.?
caturdaśa caturdaśottarayoḥ // (5) Par.?
tato yāni daśa sā virāṭ // (6) Par.?
annaṃ virāṭ // (7) Par.?
atha yāni catvāri ta eva catuṣpadāḥ paśavaḥ // (8) Par.?
tac catuṣpadaḥ paśūn avarunddhe // (9) Par.?
ṣoḍaśākṣarāṇi stobhati // (10) Par.?
tato yāni pañcadaśa sa vajraḥ pañcadaśaḥ // (11) Par.?
atha yat ṣoḍaśam akṣaraṃ sa indraḥ // (12) Par.?
indro vajrasyodyantā ṣoḍaśaḥ // (13) Par.?
tam indraṃ yajamānam akṛt // (14) Par.?
tad udgātā yajamānasya pañcadaśena vajreṇa dviṣantaṃ pāpmānaṃ bhrātṛvyaṃ stṛṇāti // (15) Par.?
caturdaśa caturdaśottarayoḥ // (16) Par.?
sa ha sa vajra ūnonārambhaṇaḥ // (17) Par.?
tad udgātā yajamānasya bhrātṛvyāyatane bhrātṛvyaṃ vitakṣṇoti bhrātṛvyāyatane bhrātṛvyaṃ vināśaṃ nayati // (18) Par.?
na hāsya kaścana bhrātṛvyo bhavati ya evaṃ veda // (19) Par.?
ṣoḍaśākṣarāṇi stobhati // (20) Par.?
caturdaśa caturdaśottarayoḥ // (21) Par.?
tāni catuścatvāriṃśad akṣarāṇi sampadyante // (22) Par.?
catuścatvāriṃśadakṣarā triṣṭup // (23) Par.?
traiṣṭubha indraḥ // (24) Par.?
sa ha sa indraś chandasāṃ madhyataḥ prāvasito bahūni chandāṃsi purastād bahūny upariṣṭāt // (25) Par.?
Duration=0.066579818725586 secs.