Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9614
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha kauṣṭharavyaḥ // (1) Par.?
trīṇi ṣaṣṭiśatānyakṣarāṇām // (2) Par.?
trīṇi ṣaṣṭiśatānyūṣmaṇām // (3) Par.?
trīṇi ṣaṣṭiśatāni saṃdhīnām // (4) Par.?
yānyakṣarāṇyavocāmāhāni tāni // (5) Par.?
yān ūṣmaṇo rātrayastāḥ // (6) Par.?
yān saṃdhīn avocāmāhorātrāṇāṃ te saṃdhayaḥ // (7) Par.?
ityadhidaivatam // (8) Par.?
athādhyātmam yānyakṣarāṇyadhidaivatam avocāmāsthīni tānyadhyātmam // (9) Par.?
yān ūṣmaṇo 'dhidaivatam avocāma majjānas te 'dhyātmam // (10) Par.?
eṣa u ha vai saṃpratiprāṇo yan majjā etad retaḥ na vā ṛte prāṇād retasaḥ siddhir asti // (11) Par.?
yad vā ṛte prāṇād retaḥ sicyeta tat pūyen na sambhavet // (12) Par.?
yān saṃdhīn adhidaivatam avocāma parvāṇi tānyadhyātmam // (13) Par.?
tasyaitasyāsthnāṃ majjā parvaṇām iti pañcetaścatvāriṃśacchatāni bhavanti // (14) Par.?
saṃdhīnāṃ pañcetastadaśītisahasraṃ bhavati // (15) Par.?
aśītisahasraṃ vārkalino bṛhatīr aharahani sampādayanti // (16) Par.?
sa eṣo 'haḥsaṃmānaś cakṣurmayaḥ śrotramayaś chandomayo manomayo vāṅmaya ātmā // (17) Par.?
sa ya evam etad ahaḥsaṃmānaṃ cakṣurmayaṃ śrotramayaṃ chandomayaṃ manomayaṃ vāṅmayam ātmānaṃ veda ahnāṃ sāyujyaṃ salokatāṃ sarūpatāṃ sabhakṣatām aśnute // (18) Par.?
putrī paśumān bhavati sarvam āyur eti // (19) Par.?
Duration=0.04012393951416 secs.