Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mukundamālā
Rasārṇava
Skandapurāṇa
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 45, 1.1 sārasvataṃ vṛṣaṇaṃ babhruvakṣaṃ śītarūre tanvāv asya bhīme /
Atharvaveda (Śaunaka)
AVŚ, 2, 32, 2.1 viśvarūpaṃ caturakṣaṃ krimiṃ sāraṅgam arjunam /
AVŚ, 9, 3, 8.1 akṣum opaśaṃ vitataṃ sahasrākṣaṃ viṣūvati /
AVŚ, 11, 2, 17.1 sahasrākṣam atipaśyaṃ purastād rudram asyantaṃ bahudhā vipaścitam /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 37.1 virūpākṣam ahaṃ yaje nijaṅghaṃ śabaᄆodaram /
Chāndogyopaniṣad
ChU, 6, 14, 1.1 yathā somya puruṣaṃ gandhārebhyo 'bhinaddhākṣam ānīya taṃ tato 'tijane visṛjet /
Gopathabrāhmaṇa
GB, 1, 1, 31, 1.0 etaddha smaitad vidvāṃsam ekādaśākṣaṃ maudgalyaṃ glāvo maitreyo 'bhyājagāma //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 4.0 tata enaṃ snātam alaṃkṛtam āktākṣaṃ kṛtanāpitakṛtyam ānayanti //
Kauṣītakibrāhmaṇa
KauṣB, 3, 6, 11.0 neccaturakṣaṃ bībhatsam adhvaraṃ karavāṇīti //
Kātyāyanaśrautasūtra
KātyŚS, 20, 1, 38.0 āyogavam āha śvānaṃ caturakṣam abhimanyasveti //
Vārāhaśrautasūtra
VārŚS, 3, 4, 1, 22.1 anunayanti śvānaṃ caturakṣam //
Āpastambaśrautasūtra
ĀpŚS, 20, 3, 6.1 ānayanti śvānaṃ caturakṣaṃ viṣvagbandhena baddham //
ĀpŚS, 20, 22, 6.1 avabhṛthena pracaryātreyaṃ śipiviṣṭaṃ khalatiṃ viklidhaṃ śuklaṃ piṅgākṣaṃ tilakāvalam avabhṛtham abhyavanīya tasya mūrdhañ juhoti mṛtyave svāhā bhrūṇahatyāyai svāhā jumbakāya svāheti tisraḥ //
Śatapathabrāhmaṇa
ŚBM, 13, 1, 2, 9.2 yat prājāpatyo 'śvo 'tha kathāpyanyābhyo devatābhyaḥ prokṣatīti sarvā vai devatā aśvamedhe'nvāyattā yadāha sarvebhyastvā devebhyaḥ prokṣāmīti sarvā evāsmindevatā anvāyātayati tasmādaśvamedhe sarvā devatā anvāyattāḥ pāpmā vā etam bhrātṛvya īpsati yo 'śvamedhena yajeta vajro 'śvaḥ paro martaḥ paraḥ śveti śvānaṃ caturakṣaṃ hatvādhaspadam aśvasyopaplāvayati vajreṇaivainam avakrāmati nainaṃ pāpmā bhrātṛvya āpnoti //
Ṛgveda
ṚV, 10, 99, 6.1 sa id dāsaṃ tuvīravam patir dan ṣaḍakṣaṃ triśīrṣāṇaṃ damanyat /
Ṛgvedakhilāni
ṚVKh, 4, 5, 21.1 abhi prehi sahasrākṣaṃ yuktvāśuṃ śapatha ratham /
Arthaśāstra
ArthaŚ, 1, 15, 56.1 tasmād imaṃ dvyakṣaṃ sahasrākṣam āhuḥ //
ArthaŚ, 4, 7, 2.1 niṣkīrṇamūtrapurīṣaṃ vātapūrṇakoṣṭhatvakkaṃ śūnapādapāṇim unmīlitākṣaṃ savyañjanakaṇṭhaṃ pīḍananiruddhocchvāsahataṃ vidyāt //
ArthaŚ, 4, 7, 4.1 śūnapāṇipādodaram apagatākṣam udvṛttanābhim avaropitaṃ vidyāt //
ArthaŚ, 4, 7, 5.1 nistabdhagudākṣaṃ saṃdaṣṭajihvam ādhmātodaram udakahataṃ vidyāt //
Buddhacarita
BCar, 1, 62.1 dṛṣṭvāsitaṃ tvaśrupariplutākṣaṃ snehāttanūjasya nṛpaścakampe /
BCar, 10, 9.1 dṛṣṭvā ca sorṇabhruvamāyatākṣaṃ jvalaccharīraṃ śubhajālahastam /
Carakasaṃhitā
Ca, Nid., 8, 8.1 tatredamapasmāraviśeṣavijñānaṃ bhavati tadyathā abhīkṣṇam apasmarantaṃ kṣaṇena saṃjñāṃ pratilabhamānam utpiṇḍitākṣam asāmnā vilapantam udvamantaṃ phenam atīvādhmātagrīvam āviddhaśiraskaṃ viṣamavinatāṅgulim anavasthitapāṇipādam aruṇaparuṣaśyāvanakhanayanavadanatvacam anavasthitacapalaparuṣarūkṣarūpadarśinaṃ vātalānupaśayaṃ viparītopaśayaṃ ca vātenāpasmarantaṃ vidyāt /
Ca, Śār., 8, 9.1 sā ced evamāśāsīta bṛhantam avadātaṃ haryakṣam ojasvinaṃ śuciṃ sattvasampannaṃ putramiccheyamiti śuddhasnānāt prabhṛtyasyai manthamavadātayavānāṃ madhusarpirbhyāṃ saṃmṛjya śvetāyā goḥ sarūpavatsāyāḥ payasāloḍya rājate kāṃsye vā pātre kāle kāle saptāhaṃ satataṃ prayacchet pānāya /
Ca, Śār., 8, 12.1 yā tu strī śyāmaṃ lohitākṣaṃ vyūḍhoraskaṃ mahābāhuṃ ca putramāśāsīta yā vā kṛṣṇaṃ kṛṣṇamṛdudīrghakeśaṃ śuklākṣaṃ śukladantaṃ tejasvinam ātmavantam eṣa evānayorapi homavidhiḥ /
Ca, Śār., 8, 12.1 yā tu strī śyāmaṃ lohitākṣaṃ vyūḍhoraskaṃ mahābāhuṃ ca putramāśāsīta yā vā kṛṣṇaṃ kṛṣṇamṛdudīrghakeśaṃ śuklākṣaṃ śukladantaṃ tejasvinam ātmavantam eṣa evānayorapi homavidhiḥ /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Mahābhārata
MBh, 1, 57, 69.40 vyāsaṃ kamalapatrākṣaṃ pariṣvajyāśrvavartayat /
MBh, 1, 65, 3.5 sā tam āyatapadmākṣaṃ vyūḍhoraskaṃ susaṃhitam /
MBh, 1, 105, 2.1 siṃhadaṃṣṭraṃ gajaskandham ṛṣabhākṣaṃ mahābalam /
MBh, 1, 105, 6.1 siṃhoraskaṃ gajaskandham ṛṣabhākṣaṃ manasvinam /
MBh, 1, 143, 16.11 vyāsaṃ kamalapatrākṣaṃ dṛṣṭvā śokaṃ vihāsyatha /
MBh, 1, 143, 29.1 virūpākṣaṃ mahāvaktraṃ śaṅkukarṇaṃ vibhīṣaṇam /
MBh, 1, 213, 59.1 dīrghabāhuṃ mahāsattvam ṛṣabhākṣam ariṃdamam /
MBh, 2, 42, 23.1 tataḥ kamalapatrākṣaṃ kṛṣṇaṃ lokanamaskṛtam /
MBh, 3, 12, 8.1 daṣṭoṣṭhadaṃṣṭraṃ tāmrākṣaṃ pradīptordhvaśiroruham /
MBh, 3, 79, 14.2 tam ṛte puṇḍarīkākṣaṃ kāmyakaṃ nātibhāti me //
MBh, 3, 186, 83.2 phullapadmaviśālākṣaṃ bālaṃ paśyāmi bhārata //
MBh, 3, 212, 8.3 atharvan gaccha madhvakṣaṃ priyam etat kuruṣva me //
MBh, 3, 218, 1.3 hiraṇyacūḍamukuṭaṃ hiraṇyākṣaṃ mahāprabham //
MBh, 3, 261, 9.1 lohitākṣaṃ mahābāhuṃ mattamātaṃgagāminam /
MBh, 3, 263, 25.3 urogataviśālākṣaṃ mahodaramahāmukham //
MBh, 3, 275, 3.1 rāmaṃ kamalapattrākṣaṃ tuṣṭuvuḥ sarvadevatāḥ /
MBh, 3, 281, 9.1 śyāmāvadātaṃ raktākṣaṃ pāśahastaṃ bhayāvaham /
MBh, 3, 292, 5.2 haryakṣaṃ vṛṣabhaskandhaṃ yathāsya pitaraṃ tathā //
MBh, 3, 292, 19.1 padmāyataviśālākṣaṃ padmatāmratalojjvalam /
MBh, 3, 297, 21.1 virūpākṣaṃ mahākāyaṃ yakṣaṃ tālasamucchrayam /
MBh, 4, 50, 4.2 lohitākṣam ariṣṭaṃ yaṃ vaiyāghram anupaśyasi /
MBh, 5, 50, 43.2 paśyāmīvātitāmrākṣam āpatantaṃ vṛkodaram //
MBh, 6, 117, 4.1 nimīlitākṣaṃ taṃ vīraṃ sāśrukaṇṭhas tadā vṛṣaḥ /
MBh, 7, 50, 23.1 lohitākṣaṃ mahābāhuṃ jātaṃ siṃham ivādriṣu /
MBh, 7, 50, 49.2 apaśyato dīrghabāhuṃ raktākṣaṃ yanna dīryate //
MBh, 7, 55, 5.1 cārūpacitasarvāṅgaṃ svakṣaṃ śastrakṣatācitam /
MBh, 8, 40, 106.2 prāṃśuṃ kamalapatrākṣam atyarthaṃ priyadarśanam /
MBh, 10, 1, 37.1 mahāsvanaṃ mahākāyaṃ haryakṣaṃ babhrupiṅgalam /
MBh, 10, 11, 3.1 tam aśruparipūrṇākṣaṃ vepamānam acetasam /
MBh, 13, 14, 89.1 sudhāvadātaṃ raktākṣaṃ stabdhakarṇaṃ madotkaṭam /
MBh, 13, 14, 108.1 raktākṣaṃ sumahānāsaṃ sukarṇaṃ sukaṭītaṭam /
MBh, 13, 14, 126.2 sahasrabhujajihvākṣam udgirantam ivānalam //
MBh, 13, 67, 5.2 raktākṣam ūrdhvaromāṇaṃ kākajaṅghākṣināsikam //
MBh, 13, 86, 18.1 ṣaḍānanaṃ kumāraṃ taṃ dviṣaḍakṣaṃ dvijapriyam /
MBh, 13, 146, 2.2 ekākṣaṃ tryambakaṃ caiva viśvarūpaṃ śivaṃ tathā //
MBh, 14, 60, 34.2 mā śucaścapalākṣaṃ tvaṃ puṇḍarīkanibhekṣaṇe //
Rāmāyaṇa
Rām, Bā, 75, 12.2 rāmaṃ kamalapattrākṣaṃ mandaṃ mandam uvāca ha //
Rām, Ay, 53, 22.1 lohitākṣaṃ mahābāhum āmuktamaṇikuṇḍalam /
Rām, Ay, 65, 25.1 malinaṃ cāśrupūrṇākṣaṃ dīnaṃ dhyānaparaṃ kṛśam /
Rām, Ay, 104, 15.2 śyāmaṃ nalinapattrākṣaṃ mattahaṃsasvaraṃ svayam //
Rām, Ār, 2, 5.1 gabhīrākṣaṃ mahāvaktraṃ vikaṭaṃ viṣamodaram /
Rām, Ār, 13, 26.2 diśāgajaṃ tu śvetākṣaṃ śvetā vyajanayat sutam //
Rām, Ār, 16, 8.2 viśālākṣaṃ virūpākṣī sukeśaṃ tāmramūrdhajā //
Rām, Ār, 51, 2.1 roṣarodanatāmrākṣī bhīmākṣaṃ rākṣasādhipam /
Rām, Ār, 64, 19.1 taṃ gṛdhraṃ prekṣya tāmrākṣaṃ gatāsum acalopamam /
Rām, Ki, 23, 21.2 uvāca tārā piṅgākṣaṃ putram aṅgadam aṅganā //
Rām, Su, 8, 5.2 lohitākṣaṃ mahābāhuṃ mahārajatavāsasam //
Rām, Su, 23, 16.1 taṃ padmadalapatrākṣaṃ siṃhavikrāntagāminam /
Rām, Su, 48, 1.1 tam udvīkṣya mahābāhuḥ piṅgākṣaṃ purataḥ sthitam /
Rām, Yu, 28, 19.2 rāmaṃ kamalapatrākṣam idam uttaram abravīt //
Rām, Yu, 48, 73.1 taṃ samutthāpya bhīmākṣaṃ bhīmarūpaparākramam /
Rām, Yu, 49, 11.1 śūlapāṇiṃ virūpākṣaṃ kumbhakarṇaṃ mahābalam /
Rām, Yu, 54, 2.2 prekṣya bhīmākṣam āyāntaṃ vānarā vipradudruvuḥ //
Rām, Yu, 54, 27.2 bhīmaṃ bhīmākṣam āyāntaṃ dṛṣṭvā vānarayūthapāḥ //
Rām, Yu, 60, 39.2 pāvakākṣaṃ nalaṃ caiva kumudaṃ caiva vānaram //
Rām, Yu, 65, 2.2 kharaputraṃ viśālākṣaṃ makarākṣam acodayat //
Rām, Yu, 87, 10.2 padmapatraviśālākṣaṃ dīrghabāhum ariṃdamam //
Saundarānanda
SaundĀ, 5, 51.2 vyayojayaccāśrupariplutākṣaṃ keśaśriyaṃ chatranibhasya mūrdhnaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 72.2 akṣāmaṃ saktavacanaṃ raktākṣaṃ hṛdi śūlinam //
AHS, Śār., 5, 90.2 śūnākṣaṃ kuṭilopastham upaklinnatanutvacam //
AHS, Cikitsitasthāna, 21, 24.2 athāpatānakenārtam asrastākṣam avepanam //
AHS, Utt., 4, 19.2 raktākṣaṃ krodhanaṃ stabdhadṛṣṭiṃ vakragatiṃ calam //
AHS, Utt., 4, 21.2 viplutatrastaraktākṣaṃ śubhagandhaṃ sutejasam //
AHS, Utt., 14, 17.1 ghṛtāplutaṃ picuṃ dattvā baddhākṣaṃ śāyayet tataḥ /
AHS, Utt., 26, 37.2 raktākṣaṃ pāṇḍuvadanam ānaddhaṃ ca vivarjayet //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 118.2 raktākṣaṃ śātakaumbhābhaṃ samadaṃ medurodaram //
BKŚS, 22, 23.1 atha vāmanam ekākṣaṃ rūkṣaṃ tundiladanturam /
Daśakumāracarita
DKCar, 1, 4, 8.1 tadākarṇya nijajananīṃ jñātvā tāmahaṃ daṇḍavatpraṇamya tasyai madudantamakhilamākhyāya dhātrībhāṣaṇaphullavadanaṃ vismayavikasitākṣaṃ janakamadarśayam /
DKCar, 2, 6, 43.1 abhuktapūrvā cāsau purātanena puṃsā pūrvarājaiśca asyāḥ punaranavadyamayātayāmaṃ ca yauvanam iti cintayatyeva mayi sānaghasarvagātrī vyatyastahastapallavāgraspṛṣṭabhūmir ālolanīlakuṭilālakā savibhramaṃ bhagavatīmabhivandya kandukamamandarāgarūṣitākṣam anaṅgam ivālambata //
Kirātārjunīya
Kir, 9, 76.1 kāntājanaṃ suratakhedanimīlitākṣaṃ saṃvāhituṃ samupayān iva mandamandam /
Kūrmapurāṇa
KūPur, 1, 1, 81.2 provāconnidrapadmākṣaṃ pītavāsasamacyutam //
KūPur, 1, 14, 38.1 sahasraśīrṣapādaṃ ca sahasrākṣaṃ mahābhujam /
KūPur, 1, 25, 4.1 dīrghabāhuṃ viśālākṣaṃ pītavāsasamacyutam /
KūPur, 2, 1, 7.2 vyāsaṃ kamalapatrākṣaṃ praṇemurdvijapuṅgavāḥ //
Liṅgapurāṇa
LiPur, 1, 35, 31.2 ārādhayāmāsa hariṃ mukundamindrānujaṃ prekṣya tadāṃbujākṣam //
LiPur, 1, 76, 29.2 sudhūmravarṇaṃ raktākṣaṃ trinetraṃ candrabhūṣaṇam //
LiPur, 2, 5, 98.2 dīrghabāhuṃ viśālākṣaṃ tuṅgīrasthalam uttamam //
Matsyapurāṇa
MPur, 138, 51.1 mṛditam upaniśamya tārakākhyaṃ ravidīptānalabhīṣaṇāyatākṣam /
Suśrutasaṃhitā
Su, Sū., 33, 18.1 āvilākṣaṃ pratāmyantaṃ nidrāyuktamatīva ca /
Su, Sū., 33, 20.1 śuklākṣam annadveṣṭāram ūrdhvaśvāsanipīḍitam /
Su, Śār., 2, 35.3 tatra dṛṣṭibhāgamapratipannaṃ tejo jātyandhaṃ karoti tadeva raktānugataṃ raktākṣaṃ pittānugataṃ piṅgākṣaṃ śleṣmānugataṃ śuklākṣaṃ vātānugataṃ vikṛtākṣam iti //
Su, Śār., 2, 35.3 tatra dṛṣṭibhāgamapratipannaṃ tejo jātyandhaṃ karoti tadeva raktānugataṃ raktākṣaṃ pittānugataṃ piṅgākṣaṃ śleṣmānugataṃ śuklākṣaṃ vātānugataṃ vikṛtākṣam iti //
Su, Śār., 2, 35.3 tatra dṛṣṭibhāgamapratipannaṃ tejo jātyandhaṃ karoti tadeva raktānugataṃ raktākṣaṃ pittānugataṃ piṅgākṣaṃ śleṣmānugataṃ śuklākṣaṃ vātānugataṃ vikṛtākṣam iti //
Su, Śār., 2, 35.3 tatra dṛṣṭibhāgamapratipannaṃ tejo jātyandhaṃ karoti tadeva raktānugataṃ raktākṣaṃ pittānugataṃ piṅgākṣaṃ śleṣmānugataṃ śuklākṣaṃ vātānugataṃ vikṛtākṣam iti //
Su, Śār., 3, 18.1 tatra prathame māsi kalalaṃ jāyate dvitīye śītoṣmānilair abhiprapacyamānānāṃ mahābhūtānāṃ saṃghāto ghanaḥ saṃjāyate yadi piṇḍaḥ pumān strī cet peśī napuṃsakaṃ cedarbudamiti tṛtīye hastapādaśirasāṃ pañca piṇḍakā nirvartante 'ṅgapratyaṅgavibhāgaś ca sūkṣmo bhavati caturthe sarvāṅgapratyaṅgavibhāgaḥ pravyakto bhavati garbhahṛdayapravyaktibhāvāccetanādhāturabhivyakto bhavati kasmāt tatsthānatvāt tasmād garbhaścaturthe māsyabhiprāyamindriyārtheṣu karoti dvihṛdayāṃ ca nārīṃ dauhṛdinīm ācakṣate dauhṛdavimānanāt kubjaṃ kuṇiṃ khañjaṃ jaḍaṃ vāmanaṃ vikṛtākṣam anakṣaṃ vā nārī sutaṃ janayati tasmāt sā yadyadicchettattattasyai dāpayet labdhadauhṛdā hi vīryavantaṃ cirāyuṣaṃ ca putraṃ janayati //
Su, Śār., 3, 18.1 tatra prathame māsi kalalaṃ jāyate dvitīye śītoṣmānilair abhiprapacyamānānāṃ mahābhūtānāṃ saṃghāto ghanaḥ saṃjāyate yadi piṇḍaḥ pumān strī cet peśī napuṃsakaṃ cedarbudamiti tṛtīye hastapādaśirasāṃ pañca piṇḍakā nirvartante 'ṅgapratyaṅgavibhāgaś ca sūkṣmo bhavati caturthe sarvāṅgapratyaṅgavibhāgaḥ pravyakto bhavati garbhahṛdayapravyaktibhāvāccetanādhāturabhivyakto bhavati kasmāt tatsthānatvāt tasmād garbhaścaturthe māsyabhiprāyamindriyārtheṣu karoti dvihṛdayāṃ ca nārīṃ dauhṛdinīm ācakṣate dauhṛdavimānanāt kubjaṃ kuṇiṃ khañjaṃ jaḍaṃ vāmanaṃ vikṛtākṣam anakṣaṃ vā nārī sutaṃ janayati tasmāt sā yadyadicchettattattasyai dāpayet labdhadauhṛdā hi vīryavantaṃ cirāyuṣaṃ ca putraṃ janayati //
Su, Śār., 3, 26.1 māhiṣe daurhṛdācchūraṃ raktākṣaṃ lomasaṃyutam /
Su, Cik., 5, 18.1 apatānakinam asrastākṣam avakrabhruvam astabdhameḍhram asvedanam avepanam apralāpinam akhaṭvāpātinam abahirāyāminaṃ copakramet /
Su, Ka., 5, 43.1 naṣṭasaṃjñaṃ vivṛttākṣaṃ bhagnagrīvaṃ virecanaiḥ /
Su, Ka., 6, 24.1 bhagnaskandhaṃ vivṛtākṣaṃ mṛtyor daṃṣṭrāntaraṃ gatam /
Viṣṇupurāṇa
ViPur, 5, 9, 19.1 raudraṃ śakaṭacakrākṣaṃ pādanyāsacalatkṣitim /
ViPur, 5, 14, 7.1 tatastamatighorākṣam avekṣyātibhayāturāḥ /
ViPur, 5, 17, 20.1 praspaṣṭapadmapatrākṣaṃ śrīvatsāṅkitavakṣasam /
Bhāgavatapurāṇa
BhāgPur, 1, 12, 9.2 kṣatajākṣaṃ gadāpāṇim ātmanaḥ sarvato diśam //
BhāgPur, 3, 21, 47.1 prāṃśuṃ padmapalāśākṣaṃ jaṭilaṃ cīravāsasam /
Bhāratamañjarī
BhāMañj, 1, 767.1 dṛṣṭvā tamaravindākṣaṃ pratyakṣamiva manmatham /
BhāMañj, 7, 803.1 kṣapitadinakarākṣaṃ dakṣadīkṣāvighātaṃ bhavamabhavamabhedaṃ svacchabhāvopalabhyam /
BhāMañj, 13, 560.2 vidāritākṣaṃ putraṃ ca jagādācchādya vikriyām //
BhāMañj, 13, 1025.2 virūpākṣamanekākṣaṃ tryakṣaṃ yakṣapatipriyam //
BhāMañj, 13, 1493.2 nimīlitākṣaṃ jagaduḥ prasīda bhagavanniti //
Garuḍapurāṇa
GarPur, 1, 2, 17.2 sahasrākṣaṃ sahasrāṅghriṃ sahasroruṃ varānanam //
GarPur, 1, 13, 10.2 viśālākṣaṃ samāruhya rakṣa māṃ tvaṃ rasātale //
Mukundamālā
MukMā, 1, 1.1 vande mukundamaravindadalāyatākṣaṃ kundenduśaṅkhadaśanaṃ śiśugopaveṣam /
Rasārṇava
RArṇ, 3, 26.1 trikūṭākṣaṃ trinetraṃ tu analasya tu vinyaset /
Skandapurāṇa
SkPur, 10, 39.1 candradivākaravahnisamākṣaṃ candranibhānanapadmadalākṣam /
SkPur, 10, 39.1 candradivākaravahnisamākṣaṃ candranibhānanapadmadalākṣam /
Ānandakanda
ĀK, 1, 21, 12.2 phālākṣaṃ vakradaṃṣṭraṃ ca nāgakuṇḍalamaṇḍitam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 122, 24.2 raktākṣamāyatabhujaṃ sarvalakṣaṇalakṣitam //
SkPur (Rkh), Revākhaṇḍa, 176, 9.1 tatrāpaśyaṃstato hyagniṃ ca piṅgalākṣaṃ ca rogiṇam /