Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8724
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yathā somya puruṣaṃ gandhārebhyo 'bhinaddhākṣam ānīya taṃ tato 'tijane visṛjet / (1.1) Par.?
sa yathā tatra prāṅ vodaṅ vā adharāṅ vā pratyaṅ vā pradhmāyītābhinaddhākṣa ānīto 'bhinaddhākṣo visṛṣṭaḥ // (1.2) Par.?
tasya yathābhinahanaṃ pramucya prabrūyād etāṃ diśaṃ gandhārā etāṃ diśaṃ vrajeti / (2.1) Par.?
sa grāmād grāmaṃ pṛcchan paṇḍito medhāvī gandhārān evopasaṃpadyeta / (2.2) Par.?
evam evehācāryavān puruṣo veda / (2.3) Par.?
tasya tāvad eva ciraṃ yāvan na vimokṣye 'tha sampatsya iti // (2.4) Par.?
sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam / (3.1) Par.?
tat satyam / (3.2) Par.?
sa ātmā / (3.3) Par.?
tat tvam asi śvetaketo iti / (3.4) Par.?
bhūya eva mā bhagavān vijñāpayatv iti / (3.5) Par.?
tathā somyeti hovāca // (3.6) Par.?
Duration=0.02877402305603 secs.