Occurrences

Maitrāyaṇīsaṃhitā
Vārāhaśrautasūtra
Carakasaṃhitā
Mahābhārata
Śvetāśvataropaniṣad
Abhidharmakośa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Ayurvedarasāyana
Bhāgavatapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Rājanighaṇṭu
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Maitrāyaṇīsaṃhitā
MS, 1, 8, 4, 10.0 udbhavaḥ sthety avekṣeta //
Vārāhaśrautasūtra
VārŚS, 1, 5, 2, 18.1 udbhavaḥ sthod ahaṃ prajayā paśubhir bhūyāsam iti jyotiṣāvekṣate //
Carakasaṃhitā
Ca, Sū., 16, 20.2 jitāḥ saṃśodhanairye tu na teṣāṃ punarudbhavaḥ //
Mahābhārata
MBh, 5, 4, 24.1 udbhavaḥ kṣemakaścaiva vāṭadhānaśca pārthivaḥ /
MBh, 6, BhaGī 10, 34.1 mṛtyuḥ sarvaharaścāhamudbhavaśca bhaviṣyatām /
MBh, 13, 14, 186.1 sarvagaḥ sarvabhūtātmā sarvabhūtabhavodbhavaḥ /
Śvetāśvataropaniṣad
ŚvetU, 3, 4.1 yo devānāṃ prabhavaś codbhavaś ca viśvādhipo rudro maharṣiḥ /
ŚvetU, 4, 12.1 yo devānāṃ prabhavaś codbhavaśca viśvādhiko rudro maharṣiḥ /
Abhidharmakośa
AbhidhKo, 1, 19.2 dvitve'pi cakṣurādīnāṃ śobhārthaṃ tu dvayodbhavaḥ //
Amarakośa
AKośa, 1, 156.2 janurjananajanmāni janirutpattirudbhavaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 26.2 ye tu saṃśodhanaiḥ śuddhā na teṣāṃ punarudbhavaḥ //
AHS, Sū., 10, 1.2 dvayolbaṇaiḥ kramād bhūtair madhurādirasodbhavaḥ //
AHS, Sū., 11, 34.2 teṣāṃ sādātidīptibhyāṃ dhātuvṛddhikṣayodbhavaḥ //
AHS, Cikitsitasthāna, 12, 14.1 madhvariṣṭāsavā jīrṇāḥ sīdhuḥ pakvarasodbhavaḥ /
AHS, Utt., 2, 69.1 malopalepāt svedād vā gude raktakaphodbhavaḥ /
AHS, Utt., 6, 10.1 utpiṇḍitāruṇākṣitvaṃ jīrṇe cānne gadodbhavaḥ /
AHS, Utt., 14, 23.1 śopharāgarujādīnām adhimanthasya codbhavaḥ /
AHS, Utt., 36, 23.2 tena pītāṅgatā dāho dvitīye śvayathūdbhavaḥ //
AHS, Utt., 37, 52.1 śvetapītāsitāraktāḥ piṭikāḥ śvayathūdbhavaḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 31.1 brahmaṇo 'py udbhavaḥ padmaṃ candraḥ śaṃbhuśirodhṛtaḥ /
Kūrmapurāṇa
KūPur, 2, 11, 114.2 ekībhāvena paśyanti na teṣāṃ punarudbhavaḥ //
Liṅgapurāṇa
LiPur, 1, 2, 10.2 avṛddhirjagato bhūyo devyāḥ śaktyudbhavastathā //
LiPur, 1, 2, 16.2 punarliṅgodbhavaścaiva ṛṣimadhye pinākinaḥ //
LiPur, 1, 2, 23.2 śukrotsargastu rudrasya gāṅgeyodbhava eva ca //
LiPur, 1, 2, 47.2 erakasya tathotpattistomarasyodbhavas tathā //
LiPur, 1, 4, 45.1 bhavodbhavastapaścaiva bhavyo rambhaḥkratuḥ punaḥ /
LiPur, 1, 17, 69.1 tasmādaṇḍodbhavo jajñe tvakārākhyaścaturmukhaḥ /
LiPur, 1, 30, 12.3 liṅge 'smin śaṅkaro rudraḥ sarvadevabhavodbhavaḥ //
LiPur, 1, 37, 36.1 etasminnantare rudraḥ sarvadevabhavodbhavaḥ /
LiPur, 1, 65, 133.1 siddhāntakārī siddhārthaśchando vyākaraṇodbhavaḥ /
Matsyapurāṇa
MPur, 24, 50.1 yatiryayātiḥ saṃyātirudbhavaḥ pācireva ca /
MPur, 154, 178.2 na sa jāto mahādevo bhūtabhavyabhavodbhavaḥ /
MPur, 170, 12.1 tatra kaścodbhavastubhyaṃ kena vāsi na yojitaḥ /
Suśrutasaṃhitā
Su, Śār., 2, 56.1 saṃniveśaḥ śarīrāṇāṃ dantānāṃ patanodbhavaḥ /
Viṣṇupurāṇa
ViPur, 1, 17, 58.2 āgamo 'yaṃ tathā tacca nopādānaṃ vinodbhavaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 3.1, 6.0 vakṣyati hi dvayolbaṇaiḥ kramād bhūtair madhurādirasodbhavaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 31, 3.2 nakhalomāsthicarmāṇi liṅgacchidrodbhavas tribhiḥ //
BhāgPur, 3, 31, 4.1 caturbhir dhātavaḥ sapta pañcabhiḥ kṣuttṛḍudbhavaḥ /
BhāgPur, 11, 4, 4.2 jñānaṃ svataḥ śvasanato balam oja īhā sattvādibhiḥ sthitilayodbhava ādikartā //
BhāgPur, 11, 16, 1.3 sarveṣām api bhāvānāṃ trāṇasthityapyayodbhavaḥ //
Kathāsaritsāgara
KSS, 3, 6, 66.2 mayā dagdho na tasyāsti sadehasyodbhavaḥ punaḥ //
KSS, 6, 1, 164.1 tasya pravīraputrecchākṛtāgnyārādhanodbhavaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 10.0 cirataram anekajanaprathitatve 'pi kuto 'syodbhava ity evaṃ vidhimūlaṃ parīkṣyate tarhy āgamaparīkṣaiveyaṃ na lokavādavicāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 8.2, 1.0 citsvabhāvakāddhetor yair acitām apyudbhavo 'bhyupagataḥ tair dhūmājjalānumānaṃ kiṃ na kriyate kāryakāraṇapratītiniyamāsaṃbhave saty atatsvabhāvād api tatsvabhāvasyotpattiprāpteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 19.2, 3.0 yathāhi tasya tasya kāñcanaratnāder uttarakālabhāvinyaḥ karipuruṣaturaṃgādirūpāḥ kaṭakakuṇḍalādyā bharaṇātmikā vā arthakriyāḥ śaktirūpatayā sthitāḥ evaṃ śaktyātmanā sthitasvasvakāryajanakatanmātrādigrānthasaptakakāraṇasya guṇatattvasyāvyaktād udbhavaḥ //
Rājanighaṇṭu
RājNigh, 2, 37.1 yatkāṭhinye sā kṣitiryodbhavo 'mbhastejastūṣmā vardhate yat sa vātaḥ /
Skandapurāṇa
SkPur, 2, 5.2 naimiṣasyodbhavaścaiva sattrasya ca samāpanam //
SkPur, 2, 23.1 bhasmasomodbhavaścaiva śmaśānavasatistathā /
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.1 parāmṛtarasāpāyas tasya yaḥ pratyayodbhavaḥ /
SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2 yataḥ śabdānuvedhena na vinā pratyayodbhavaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 1.0 mnā sarvakeśānāmāspadaṃ tataśca dehe yā glāniḥ arthāddehābhimāninaḥ puṃso yo harṣakṣayo'sau viluṇṭhikā parasaṃviddraviṇāpahāreṇa pārimityadaurgatyapradā tasyāśca glāner ajñānataś cidānandaghanasvasvarūpāpratyabhijñānāt sṛtir udbhavo 'vasthitiśca //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 1.0 tasya paśoryaḥ pratyayānāṃ laukikaśāstrīyavikalpānāṃ tadadhivāsitānāṃ bhinnārthajñānānāṃ vikalpānām apyudbhavaḥ vināśāghrāta utpādaḥ sa parasyāmṛtarasasya cidghanasyānandaprasarasyāpāyo nimajjanam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 9.0 pratyayasyodbhavastanmātrāṇi tīvrātīvrabhedasāmānyavṛttayo gocaro yasya tathābhūto bhinnavedyaviṣaya ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 12.0 evaṃ ca yat pūrvam uktaṃ tasmācchabdārthacintāsu na sāvasthā na yā śivaḥ ityādi na tena saha parāmṛtarasāpāyas tasya yaḥ pratyayodbhavaḥ ityasya vaiṣamyaṃ kiṃcit //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 13.0 nanu yadi pratyayodbhavo 'pyasya parāmṛtarasāpāyaḥ tatkatham uktaṃ śaktivargasya bhogyatāṃ gata ityāśaṅkāṃ pariharati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 3.1 yato'sya yaḥ pratyayodbhavo vikalpakāvikalpakajñānaprasaraḥ sa śabdānuvedhena ahamidaṃ jānāmi ityādinā sūkṣmāntaḥśabdānurañjanena sthūlābhilāpasaṃsargeṇa ca vinā na bhavati iti tiraścām apyasāṃketikaḥ nirdeśaprakhyaḥ svātmani ca śironirdeśaprakhyo 'ntarabhyupagamarūpaḥ śabdanavimarśo 'styeva anyathā bālasya prathamasaṃketagrahaṇaṃ na ghaṭeta antarūhāpohātmakavimarśaśūnyatvāt /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 2.0 yata eva pratyayeṣu sukhādipratyayodbhavaḥ ata evāsau pratyayodbhavāt paśuḥ paravaśaḥ śabdānuvedhakrameṇa pade pade brāhmyādidevībhir ākṣipyamāṇaḥ na tu suprabuddhavat svatantraḥ tasya puryaṣṭakasya bhāvādeva punaḥpunarudbodhitavicitravāsanaḥ saṃsaret tattadbhogocitabhogāyatanāni śarīrāṇyarjayitvā gṛhṇāti cotsṛjati ca //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 5.0 jambhasyārātirjambhārātiḥ śakrastasyebho hastī airāvaṇastasya kumbhau mastakau tayostau vā udbhavo yasyeti vigrahaḥ //
Tantrasāra
TantraS, 5, 19.0 tatra prāg ānandaḥ pūrṇatāṃśasparśāt tata udbhavaḥ kṣaṇaṃ niḥśarīratāyāṃ rūḍheḥ tataḥ kampaḥ svabalākrāntau dehatādātmyaśaithilyāt tato nidrā bahirmukhatvavilayāt //
Tantrāloka
TĀ, 3, 86.2 tasya bījasya saivoktā visisṛkṣā ya udbhavaḥ /
TĀ, 5, 102.1 dhāmni kṣaṇaṃ samāveśādudbhavaḥ prasphuṭaṃ plutiḥ /
TĀ, 5, 107.2 ānanda udbhavaḥ kampo nidrā ghūrṇiśca pañcakam //
TĀ, 5, 111.1 ānandacakraṃ vahnyaśri kanda udbhava ucyate /
TĀ, 16, 161.1 yena yena hi mantreṇa tantre 'smin udbhavaḥ kṛtaḥ /
TĀ, 20, 13.1 ānanda udbhavaḥ kampo nidrā ghūrṇiśca pañcamī /
TĀ, 20, 14.1 udbhavo laghubhāvena dehagrahatirohiteḥ /
Ānandakanda
ĀK, 1, 7, 113.2 rakṣāyai lohanarayorayamekodbhavo manuḥ /
Haribhaktivilāsa
HBhVil, 1, 176.2 yasya pūrvapadād bhūmir dvitīyāt salilodbhavaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 39.1 sthairyaṃ caturthe tvaṅgānāṃ pañcame śoṇitodbhavaḥ /