Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 3, 140.2 ādityavan nākapṛṣṭhe rejur airāvatodbhavāḥ //
MBh, 1, 6, 6.1 aśrubindūdbhavā tasyāḥ prāvartata mahānadī /
MBh, 1, 58, 13.1 kāmakrodhodbhavān doṣān nirasya ca narādhipāḥ /
MBh, 1, 64, 14.2 nadīkacchodbhavaṃ kāntam ucchritadhvajasaṃnibham //
MBh, 1, 68, 9.28 somavaṃśodbhavo rājā duḥṣanta iti viśrutaḥ /
MBh, 1, 73, 23.8 ityevam ukto nṛpatir āha kṣatrakulodbhavaḥ /
MBh, 1, 76, 19.2 ekadehodbhavā varṇāś catvāro 'pi varāṅgane /
MBh, 1, 80, 20.3 vedoktaṃ saṃbhavaṃ mahyam anena hṛdayodbhavam /
MBh, 1, 125, 4.2 mā bhūd raṅgaprakopo 'yaṃ bhīmaduryodhanodbhavaḥ /
MBh, 1, 163, 23.6 kurūdbhavā yato yūyaṃ kauravāḥ kuravastathā /
MBh, 1, 181, 21.3 na jayed brāhmaṇaṃ saṃkhye yuddhāt kṣatrakulodbhavaḥ /
MBh, 3, 82, 97.1 gaṇḍakīṃ tu samāsādya sarvatīrthajalodbhavām /
MBh, 3, 83, 34.1 tato devahrade ramye kṛṣṇaveṇṇājalodbhave /
MBh, 3, 118, 23.2 netrodbhavaṃ saṃmumucur daśārhā duḥkhārtijaṃ vāri mahānubhāvāḥ //
MBh, 3, 126, 31.1 dhanur ājagavaṃ nāma śarāḥ śṛṅgodbhavāś ca ye /
MBh, 3, 146, 21.1 jighramāṇo mahātejāḥ sarvartukusumodbhavam /
MBh, 3, 165, 22.1 pradīyamānaṃ devais tu devadattaṃ jalodbhavam /
MBh, 3, 217, 11.1 eṣa vīrāṣṭakaḥ proktaḥ skandamātṛgaṇodbhavaḥ /
MBh, 3, 245, 4.2 daurātmyam anupaśyaṃstat kāle dyūtodbhavasya hi //
MBh, 5, 54, 48.2 śarastambodbhavaḥ śrīmān avadhya iti me matiḥ //
MBh, 5, 84, 10.1 ajinānāṃ sahasrāṇi cīnadeśodbhavāni ca /
MBh, 5, 98, 5.1 asurāḥ kālakhañjāśca tathā viṣṇupadodbhavāḥ /
MBh, 5, 98, 5.2 nairṛtā yātudhānāśca brahmavedodbhavāśca ye //
MBh, 5, 120, 7.1 prāptavān asmi yal loke kṣatradharmodbhavaṃ yaśaḥ /
MBh, 6, BhaGī 5, 23.2 kāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ //
MBh, 6, 61, 52.2 amṛtodbhava sadbhāva yugāgne vijayaprada //
MBh, 6, 63, 12.1 karṇasrotodbhavaṃ cāpi madhuṃ nāma mahāsuram /
MBh, 7, 38, 24.1 tau ca śrutvā mṛtau vyaktaṃ pāṇḍoḥ kṣetrodbhavāḥ sutāḥ /
MBh, 7, 38, 30.2 ninadam atibhṛśaṃ narāḥ pracakrur lavaṇajalodbhavasiṃhanādamiśram //
MBh, 7, 87, 33.1 ye tvete sumahānāgā añjanasya kulodbhavāḥ /
MBh, 8, 24, 159.2 devaputram ahaṃ manye kṣatriyāṇāṃ kulodbhavam //
MBh, 8, 27, 91.2 pāpadeśodbhavā mlecchā dharmāṇām avicakṣaṇāḥ //
MBh, 8, 63, 1.3 muktvā śokodbhavaṃ vāri netrābhyāṃ sahasā vṛṣaḥ //
MBh, 8, 65, 18.2 dambhodbhavāś cāsurāś cāhaveṣu tayā dhṛtyā tvaṃ jahi sūtaputram //
MBh, 9, 30, 20.1 uttiṣṭha rājan yudhyasva kṣatriyo 'si kulodbhavaḥ /
MBh, 12, 29, 75.2 pṛṣadājyodbhavaḥ śrīmāṃstrilokavijayī nṛpaḥ //
MBh, 12, 51, 2.1 namaste bhagavan viṣṇo lokānāṃ nidhanodbhava /
MBh, 12, 63, 25.1 yathā rājan hastipade padāni saṃlīyante sarvasattvodbhavāni /
MBh, 12, 113, 4.1 jātismaro mahān uṣṭraḥ prājāpatyayugodbhavaḥ /
MBh, 12, 149, 116.1 tataste tvaritā rājañ śrutvā śokam aghodbhavam /
MBh, 12, 171, 49.2 kāmakrodhodbhavaṃ duḥkham ahrīr aratir eva ca //
MBh, 12, 199, 6.1 jñānapūrvodbhavā lipsā lipsāpūrvābhisaṃdhitā /
MBh, 12, 242, 15.2 ātmajanmodbhavāṃ tāta jihvāvartāṃ durāsadām //
MBh, 12, 268, 2.1 yeyam arthodbhavā tṛṣṇā katham etāṃ pitāmaha /
MBh, 12, 274, 16.1 gaṅgā ca saritāṃ śreṣṭhā sarvatīrthajalodbhavā /
MBh, 12, 290, 52.2 kān svagātrodbhavān doṣān paśyasyamitavikrama /
MBh, 12, 308, 117.1 kalalād arbudotpattiḥ peśī cāpyarbudodbhavā /
MBh, 12, 308, 150.1 amukto mānasair duḥkhair icchādveṣapriyodbhavaiḥ /
MBh, 12, 326, 69.2 aniruddhāt tathā brahmā tatrādikamalodbhavaḥ //
MBh, 12, 329, 2.3 ātmatejodbhavaṃ pārtha śṛṇuṣvaikamanā mama //
MBh, 12, 329, 31.6 prakṛtyā tvaṃ dharmavatsalaḥ somavaṃśodbhavaśca /
MBh, 12, 334, 16.2 praṇamadhvam ekamatayo yatayaḥ salilodbhavo 'pi tam ṛṣiṃ praṇataḥ //
MBh, 12, 337, 8.2 kathayasvottamamate janma nārāyaṇodbhavam //
MBh, 12, 337, 16.2 ādikālodbhavaṃ viprāstapasādhigataṃ mayā //
MBh, 13, 17, 58.1 vimocanaḥ suragaṇo hiraṇyakavacodbhavaḥ /
MBh, 13, 41, 8.1 kliśyamānam anaṅgena tvatsaṃkalpodbhavena vai /
MBh, 13, 66, 13.1 annauṣadhyo mahārāja vīrudhaśca jalodbhavāḥ /
MBh, 13, 79, 1.2 ghṛtakṣīrapradā gāvo ghṛtayonyo ghṛtodbhavāḥ /
MBh, 13, 84, 75.1 sa tu garbho mahātejā gāṅgeyaḥ pāvakodbhavaḥ /
MBh, 13, 101, 32.1 na tu śmaśānasambhūtā na devāyatanodbhavāḥ /
MBh, 13, 105, 40.3 manīṣitāḥ sarvalokodbhavānāṃ tatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 127, 24.1 bibhratī kalaśaṃ raukmaṃ sarvatīrthajalodbhavam /
MBh, 13, 129, 33.1 ājyadhūmodbhavo gandho ruṇaddhīva tapovanam /
MBh, 13, 131, 45.1 etaiḥ karmaphalair devi nyūnajātikulodbhavaḥ /
MBh, 13, 134, 11.2 bhagavan sarvabhūteśa bhūtabhavyabhavodbhava /
MBh, 13, 135, 44.1 amṛtāṃśūdbhavo bhānuḥ śaśabinduḥ sureśvaraḥ /
MBh, 13, 154, 11.1 striyaḥ kauravanāthasya bhīṣmaṃ kurukulodbhavam /
MBh, 14, 25, 14.2 yogayajñaḥ pravṛtto me jñānabrahmamanodbhavaḥ /
MBh, 16, 8, 30.2 ye hatā brahmaśāpena musalair erakodbhavaiḥ //